Kāśikāvṛttī1:
ṛkārāntānām aṅgānām uśanas purudaṃsasanehasityeteṣām ca asambuddhau sau parataḥ
See More
ṛkārāntānām aṅgānām uśanas purudaṃsasanehasityeteṣām ca asambuddhau sau parataḥ
anaṅādeśo bhavati. kartā. hartā. mātā. pitā. bhrātā. uśanā. urudaṃsā. anehā.
asambuddhau ityeva, he kartaḥ. he mātaḥ. he pitaḥ. he purudaṃsaḥ. he anehaḥ. he uśanaḥ.
uśanasaḥ sambuddhau api pakṣe anaṅiṣyate. he uśanan. na ṅisambuddhyoḥ 8-2-8 iti
nalopapratiṣedho 'pi pakṣe iṣyate. he uśana. tathā coktam sambodhane tūśanastrirūpaṃ
sāntaṃ tathā nāntamathāpyadantam. mādhyandinirvaṣṭi guṇaṃ tvigante napuṃsake
vyāghrapadām variṣṭhaḥ. iti. taparakaraṇamasandehārtham.
Kāśikāvṛttī2:
ṛduśanaspurudaṃso 'nehasāṃ ca 7.1.94 ṛkārāntānām aṅgānām uśanas purudaṃsasaneha
See More
ṛduśanaspurudaṃso 'nehasāṃ ca 7.1.94 ṛkārāntānām aṅgānām uśanas purudaṃsasanehasityeteṣām ca asambuddhau sau parataḥ anaṅādeśo bhavati. kartā. hartā. mātā. pitā. bhrātā. uśanā. urudaṃsā. anehā. asambuddhau ityeva, he kartaḥ. he mātaḥ. he pitaḥ. he purudaṃsaḥ. he anehaḥ. he uśanaḥ. uśanasaḥ sambuddhau api pakṣe anaṅiṣyate. he uśanan. na ṅisambuddhyoḥ 8.2.8 iti nalopapratiṣedho 'pi pakṣe iṣyate. he uśana. tathā coktam sambodhane tūśanastrirūpaṃ sāntaṃ tathā nāntamathāpyadantam. mādhyandinirvaṣṭi guṇaṃ tvigante napuṃsake vyāghrapadām variṣṭhaḥ. iti. taparakaraṇamasandehārtham.
Nyāsa2:
ṛduśanaspurudaṃso'nehasāṃ ca. , 7.1.94 ṛkārāntasya "ṛto ṅisarvanāmasthānayo
See More
ṛduśanaspurudaṃso'nehasāṃ ca. , 7.1.94 ṛkārāntasya "ṛto ṅisarvanāmasthānayoḥ" 7.3.110 iti guṇe prāpte. itareṣāmapi halṅyādilope 6.1.66 kṛte rutvavisarjanīyasāntadīrgheṣu prāpteṣu.
"uśanasaḥ sambuddhāvapi pakṣa iṣyate" iti. tatkatham()? cakāro'tra kriyate, sa cānuktasamuccayārthaḥ. tena tambuddhāvapyuśanaso'naṅ? bhaviṣyati. yadyevam(), nityaṃ syāt()? naitat(); "ṇaluttamo vā" (7.1.91) ityadhikārāt? pakṣe bhaviṣyati. vyavasthita vibhāṣāvijñānāccānyeṣāṃ nityam().
"nalopapratiṣedho'pi pakṣa iṣyate" iti. kathametallabhyate? tatra hi svarito vā'nudātte padādau" 8.2.6 ityatau vetyanuvatrtate, tenaivaṃ vijñāyata--na ṅisambuddhyornalopapratiṣedho vā bhavatīti. vyavasthitavibhāṣādijñānāccośanasaḥ sambuddhinakārasya lopo vā bhaviṣyati. anyeṣāṃ tu nityameva lopo na bhaviṣyatīti.
"tathā coktam()" ityādinā'nantaroktamarthamāgamavacanana draḍhayati. "sāntam()" iti. yadā'naṅa na kriyate. "nāntam()" iti. na tu nalopaḥ. "adantam()" iti. yadā nalopaḥ kriyate.
"taparakaraṇamasandehārtham()" iti. asati hi tasminnuśanasi parato yaṇādeśe kṛte sandehaḥ syāt()--kimṛkārantasya grahaṇam()? utta rephāntasyeti()॥
Laghusiddhāntakaumudī1:
ṛdantānām uśanasādīnām ca anaṅ syāt asaṃbuddhau sau.. Sū #206
Laghusiddhāntakaumudī2:
ṛduśanaspurudaṃso'nehasāṃ ca 206, 7.1.94 ṛdantānām uśanasādīnām ca anaṅ syāt asa
See More
ṛduśanaspurudaṃso'nehasāṃ ca 206, 7.1.94 ṛdantānām uśanasādīnām ca anaṅ syāt asaṃbuddhau sau॥
Bālamanoramā1:
ṛduśanas. `sakhyurasaṃbuddhau' ityato'saṃbuddhāviti `anaṅa sau039; ityat Sū #274
See More
ṛduśanas. `sakhyurasaṃbuddhau' ityato'saṃbuddhāviti `anaṅa sau' ityato'naṅiti
cānuvartate, `aṅgasye'tyadhikṛtamṛdādibhirviśeṣyate. tadāha–ṛdantānāmiti.
uśanasādiṣvapi tadantavidhirbodhyaḥ. anaṅi ṅakāra it. nakārādakāra uccāraṇārthaḥ.
`ṅicce'tyantādeśaḥ. kroṣṭan s iti sthite.
Bālamanoramā2:
ṛduśanaspurudaṃso'nehasāṃ ca 274, 7.1.94 ṛduśanas. "sakhyurasaṃbuddhau"
See More
ṛduśanaspurudaṃso'nehasāṃ ca 274, 7.1.94 ṛduśanas. "sakhyurasaṃbuddhau" ityato'saṃbuddhāviti "anaṅa sau" ityato'naṅiti cānuvartate, "aṅgasye"tyadhikṛtamṛdādibhirviśeṣyate. tadāha--ṛdantānāmiti. uśanasādiṣvapi tadantavidhirbodhyaḥ. anaṅi ṅakāra it. nakārādakāra uccāraṇārthaḥ. "ṅicce"tyantādeśaḥ. kroṣṭan s iti sthite.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents