Kāśikāvṛttī1:
sakhiśabdasya sau parataḥ anaṅityayam ādeśo bhavati, sa cet suśabdaḥ sambuddhiḥ
See More
sakhiśabdasya sau parataḥ anaṅityayam ādeśo bhavati, sa cet suśabdaḥ sambuddhiḥ na bhavati.
sakhā. asambuddhau iti kim? he sakhe.
Kāśikāvṛttī2:
anaṅ sau 7.1.93 sakhiśabdasya sau parataḥ anaṅityayam ādeśo bhavati, sa cet suś
See More
anaṅ sau 7.1.93 sakhiśabdasya sau parataḥ anaṅityayam ādeśo bhavati, sa cet suśabdaḥ sambuddhiḥ na bhavati. sakhā. asambuddhau iti kim? he sakhe.
Nyāsa2:
anaṅ sau. , 7.1.93 pūrveṇa ṇittve prāpte'naṅ? vidhīyate. tasya ṅakāro'ntyādeśārt
See More
anaṅ sau. , 7.1.93 pūrveṇa ṇittve prāpte'naṅ? vidhīyate. tasya ṅakāro'ntyādeśārthaḥ. akāra uccāraṇārthaḥ. "sakhā" iti. "sarvanāmasthāne cāsambuddhau" 6.4.8 iti dīrghaḥ, halṅyādisulopaḥ, 6.1.66, "nalopaḥ prātipadikāntasya" 8.2.7 iti nakārasya. ākāre vidātavye'naṅvacanaṃ sorlopo yathā syāt(). akāravidhāne tasya lopo na syāt(), yathā--panthā iti॥
Laghusiddhāntakaumudī1:
sakhyuraṅgasyānaṅādeśo'sambuddhau sau.. Sū #175
Laghusiddhāntakaumudī2:
anaṅ sau 175, 7.1.93 sakhyuraṅgasyānaṅādeśo'sambuddhau sau॥
Bālamanoramā1:
anaṅ sau. `sakhyurasambuddhau' ityanuvartate. `aṅgasye'tyadhikṛtaṃ. t Sū #246
See More
anaṅ sau. `sakhyurasambuddhau' ityanuvartate. `aṅgasye'tyadhikṛtaṃ. tadāha–
sakhyuraṅgasyetyādinā. `sau' iti prathamaikavacanam, natu saptamībahuvacanam,
`asambuddhā'viti paryudāsāt. anaṅi ṅakāra it. nakārādakāra uccāraṇārthaḥ.
anekāltvātsarvādeśatvamāśahkyāha–ṅicceti.
Bālamanoramā2:
anaṅ sau 246, 7.1.93 anaṅ sau. "sakhyurasambuddhau" ityanuvartate. &qu
See More
anaṅ sau 246, 7.1.93 anaṅ sau. "sakhyurasambuddhau" ityanuvartate. "aṅgasye"tyadhikṛtaṃ. tadāha--sakhyuraṅgasyetyādinā. "sau" iti prathamaikavacanam, natu saptamībahuvacanam, "asambuddhā"viti paryudāsāt. anaṅi ṅakāra it. nakārādakāra uccāraṇārthaḥ. anekāltvātsarvādeśatvamāśahkyāha--ṅicceti.
Tattvabodhinī1:
anaṅ sau. nakārādakāra uccāraṇārthaḥ. `asaṃbuddhau' iti paryudāsātsāviti
p Sū #207
See More
anaṅ sau. nakārādakāra uccāraṇārthaḥ. `asaṃbuddhau' iti paryudāsātsāviti
prathamaikavacanaṃ gṛhrate, na tu saptamībahuvacanam. `saurḍā' ityeva siddhe
anaṅidhāmanyāto'pi syāditi jñāpanārtham, tena uśanasaḥ saṃbuddhāvanaṅ sihratīti
prāñcaḥ. yadyapi `sorḍe' tyukte `ṛduśana—' ityuttarasūtreṇāpi ṅā syāt.
tataśca `uśane'tyatra `sarvanāmasthāne cā'saṃbuddhau'iti dīrghaḥ
syāt.`purudaṃse'tyatra tu `sāntamahataḥ'iti dīrghaḥ syāt, tathāpi
saṃjñāpūrvakavidheranityatvādaṅgavṛttaparibhāṣayā vā katatsamādheyamiti teṣāmāśayaḥ.
Tattvabodhinī2:
anaṅ sau 207, 7.1.93 anaṅ sau. nakārādakāra uccāraṇārthaḥ. "asaṃbuddhau&quo
See More
anaṅ sau 207, 7.1.93 anaṅ sau. nakārādakāra uccāraṇārthaḥ. "asaṃbuddhau" iti paryudāsātsāviti prathamaikavacanaṃ gṛhrate, na tu saptamībahuvacanam. "saurḍā" ityeva siddhe anaṅidhāmanyāto'pi syāditi jñāpanārtham, tena uśanasaḥ saṃbuddhāvanaṅ sihratīti prāñcaḥ. yadyapi "sorḍe" tyukte "ṛduśana---" ityuttarasūtreṇāpi ṅā syāt. tataśca "uśane"tyatra "sarvanāmasthāne cā'saṃbuddhau"iti dīrghaḥ syāt."purudaṃse"tyatra tu "sāntamahataḥ"iti dīrghaḥ syāt, tathāpi saṃjñāpūrvakavidheranityatvādaṅgavṛttaparibhāṣayā vā katatsamādheyamiti teṣāmāśayaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents