Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनङ् सौ anaṅ sau
Individual Word Components: anaṅ sau
Sūtra with anuvṛtti words: anaṅ sau aṅgasya (6.4.1), sarvanāmasthāne (7.1.86), sakhyuḥ (7.1.92), asambuddhau (7.1.92)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((anaṅ)) (((an))) is substituted for the ((i)) of ((sakhi)) before ((su)) of the Nominative Singular, (but not in the Vocative Singular). Source: Aṣṭādhyāyī 2.0

The substitute element ana̱Ṅ replaces [the áṅga 6.4.1 final 1.1.52 phoneme of the nominal stem 4.1.1 sákhi- `companion' 92 before 1.1.66 the sUP triplet] sU [excluding that of the vocative singular 92]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.92


Commentaries:

Kāśikāvṛttī1: sakhiśabdasya sau parataḥ anaṅityayam ādeśo bhavati, sa cet suśabdaḥ sambuddhi   See More

Kāśikāvṛttī2: anaṅ sau 7.1.93 sakhiśabdasya sau parataḥ anaṅityayam ādeśo bhavati, sa cet s   See More

Nyāsa2: anaṅ sau. , 7.1.93 pūrveṇa ṇittve prāpte'naṅ? vidhīyate. tasya ṅakāro'ntdeśārt   See More

Laghusiddhāntakaumudī1: sakhyuraṅgasyānaṅādeśo'sambuddhau sau.. Sū #175

Laghusiddhāntakaumudī2: anaṅ sau 175, 7.1.93 sakhyuraṅgasyānaṅādeśo'sambuddhau sau

Bālamanoramā1: anaṅ sau. `sakhyurasambuddhau' ityanuvartate. `aṅgasye'tyadhikṛtaṃ. t Sū #246   See More

Bālamanoramā2: anaṅ sau 246, 7.1.93 anaṅ sau. "sakhyurasambuddhau" ityanuvartate. &qu   See More

Tattvabodhinī1: anaṅ sau. nakārādakāra uccāraṇārthaḥ. `asaṃbuddhau' iti paryudāsātviti p Sū #207   See More

Tattvabodhinī2: anaṅ sau 207, 7.1.93 anaṅ sau. nakārādakāra uccāraṇārthaḥ. "asaṃbuddhau&quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions