Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: णलुत्तमो वा ṇaluttamo vā
Individual Word Components: ṇal uttamaḥ vā
Sūtra with anuvṛtti words: ṇal uttamaḥ vā aṅgasya (6.4.1), sarvanāmasthāne (7.1.86), ṇit (7.1.90)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ending of the First Pers. Sg. in the Perfect optionally acts as ((ṇit))|| Source: Aṣṭādhyāyī 2.0

[The Parasmaipadá first person l-substitute of lIṬ 3.4.82] ṆaL is optionally (vā) [treated like those having Ṇ as IT marker 90]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.90


Commentaries:

Kāśikāvṛttī1: uttamo ṇal vā ṇit bhavati. ṇitkāryaṃ tatra vā bhavati ityarthaḥ. ahaṃ cakara, ah   See More

Kāśikāvṛttī2: ṇaluttamo vā 7.1.91 uttamo ṇal vā ṇit bhavati. ṇitkāryaṃ tatra vā bhavati ityar   See More

Nyāsa2: ṇaluttamo vā. , 7.1.91 "ṇitkāryaṃ vā bhavatotyarthaḥ" iti. anenait   See More

Laghusiddhāntakaumudī1: uttamo ṇal vā ṇitsyāt. jagāda, jagada. jagadiva. jagadima. gaditā. gadiṣyati. g Sū #458   See More

Laghusiddhāntakaumudī2: ṇaluttamo vā 458, 7.1.91 uttamo ṇal vā ṇitsyāt. jagāda, jagada. jagadiva. jagadi   See More

Bālamanoramā1: ṇaluttamaḥ. ṇitsyāditi. `goto ṇi'tyatastadanuvṛtteriti bhāvaḥ. cakda cak Sū #127   See More

Bālamanoramā2: ṇaluttamo vā 127, 7.1.91 ṇaluttamaḥ. ṇitsyāditi. "goto ṇi"tyatastadanu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions