Kāśikāvṛttī1:
uttamo ṇal vā ṇit bhavati. ṇitkāryaṃ tatra vā bhavati ityarthaḥ. ahaṃ cakara, ah
See More
uttamo ṇal vā ṇit bhavati. ṇitkāryaṃ tatra vā bhavati ityarthaḥ. ahaṃ cakara, ahaṃ cakāra.
ahaṃ papaca, ahaṃ papāca.
Kāśikāvṛttī2:
ṇaluttamo vā 7.1.91 uttamo ṇal vā ṇit bhavati. ṇitkāryaṃ tatra vā bhavati ityar
See More
ṇaluttamo vā 7.1.91 uttamo ṇal vā ṇit bhavati. ṇitkāryaṃ tatra vā bhavati ityarthaḥ. ahaṃ cakara, ahaṃ cakāra. ahaṃ papaca, ahaṃ papāca.
Nyāsa2:
ṇaluttamo vā. , 7.1.91 "ṇitkāryaṃ vā bhavatotyarthaḥ" iti. anena ṇitkā
See More
ṇaluttamo vā. , 7.1.91 "ṇitkāryaṃ vā bhavatotyarthaḥ" iti. anena ṇitkāryasya pakṣe'bāvāṇṇidvā bhavatītyucyate, na tu ṇittvasyaiva pratiṣedha iti darśayati. na tu ṇala upadeśāvasthāyāṃ siddhaṃ ṇittvaṃ tadvacanaśatenāpi śakyaṃ tiṣeddhumiti bhāvaḥ. "cakāra, cakara" iti. yadā ṇittvaṃ tadā "aco ñṇiti" 7.2.115 iti vṛddhiḥ, anyadārdhadhātukalakṣaṇo guṇaḥ. "papāca, papaca" iti. yadā ṇittvaṃ tadā "akata upadhāyāḥ" 7.2.116 iti vṛddhiḥ, anyadā tadabhāvaḥ॥
Laghusiddhāntakaumudī1:
uttamo ṇal vā ṇitsyāt. jagāda, jagada. jagadiva. jagadima. gaditā. gadiṣyati. g Sū #458
See More
uttamo ṇal vā ṇitsyāt. jagāda, jagada. jagadiva. jagadima. gaditā. gadiṣyati. gadatu.
agadat. gadet. gadyāt..
Laghusiddhāntakaumudī2:
ṇaluttamo vā 458, 7.1.91 uttamo ṇal vā ṇitsyāt. jagāda, jagada. jagadiva. jagadi
See More
ṇaluttamo vā 458, 7.1.91 uttamo ṇal vā ṇitsyāt. jagāda, jagada. jagadiva. jagadima. gaditā. gadiṣyati. gadatu. agadat. gadet. gadyāt॥
Bālamanoramā1:
ṇaluttamaḥ. ṇitsyāditi. `goto ṇi'tyatastadanuvṛtteriti bhāvaḥ. cakhāda cak Sū #127
See More
ṇaluttamaḥ. ṇitsyāditi. `goto ṇi'tyatastadanuvṛtteriti bhāvaḥ. cakhāda cakhadeti.
ṇittve upadhāvṛddhiḥ. tadabhāve na.
Bālamanoramā2:
ṇaluttamo vā 127, 7.1.91 ṇaluttamaḥ. ṇitsyāditi. "goto ṇi"tyatastadanu
See More
ṇaluttamo vā 127, 7.1.91 ṇaluttamaḥ. ṇitsyāditi. "goto ṇi"tyatastadanuvṛtteriti bhāvaḥ. cakhāda cakhadeti. ṇittve upadhāvṛddhiḥ. tadabhāve na.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents