Kāśikāvṛttī1:
pathimathoḥ thakārasya sthāne nthaḥ ityayam ādeśo bhavati sarvanāmasthāne parata
See More
pathimathoḥ thakārasya sthāne nthaḥ ityayam ādeśo bhavati sarvanāmasthāne parataḥ. panthāḥ,
panthānau, panthānaḥ. manthāḥ, manthānau, manthānaḥ.
Kāśikāvṛttī2:
tho nthaḥ 7.1.87 pathimathoḥ thakārasya sthāne nthaḥ ityayam ādeśo bhavati sarv
See More
tho nthaḥ 7.1.87 pathimathoḥ thakārasya sthāne nthaḥ ityayam ādeśo bhavati sarvanāmasthāne parataḥ. panthāḥ, panthānau, panthānaḥ. manthāḥ, manthānau, manthānaḥ.
Nyāsa2:
tho nthaḥ. , 7.1.87 thaḥ, nthaḥ--iti dvāvapi sthānyādeśāvanackau. yatttvantha it
See More
tho nthaḥ. , 7.1.87 thaḥ, nthaḥ--iti dvāvapi sthānyādeśāvanackau. yatttvantha ityatrākāraḥ śrūyate sa uccāraṇārthaḥ. satyapyādeśasyānekāltve "nirdiśyamānasyādeśā bhavanti" (vyā.pa.106) iti thakāramātrasyādeśo vijñāyate, na sarvasya॥
Laghusiddhāntakaumudī1:
pathimathosthasya nthādeśaḥ sarvanāmasthāne. panthāḥ. panthānau. panthānaḥ.. Sū #297
Laghusiddhāntakaumudī2:
tho nthaḥ 297, 7.1.87 pathimathosthasya nthādeśaḥ sarvanāmasthāne. panthāḥ. pant
See More
tho nthaḥ 297, 7.1.87 pathimathosthasya nthādeśaḥ sarvanāmasthāne. panthāḥ. panthānau. panthānaḥ॥
Bālamanoramā1:
tho nthaḥ. thaḥ ntha iti cchedaḥ. tha iti ṣaṣṭhī. ādeśe'kāra uccāraṇārthaḥ.
path
See More
tho nthaḥ. thaḥ ntha iti cchedaḥ. tha iti ṣaṣṭhī. ādeśe'kāra uccāraṇārthaḥ.
pathimathigrahaṇamanuvartate. ṛbhukṣigrahaṇaṃ nivṛttaṃ, tatra thakārā'bhāvāt.
`ito'tsarvanāmasthāne' ityataḥ sarvanāmasthānagrahaṇamanuvartate. tadāha–
pathimathorityādinā. panthā iti. nakārasya āttve ikārasya attve thakārasya nthādeśe
pantha ā s iti sthite savarṇadīrghe rutvavisargāviti bhāvaḥ. panthānāviti. pathin au
iti sthite sāvityukternāttvam `ito't' iti ikārasyā'ttve thakārasya
nthādeśe `sarvanāmasthāne ce'ti dīrghe rūpamiti bhāvaḥ.
Bālamanoramā2:
tho nthaḥ , 7.1.87 tho nthaḥ. thaḥ ntha iti cchedaḥ. tha iti ṣaṣṭhī. ādeśe'kāra
See More
tho nthaḥ , 7.1.87 tho nthaḥ. thaḥ ntha iti cchedaḥ. tha iti ṣaṣṭhī. ādeśe'kāra uccāraṇārthaḥ. pathimathigrahaṇamanuvartate. ṛbhukṣigrahaṇaṃ nivṛttaṃ, tatra thakārā'bhāvāt. "ito'tsarvanāmasthāne" ityataḥ sarvanāmasthānagrahaṇamanuvartate. tadāha--pathimathorityādinā. panthā iti. nakārasya āttve ikārasya attve thakārasya nthādeśe pantha ā s iti sthite savarṇadīrghe rutvavisargāviti bhāvaḥ. panthānāviti. pathin au iti sthite sāvityukternāttvam "ito't" iti ikārasyā'ttve thakārasya nthādeśe "sarvanāmasthāne ce"ti dīrghe rūpamiti bhāvaḥ.
Tattvabodhinī1:
tho nthaḥ. sthānyadeśau dvāvapyanackau. `thernthaḥ'ityeva siddhe
`ito'tsar Sū #328
See More
tho nthaḥ. sthānyadeśau dvāvapyanackau. `thernthaḥ'ityeva siddhe
`ito'tsarvanāmasthāne'ityetaddabhukṣinnarthaṃ. trayāṇānanuvṛttāpi ṛbhukṣastho na
saṃbhavatītyāśayenāha—
Tattvabodhinī2:
tho nthaḥ 328, 7.1.87 tho nthaḥ. sthānyadeśau dvāvapyanackau. "thernthaḥ&qu
See More
tho nthaḥ 328, 7.1.87 tho nthaḥ. sthānyadeśau dvāvapyanackau. "thernthaḥ"ityeva siddhe "ito'tsarvanāmasthāne"ityetaddabhukṣinnarthaṃ. trayāṇānanuvṛttāpi ṛbhukṣastho na saṃbhavatītyāśayenāha---
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents