Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इतोऽत्‌ सर्वनामस्थाने ito't‌ sarvanāmasthāne
Individual Word Components: itaḥ at sarvanāmasthāne
Sūtra with anuvṛtti words: itaḥ at sarvanāmasthāne aṅgasya (6.4.1), pathimathyṛbhukṣām (7.1.85)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((a)) is substituted for the ((i)) of 'pathin, mathin and ṛbhukshin,' in the strong cases. Source: Aṣṭādhyāyī 2.0

The substitute phoneme short a(T) replaces the short phoneme i(T) [of the áṅga-s 6.4.1 of the nominal stems 4.1.1 pathín- `path', mathín- `churning rod or stick' and r̥bhukṣín- `n.pr. of Indra' 85 before 1.1.66] strong sUP (affixes 1.1.42-43). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.85

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:itaḥ advacanam anarthakam ākāraprakaraṇāt |*
2/8:itaḥ advacanam anarthakam |
3/8:kim kāraṇam |
4/8:ākāraprakaraṇāt |
5/8:āt iti vartate |
See More


Kielhorn/Abhyankar (III,271.5-8) Rohatak (V,77.13-78.4)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pathyādīnām ikārasya sthāne akārādeśo bhavati sarvanāmasthāne parataḥ. panthāḥ,    See More

Kāśikāvṛttī2: ito 't sarvanāmasthāne 7.1.86 pathyādīnām ikārasya sthāne akārādeśo bhavati sar   See More

Nyāsa2: ito'tsarvanāmasthāne. , 7.1.86 atha "āt()" 7.1.85 ityanuvatrtane kim   See More

Laghusiddhāntakaumudī1: pathyāderikārasyākāraḥ syātsarvanāmasthāne pare.. Sū #296

Laghusiddhāntakaumudī2: ito'tsarvanāmasthāne 296, 7.1.86 pathyāderikārasyākāraḥ syātsarvanāmasthāne pare

Bālamanoramā1: ito't. pathimathyṛbhukṣām ityanuvartate. `ita' iti taparakaraṇaṃ spāṣṭārtha   See More

Bālamanoramā2: ito'tsarvanāmasthāne , 7.1.86 ito't. pathimathyṛbhukṣām ityanuvartate. "ita   See More

Tattvabodhinī1: ito'tsarvanāma. `ā'diti vartamāne punaradvacanaṃ kimarthaṃ, kṛte'pyadvacan Sū #327   See More

Tattvabodhinī2: ito'tsarvanāmasthāne 327, 7.1.86 ito'tsarvanāma. "ā"diti vartane pun   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions