Kāśikāvṛttī1:
pathyādīnām ikārasya sthāne akārādeśo bhavati sarvanāmasthāne parataḥ. panthāḥ,
See More
pathyādīnām ikārasya sthāne akārādeśo bhavati sarvanāmasthāne parataḥ. panthāḥ, pathānau,
panthānaḥ. panthānam, panthānau. manthāḥ, manthānau, manthānaḥ. manthānam, manthānau.
ṛbhukṣāḥ, ṛkbhukṣāṇau, ṛbhukṣāṇaḥ. ṛbhukṣāṇam, ṛbhukṣāṇau. ātiti vartāmāne
punaradvacanaṃ ṣapūrvārtham. ṛbhukṣaṇam ityatra vā ṣapūrvasya nigame 6-4-9 iti
dīrghavikalpaḥ.
Kāśikāvṛttī2:
ito 't sarvanāmasthāne 7.1.86 pathyādīnām ikārasya sthāne akārādeśo bhavati sar
See More
ito 't sarvanāmasthāne 7.1.86 pathyādīnām ikārasya sthāne akārādeśo bhavati sarvanāmasthāne parataḥ. panthāḥ, pathānau, panthānaḥ. panthānam, panthānau. manthāḥ, manthānau, manthānaḥ. manthānam, manthānau. ṛbhukṣāḥ, ṛkbhukṣāṇau, ṛbhukṣāṇaḥ. ṛbhukṣāṇam, ṛbhukṣāṇau. ātiti vartāmāne punaradvacanaṃ ṣapūrvārtham. ṛbhukṣaṇam ityatra vā ṣapūrvasya nigame 6.4.9 iti dīrghavikalpaḥ.
Nyāsa2:
ito'tsarvanāmasthāne. , 7.1.86 atha "āt()" 7.1.85 ityanuvatrtamāne kim
See More
ito'tsarvanāmasthāne. , 7.1.86 atha "āt()" 7.1.85 ityanuvatrtamāne kimarthamadvacanam(), hyasvasya śravaṇaṃ yathā syāditi cet()? naitat(); kṛte hi hyasvatve sau paratau'kaḥ savarṇe dīrghatvena 6.1.97 bhavitavyamanyatra "nopadhāyāḥ" 6.4.7 ityanena, tatkuto hyasvasya śravaṇam()? ityāha--"āditi vatrtamāne" ityādi. ṣapūrvo'rthaḥ prayojanaṃ yasya tat? tathoktam(). kathaṃ punarivaṃ ṣapūrvārthaṃ bhavati? ityāha--"ṛbhukṣaṇam()" ityādi. yadi prakṛto dīrgha eva vidhīyate, tadā ṛbhukṣamindramityatra hyasvasya śravaṇaṃ na syāt(). hyasvavidhāne tu "vā ṣapūrvasya nigame" (6.4.9) iti dīrghavidhānāt? pakṣe bhavati. sthāninyādeśe ca taparakaraṇaṃ mukhasukhārthamityeke. pathīrityatra dīrghanivṛttyarthamitayanye. panthānamicchati "supa ātmanaḥ kyac()" 3.1.8, "akṛtsārvadhātukayoḥ" 7.4.25 dīrghaḥ--pathīyati; pathīyateḥ kvip(), "ato lopaḥ" 6.4.48 ityallopaḥ, "kyasya vibhāṣā" 6.4.50 iti yakārasaya lopaḥ--pathīḥ॥
Laghusiddhāntakaumudī1:
pathyāderikārasyākāraḥ syātsarvanāmasthāne pare.. Sū #296
Laghusiddhāntakaumudī2:
ito'tsarvanāmasthāne 296, 7.1.86 pathyāderikārasyākāraḥ syātsarvanāmasthāne pare
Bālamanoramā1:
ito't. pathimathyṛbhukṣām ityanuvartate. `ita' iti taparakaraṇaṃ spāṣṭārtha
See More
ito't. pathimathyṛbhukṣām ityanuvartate. `ita' iti taparakaraṇaṃ spāṣṭārthaṃ ,
pathyādiṣu triṣu dīrghaplutayorasaṃbhavāt. bhāvyamānatvādeva savarṇā'grahakatve siddhe
aditi taparakaraṇamapi spāṣṭārthameva. tadāha–pathyāderityādinā. patha ā s iti
sthite.
Bālamanoramā2:
ito'tsarvanāmasthāne , 7.1.86 ito't. pathimathyṛbhukṣām ityanuvartate. "ita
See More
ito'tsarvanāmasthāne , 7.1.86 ito't. pathimathyṛbhukṣām ityanuvartate. "ita" iti taparakaraṇaṃ spāṣṭārthaṃ , pathyādiṣu triṣu dīrghaplutayorasaṃbhavāt. bhāvyamānatvādeva savarṇā'grahakatve siddhe aditi taparakaraṇamapi spāṣṭārthameva. tadāha--pathyāderityādinā. patha ā s iti sthite.
Tattvabodhinī1:
ito'tsarvanāma. `ā'diti vartamāne punaradvacanaṃ kimarthaṃ, kṛte'pyadvacan Sū #327
See More
ito'tsarvanāma. `ā'diti vartamāne punaradvacanaṃ kimarthaṃ, kṛte'pyadvacane
`panthā'ityatra savarṇadīrgheṇa bhābyamanyatra tūpadhāyā dīrgheṇeti cenmaivam,
`ṛbhukṣaṇa'mityatra `vā ṣapūrvasya nigame' iti dīrghavikalpe sati pakṣe
hyasvāśravaṇārthamadvavacanasyāvaśyakatvāt.
Tattvabodhinī2:
ito'tsarvanāmasthāne 327, 7.1.86 ito'tsarvanāma. "ā"diti vartamāne pun
See More
ito'tsarvanāmasthāne 327, 7.1.86 ito'tsarvanāma. "ā"diti vartamāne punaradvacanaṃ kimarthaṃ, kṛte'pyadvacane "panthā"ityatra savarṇadīrgheṇa bhābyamanyatra tūpadhāyā dīrgheṇeti cenmaivam, "ṛbhukṣaṇa"mityatra "vā ṣapūrvasya nigame" iti dīrghavikalpe sati pakṣe hyasvāśravaṇārthamadvavacanasyāvaśyakatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents