Kāśikāvṛttī1:
śap śyanityetayoḥ śatuḥ śīnadyoḥ parato nityaṃ numāgamo bhavati. pacantī kule. p
See More
śap śyanityetayoḥ śatuḥ śīnadyoḥ parato nityaṃ numāgamo bhavati. pacantī kule. pacantī
brāhmaṇī. dīvyantī kule. dīvyantī brāhmaṇī. sīvyantī kule. sivyantī
brāhnaṇī. nityagrahaṇam vā ityasya adhikārasya nivṛttyartham. ihārambhasāmarthyān
nityam uttaratra vikalpa eva aśaṅkyeta.
Kāśikāvṛttī2:
śapśyanor nityam 7.1.81 śap śyanityetayoḥ śatuḥ śīnadyoḥ parato nityaṃ numāgamo
See More
śapśyanor nityam 7.1.81 śap śyanityetayoḥ śatuḥ śīnadyoḥ parato nityaṃ numāgamo bhavati. pacantī kule. pacantī brāhmaṇī. dīvyantī kule. dīvyantī brāhmaṇī. sīvyantī kule. sivyantī brāhnaṇī. nityagrahaṇam vā ityasya adhikārasya nivṛttyartham. ihārambhasāmarthyān nityam uttaratra vikalpa eva aśaṅkyeta.
Nyāsa2:
śapśyanornityam?. , 7.1.81
Laghusiddhāntakaumudī1:
Sū #368
Laghusiddhāntakaumudī2:
śapśyanornityam 368, 7.1.81 śapśyanorātparo yaḥ śaturavayavastadantasya nityaṃ n
See More
śapśyanornityam 368, 7.1.81 śapśyanorātparo yaḥ śaturavayavastadantasya nityaṃ num śīnadyoḥ. pacantī. pacanti. dīvyat. dīvyantī. dīvyanti॥ dhanuḥ. dhanuṣī. sānteti dīrghaḥ. numvisarjanīyeti ṣaḥ. dhanuṣi. dhanuṣā. dhanurbhyām. evaṃ cakṣurhavirādayaḥ॥ payaḥ. payasī. payāṃsi. payasā. payābhyām॥ supum. supuṃsī. supumāṃsi॥ adaḥ. vibhaktikāryam. utvamatve. amū. amūni. śeṣaṃ puṃvat॥ ,
Tattvabodhinī1:
pacantī iti. kartari śapi nityaṃ num. dīvyantī iti. divādibhyaḥ śyani nityaṃ
nu Sū #91
See More
pacantī iti. kartari śapi nityaṃ num. dīvyantī iti. divādibhyaḥ śyani nityaṃ
num. pacanti dīvyantīti bahuvacane tu `napuṃsakasya jhalacaḥ'iti numbodhyaḥ. svabiti.
śobhanā āpo yasminsarasīti bahuvrīhiḥ. `ṛkpūra'biti samāsānte prāpte `na
pūjanā'diti niṣedhaḥ. `ddyantarupasargebhya'iti īnba bhavati, tatra `apa iti
kṛtasamāsāntasyānukaraṇa'miti vakṣyamāṇatvāt. niravakāśatvaṃ pratipadoktatvamiti.
ayameva pakṣaḥ prabala iti `chadirupadhibalerḍha'ñiti sūtre manoramāyāṃ sthitam.
dhanerusiti.`janaresiḥ'ityata `usi'rityanuvartamāne `artipṛ?vapiyajitanidhanitapibhyo
ni'dityauṇādikenetyarthaḥ. dhanubhryāmiti.iha `rvoripadhāyā'ityādinā dīrdho na
śaṅkyaḥ, rephāntasyā'dhātacutvāt. evamiti. `cakṣeḥ śicca'cādusi. cakṣuḥ.
`arciśucihusṛpi'ityādinā juhoterisiḥ. `ādi'śabdena sarpirarcirādayo grāhrāḥ.
supumāṃsīti. `puṃso'suṅ'iti sūtre `suṭī'ti vyācakṣāṇasya prāco mate
jasīṣṭisiddhāvapi śasi naitatsidhyet. auṅicā'tiprasaṅgaḥ.
`ito'tsarvanāmasthāne'ityato'nuvṛtiṃ?ta paryālocya sarvanāmasthāna iti yathāśrutaṃ
brāuvatāṃ tu sarveṣṭasiddhiḥ. iti tattvabodhinyāṃ
halantanapa#u#ṃsakaliṅgaprakaraṇam.
Tattvabodhinī2:
śapśyanornityam 91, 7.1.81 pacantī iti. kartari śapi nityaṃ num. dīvyantī iti. d
See More
śapśyanornityam 91, 7.1.81 pacantī iti. kartari śapi nityaṃ num. dīvyantī iti. divādibhyaḥ śyani nityaṃ num. pacanti dīvyantīti bahuvacane tu "napuṃsakasya jhalacaḥ"iti numbodhyaḥ. svabiti. śobhanā āpo yasminsarasīti bahuvrīhiḥ. "ṛkpūra"biti samāsānte prāpte "na pūjanā"diti niṣedhaḥ. "ddyantarupasargebhya"iti īnba bhavati, tatra "apa iti kṛtasamāsāntasyānukaraṇa"miti vakṣyamāṇatvāt. niravakāśatvaṃ pratipadoktatvamiti. ayameva pakṣaḥ prabala iti "chadirupadhibalerḍha"ñiti sūtre manoramāyāṃ sthitam. dhanerusiti."janaresiḥ"ityata "usi"rityanuvartamāne "artipṛ()vapiyajitanidhanitapibhyo ni"dityauṇādikenetyarthaḥ. dhanubhryāmiti.iha "rvoripadhāyā"ityādinā dīrdho na śaṅkyaḥ, rephāntasyā'dhātacutvāt. evamiti. "cakṣeḥ śicca"cādusi. cakṣuḥ. "arciśucihusṛpi"ityādinā juhoterisiḥ. "ādi"śabdena sarpirarcirādayo grāhrāḥ. supumāṃsīti. "puṃso'suṅiti sūtre "suṭī"ti vyācakṣāṇasya prāco mate jasīṣṭisiddhāvapi śasi naitatsidhyet. auṅicā'tiprasaṅgaḥ. "ito'tsarvanāmasthāne"ityato'nuvṛtiṃ()ta paryālocya sarvanāmasthāna iti yathāśrutaṃ brāuvatāṃ tu sarveṣṭasiddhiḥ. iti tattvabodhinyāṃ halantanapa#u#ṃsakaliṅgaprakaraṇam.atha halsandhiprakaraṇam.-----------------
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents