Grammatical Sūtra: ई च द्विवचने ī ca dvivacane Individual Word Components: ī (luptaprathamāntanirdeśaḥ) ca dvivacane Sūtra with anuvṛtti words: ī (luptaprathamāntanirdeśaḥ) ca dvivacane aṅgasya (6.4.1), num (7.1.58), napuṁsakasya (7.1.72), asthidadhisakthyakṣṇām (7.1.75), udāttaḥ (7.1.75), chandasi (7.1.76) Type of Rule: vidhi Preceding adhikāra rule:6.4.129 (1bhasya)
Description:
The acutely accented ((ī)) is substituted for the final of asthi, dadhi, sakthi and akshi, in the Veda, when the case-affixes of the dual follow. Source: Aṣṭādhyāyī 2.0
Kāśikāvṛttī1:dvivacane parataḥ chandasi viṣaye asthyādīnām īkārādeśo bhavati, sa ca udāttaḥ. See More
dvivacane parataḥ chandasi viṣaye asthyādīnām īkārādeśo bhavati, sa ca udāttaḥ. akṣī te
indra piṅgale kaperiva. akṣībhyāṃ te nāsikābhyām. akṣī ityatra num
paratvādīkāreṇa badhyate. tena kṛte sakṛdgatau vipratiṣedhe yad bādhitaṃ tad bādhitam eva
iti punar num na kriyate.
Kāśikāvṛttī2:ī ca dvivacane 7.1.77 dvivacane parataḥ chandasi viṣaye asthyādīnām īkārādeśo b See More
ī ca dvivacane 7.1.77 dvivacane parataḥ chandasi viṣaye asthyādīnām īkārādeśo bhavati, sa ca udāttaḥ. akṣī te indra piṅgale kaperiva. akṣībhyāṃ te nāsikābhyām. akṣī ityatra num paratvādīkāreṇa badhyate. tena kṛte sakṛdgatau vipratiṣedhe yad bādhitaṃ tad bādhitam eva iti punar num na kriyate.
Nyāsa2:ī ca dvivacane. , 7.1.77 cakāraśchandasītyanukarṣaṇārthaḥ. "akṣī te" i See More