Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नपुंसकस्य झलचः napuṃsakasya jhalacaḥ
Individual Word Components: napuṃsakasya jhalacaḥ
Sūtra with anuvṛtti words: napuṃsakasya jhalacaḥ aṅgasya (6.4.1), num (7.1.58), sarvanāmasthāne (7.1.70)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The augment ((num)) is added in the strong cases to a Neuter stem ending in a consonant (other than a nasal or a semivowel), or ending in a vowel. Source: Aṣṭādhyāyī 2.0

[The infixed increment 1.1.47 nu̱M 58 is inserted after the last vowel of] a neuter (ná-puṁs-aka-sya) [nominal 4.1.1 áṅga 6.4.1 ending in 1.1.72] a non-nasal consonant (jha̱L-°) or a vowel (°-aC-aḥ) [before 1.1.66 the strong sUP 1.1.42-43 triplets 70]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.58, 7.1.70

Mahābhāṣya: With kind permission: Dr. George Cardona

1/79:jhalacaḥ numvidhau ugitpratiṣedhaḥ |*
2/79:jhalacaḥ numvidhau ugillakṣaṇasya pratiṣedhaḥ vaktavyaḥ |
3/79:gomanti brāhmaṇakulāni , śreyāṃsi , bhūyāṃsi |
4/79:nanu ca jhallakṣaṇaḥ ugillakṣaṇam bādhiṣyate |
5/79:katham anyasya ucyamānam anyasya bādhakam syāt |
See More


Kielhorn/Abhyankar (III,263.15-265.16) Rohatak (V,62-66)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: napuṃsakasya jhalantasya ca sarvanāmasthāne parato numāgamo bhavati. udaśvinti.    See More

Kāśikāvṛttī2: napuṃsakasya jhalacaḥ 7.1.72 napuṃsakasya jhalantasya ca sarvanāmasthāne parato   See More

Nyāsa2: napuṃsakasya jhalacaḥ. , 7.1.72 "paryāsi, śroyāṃsi" iti. "sāntama   See More

Laghusiddhāntakaumudī1: jhalantasyājantasya ca klībasya num syāt sarvanāmasthāne.. Sū #240

Laghusiddhāntakaumudī2: napuṃsakasya jhalacaḥ 240, 7.1.72 jhalantasyājantasya ca klībasya num syāt sarva   See More

Bālamanoramā1: napuṃsakasya. jhalva acceti samāhāradvandvaḥ. tena ca aṅgasyetyadhikṛtaviśeṣy Sū #312   See More

Bālamanoramā2: napuṃsakasya jhalacaḥ 312, 7.1.72 napuṃsakasya. jhalva acceti samāhāradvandvaḥ.    See More

Tattvabodhinī1: napuṃsakasya jhalacaḥ. `idito num dhāto'rityato numanuvartate. `ugidacā&#0 Sū #274   See More

Tattvabodhinī2: napuṃsakasya jhalacaḥ 274, 7.1.72 napuṃsakasya jhalacaḥ. "idito num dto&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions