Kāśikāvṛttī1:
napuṃsakasya jhalantasya ca sarvanāmasthāne parato numāgamo bhavati. udaśvinti.
See More
napuṃsakasya jhalantasya ca sarvanāmasthāne parato numāgamo bhavati. udaśvinti. śakṛnti.
yaśāṃsi. payāṃsi. ajantasya kuṇḍāni. vanāni. trapūṇi. jatūni. napuṃsakasya iti kim?
agnicid brāhmaṇaḥ. jhalacaḥ iti kim? bahupuri. bahudhuri. vimaladivi. catvāri. ahāni.
ugito jhalantasya napuṃsakasya paratvādanena eva num bhavati. śreyāṃsi. bhūyāṃsi.
kurvanti. kṛṣanti brāhmaṇakulāni. bahūrji pratiṣedho vaktavyaḥ. bahūrji
brāhmaṇakulāni. antyāt pūrvaṃ numam eke icchanti. bahūrñji brāhmaṇakulāni.
Kāśikāvṛttī2:
napuṃsakasya jhalacaḥ 7.1.72 napuṃsakasya jhalantasya ca sarvanāmasthāne parato
See More
napuṃsakasya jhalacaḥ 7.1.72 napuṃsakasya jhalantasya ca sarvanāmasthāne parato numāgamo bhavati. udaśvinti. śakṛnti. yaśāṃsi. payāṃsi. ajantasya kuṇḍāni. vanāni. trapūṇi. jatūni. napuṃsakasya iti kim? agnicid brāhmaṇaḥ. jhalacaḥ iti kim? bahupuri. bahudhuri. vimaladivi. catvāri. ahāni. ugito jhalantasya napuṃsakasya paratvādanena eva num bhavati. śreyāṃsi. bhūyāṃsi. kurvanti. kṛṣanti brāhmaṇakulāni. bahūrji pratiṣedho vaktavyaḥ. bahūrji brāhmaṇakulāni. antyāt pūrvaṃ numam eke icchanti. bahūrñji brāhmaṇakulāni.
Nyāsa2:
napuṃsakasya jhalacaḥ. , 7.1.72 "paryāsi, śroyāṃsi" iti. "sāntama
See More
napuṃsakasya jhalacaḥ. , 7.1.72 "paryāsi, śroyāṃsi" iti. "sāntamahataḥ saṃyogasya" 6.4.10 iti dīrghaḥ. "bahupuri, bahudhuri" iti. bahvyaḥ puraḥ, bahvyo dhuro yeṣāmiti bahuvrīhiḥ. "ṛkpurabdhūḥ pathāmānakṣe" 5.4.74 ityakāraḥ samāsānto na bhavati--"samāsāntavidhiranityaḥ" (vyā.pa.94) iti kṛtvā. "vimaladivi" iti. vimalā dyauryeṣāmiti tāni. vimaladivi vakāro dantyauṣṭha()o jhal? na bhavati, jhalaḥ pūrveṇa paṭhitatvāt(). "catvāri" iti. "caturanaḍuhorāmudāttaḥ" 7.1.98 ityām().
iha yaduginnapuṃsakaṃ jhalantaṃ numi kṛte "ugidacām()" (7.1.70) ityādinā dvitīyo num? prāpnoti; sambhavati hi vidhānakālenekasya paratvam(), yathā--pacatītyatra lakāravikaraṇayorekasmāddhātoriti. atra tudanti, nadantītyatra parasaya numo'nusvāre kṛte tasaya parasavarṇe ca dvayornakārayoḥ śravaṇamāpadyeta? bhavatu nāma, halparasya vyañjanasyaikasyānekasya śrutiṃ prati nāsti viśeṣaḥ śakyate vaktum(). iha tvasti viśeṣaḥ--kurvanti, kṛṣantītyatra parasya numo'nusvārasavarṇayoḥ kṛtayoḥ pūrvasyājhalparatvādanusvāraparasavarṇau na sta iti aṭkupvādinā 8.4.2 ṇatvaṃ prāpnoti. eka()smastu numi tasyānusvāre parasavarṇe kṛte na bhavati ṇatvaprasaṅgaḥ; parasavarṇasyāsiddhatvāt(). tasmādugillakṣaṇasya numaḥ pratiṣedho vaktavya ityāha--"ugito jhalantasya" ityādi. jhalantalakṣaṇasya numo'vakāśo yadanuginnapuṃsakam()--sarpīṣīti, ugillakṣaṇasyāvakāśo yadugidanapuṃsakam()--gomān? yavamāniti; yadugijjhalantaṃ napuṃsakaṃ tasyobhayaprasaṅge sati paratvādanenaiva numā bhavitavyam(), tasmin? sati punarugillakṣaṇo num? na bhavati--"sakṛdgatau vipratiṣedhe yadvādhitaṃ tadvādhitameva" (vya.pa.40) iti kṛtvā. "bhūyāṃsi" ita#i. bahuśabdādīyasun(), "bahorlopo bhū ca bahoḥ" 6.4.158 itīkārasya lopaḥ, bahośca bhūbhāvaḥ. "kurvanti, kṛṣanti" iti. śatrantāt? "jaśśasoḥ śiḥ" 7.1.20 iti śibhāvaḥ.
"bahurji" ityādi. bahūrjītyasmin? nubhaḥ pratiṣedho vaktavyaḥ, vyākhyeya ityarthaḥ. tatredaṃ vyākhyānam()--"vibhāṣā ciṇṇamuloḥ" 7.1.69 iti vibhāṣāgrahaṇamanuvatrtate, sā ca vyavasthitavibhāṣā, tena bahūrjītyatra na bhavati. "urja balaprāṇadhāraṇayoḥ (dhā.pā.1549) ["balaprāṇanayoḥ" dhā.pā.] ityetasmāt? "bhrājabhrāsa" 3.2.177 ityādinā kvip(), bahava ūrjo balāni yeṣāṃ tāni bahūrji brāāhṛṇakulāni.
"antyātpūrvam()" iti. antyo jakāraḥ, tasmātpūrvaṃ numamicchanti kecit()--bahūrñjīti॥
Laghusiddhāntakaumudī1:
jhalantasyājantasya ca klībasya num syāt sarvanāmasthāne.. Sū #240
Laghusiddhāntakaumudī2:
napuṃsakasya jhalacaḥ 240, 7.1.72 jhalantasyājantasya ca klībasya num syāt sarva
See More
napuṃsakasya jhalacaḥ 240, 7.1.72 jhalantasyājantasya ca klībasya num syāt sarvanāmasthāne॥
Bālamanoramā1:
napuṃsakasya. jhalva acceti samāhāradvandvaḥ. tena ca aṅgasyetyadhikṛtaṃ viśeṣy Sū #312
See More
napuṃsakasya. jhalva acceti samāhāradvandvaḥ. tena ca aṅgasyetyadhikṛtaṃ viśeṣyate.
tadantavidhiḥ. `idito nu'mityato numityanuvartate. tadāha–jhalantasyetyādinā.
mittvādantyādacaḥ paraḥ. upadhādīrgha iti. jñānan i iti sthite `sarvanāmasthāne
ce'ti dīrgha ityarthaḥ. punastadvaditi. amauṭśassu jñānaṃ jñāne jñānāni iti
krameṇa rūpāṇītyarthaḥ. śeṣaṃ rāmavaditi. śiṣyata iti śeṣam. karmaṇi ghañ. `ghañajabantāḥ
puṃsī'ti tu prāyikamiti bhāvaḥ.
Bālamanoramā2:
napuṃsakasya jhalacaḥ 312, 7.1.72 napuṃsakasya. jhalva acceti samāhāradvandvaḥ.
See More
napuṃsakasya jhalacaḥ 312, 7.1.72 napuṃsakasya. jhalva acceti samāhāradvandvaḥ. tena ca aṅgasyetyadhikṛtaṃ viśeṣyate. tadantavidhiḥ. "idito nu"mityato numityanuvartate. tadāha--jhalantasyetyādinā. mittvādantyādacaḥ paraḥ. upadhādīrgha iti. jñānan i iti sthite "sarvanāmasthāne ce"ti dīrgha ityarthaḥ. punastadvaditi. amauṭśassu jñānaṃ jñāne jñānāni iti krameṇa rūpāṇītyarthaḥ. śeṣaṃ rāmavaditi. śiṣyata iti śeṣam. karmaṇi ghañ. "ghañajabantāḥ puṃsī"ti tu prāyikamiti bhāvaḥ.
Tattvabodhinī1:
napuṃsakasya jhalacaḥ. `idito num dhāto'rityato numanuvartate. `ugidacā� Sū #274
See More
napuṃsakasya jhalacaḥ. `idito num dhāto'rityato numanuvartate. `ugidacā'mityataḥ
`sarvanāmasthāne'iti ca. `aṅgasye'ti cāghadhikṛtam. tathāca jhalajbhyāṃ napuṃsatamaṅgaṃ
viśeṣyate, viśeṣaṇena ca tadantavidhirbhavatītyāha—jhalantasyetyāda.
Tattvabodhinī2:
napuṃsakasya jhalacaḥ 274, 7.1.72 napuṃsakasya jhalacaḥ. "idito num dhāto&q
See More
napuṃsakasya jhalacaḥ 274, 7.1.72 napuṃsakasya jhalacaḥ. "idito num dhāto"rityato numanuvartate. "ugidacā"mityataḥ "sarvanāmasthāne"iti ca. "aṅgasye"ti cāghadhikṛtam. tathāca jhalajbhyāṃ napuṃsatamaṅgaṃ viśeṣyate, viśeṣaṇena ca tadantavidhirbhavatītyāha---jhalantasyetyāda.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents