Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषा चिण्णमुलोः vibhāṣā ciṇṇamuloḥ
Individual Word Components: vibhāṣā ciṇṇamuloḥ
Sūtra with anuvṛtti words: vibhāṣā ciṇṇamuloḥ aṅgasya (6.4.1), num (7.1.58), labheḥ (7.1.64)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((num)) is optionally added to ((labh)) not preceded by a Preposition, before the ((ciṇ)) Aorist and the Absolutive ((ṇamul))|| Source: Aṣṭādhyāyī 2.0

[The infixed increment 1.1.47 nu̱M 58] is optionally (vibhāṣā) [inserted after the last vowel of the verbal áṅga 6.4.1 labh- `gain' before 1.1.66 the affixes 3.1.1] CíṆ and Ṇamu̱L. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.58, 7.1.64

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:ciṇṇamuloḥ anupasargasya |*
2/8:ciṇṇamuloḥ anupasargasya iti vaktavyam |
3/8:iha mā bhūt |
4/8:prālambhi |
5/8:pralambham pralambham |
See More


Kielhorn/Abhyankar (III,263.2-5) Rohatak (V,61.4-7)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ciṇ ṇamulityetayoḥ vibhāṣā labher num bhavati. alābhi, alambhi. lābhaṃbham, la   See More

Kāśikāvṛttī2: vibhāṣā ciṇṇamuloḥ 7.1.69 ciṇ ṇamulityetayoḥ vibhāṣā labher num bhavati. alābhi   See More

Nyāsa2: vibhāṣā ciṇṇamuloḥ. , 7.1.69 "alābhi" iti. luṅ(), "ciṇbvakarmaṇ   See More

Laghusiddhāntakaumudī1: Sū #762

Laghusiddhāntakaumudī2: vibhāṣā ciṇṇamuloḥ 762, 7.1.69 labhernumāgamo vā syāt. alambhi, alābhi

Bālamanoramā1: vibhāṣā ciṇṇamuloḥ. `labheśce'tyato labheriti, `idato nu'mityato numi Sū #1754   See More

Bālamanoramā2: vibhāṣā ciṇṇamuloḥ 1754, 7.1.69 vibhāṣā ciṇṇamuloḥ. "labheśce"tyato la   See More

Tattvabodhinī1: vibhāṣā. `labheśce'tyato labheriti vartate. ṇamuli–labhaṃlabham. lābhaṃlāb Sū #1351   See More

Tattvabodhinī2: vibhāṣā ciṇṇamuloḥ 1351, 7.1.69 vibhāṣā. "labheśce"tyato labheriti var   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions