Kāśikāvṛttī1:
rabheraṅgasya śabliḍvarjite 'jādau pratyaye parato numāgamo bhavati. ārambhayati
See More
rabheraṅgasya śabliḍvarjite 'jādau pratyaye parato numāgamo bhavati. ārambhayati. ārambhakaḥ.
sādhvārambhī. ārambhamārambham. ārambho vartate. aśabliṭoḥ iti kim? ārabhate. ārebhe.
aci ityeva, ārabdhā.
Kāśikāvṛttī2:
rabheraśabliṭoḥ 7.1.63 rabheraṅgasya śabliḍvarjite 'jādau pratyaye parato numāg
See More
rabheraśabliṭoḥ 7.1.63 rabheraṅgasya śabliḍvarjite 'jādau pratyaye parato numāgamo bhavati. ārambhayati. ārambhakaḥ. sādhvārambhī. ārambhamārambham. ārambho vartate. aśabliṭoḥ iti kim? ārabhate. ārebhe. aci ityeva, ārabdhā.
Nyāsa2:
rabheśabliṭoḥ. , 7.1.63 "ārebhe" iti. "rabha rābhasye" (dhā.
See More
rabheśabliṭoḥ. , 7.1.63 "ārebhe" iti. "rabha rābhasye" (dhā.pā.974) liṭ(), anudāttettvādatmanepadam(). "liṭastajhayoreśirec()" 3.4.81 ityeśū, pūrvavadettvābhyāsalopau॥
Bālamanoramā1:
rabheraśabliṭoḥ. `idito numdhātorityato numiti. `radhijabhoracī'tyato'cīti Sū #409
See More
rabheraśabliṭoḥ. `idito numdhātorityato numiti. `radhijabhoracī'tyato'cīti
cānuvartate. tadāha – rabhernumityādi.
Bālamanoramā2:
rabheraśabliṭoḥ 409, 7.1.63 rabheraśabliṭoḥ. "idito numdhātorityato numiti.
See More
rabheraśabliṭoḥ 409, 7.1.63 rabheraśabliṭoḥ. "idito numdhātorityato numiti. "radhijabhoracī"tyato'cīti cānuvartate. tadāha -- rabhernumityādi.
Tattvabodhinī1:
rabheraśabliṭoḥ. `radhijabho'rityato'cīti, `iditaḥ' ityato numiticānu Sū #358
See More
rabheraśabliṭoḥ. `radhijabho'rityato'cīti, `iditaḥ' ityato numiticānuvartate. aci
kima ?. ārabdham. aśabliṭoḥ kim ?. rabhate. rebhe.
Tattvabodhinī2:
rabheraśabliṭoḥ 358, 7.1.63 rabheraśabliṭoḥ. "radhijabho"rityato'cīti,
See More
rabheraśabliṭoḥ 358, 7.1.63 rabheraśabliṭoḥ. "radhijabho"rityato'cīti, "iditaḥ" ityato numiticānuvartate. aci kima?. ārabdham. aśabliṭoḥ kim?. rabhate. rebhe.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents