Kāśikāvṛttī1:
tri ityetasya āmi pare traya ityayam ādeśo bhavati. trayāṇām. trīṇām ityapi
chan
See More
tri ityetasya āmi pare traya ityayam ādeśo bhavati. trayāṇām. trīṇām ityapi
chandasi iṣyate. trīṇām api samudrāṇām iti.
Kāśikāvṛttī2:
tres trayaḥ 7.1.53 tri ityetasya āmi pare traya ityayam ādeśo bhavati. trayāṇām
See More
tres trayaḥ 7.1.53 tri ityetasya āmi pare traya ityayam ādeśo bhavati. trayāṇām. trīṇām ityapi chandasi iṣyate. trīṇām api samudrāṇām iti.
Nyāsa2:
trestrayaḥ. , 7.1.53 "hyasvanadyāpo nuṭ()" 7.1.44 iti prāpte vacanam()
See More
trestrayaḥ. , 7.1.53 "hyasvanadyāpo nuṭ()" 7.1.44 iti prāpte vacanam(). "trayāṇām()" iti. "supi ca" 7.3.102 iti dīrghaḥ. nanu ca "ṇijāṃ trayāṇāṃ guṇaḥ ślau" 7.4.75 iti nipātanādeva siddham(), tatkimarthamidamārabhyate? evaṃ siddhe satīdamārabhyamāṇametajjñāpayati--"abādhakānyapi nipātanāni bhavanti (pu.pa.vṛ.99) iti, tena purātanamiti siddhaṃ bhavati; anyathā "purāṇaprokteṣu" 4.3.105 iti nipātanena bādhittvānna sidhyati.
"trīṇāmapīṣyate chandasi" iti. etaccāpītyadhikārādvā, "sarve vighayaśchandasi vikalpyante (pu.pa.vṛ.56) iti vā labhyate॥
Laghusiddhāntakaumudī1:
triśabdasya trayādeśaḥ syādāmi. trayāṇām. triṣu. gauṇatve'pi
priyatrayāṇām.. Sū #192
Laghusiddhāntakaumudī2:
trestrayaḥ 192, 7.1.53 triśabdasya trayādeśaḥ syādāmi. trayāṇām. triṣu. gauṇatve
See More
trestrayaḥ 192, 7.1.53 triśabdasya trayādeśaḥ syādāmi. trayāṇām. triṣu. gauṇatve'pi priyatrayāṇām॥
Bālamanoramā1:
trestrayaḥ. `āmi sarvanāmnaḥ' ityata `āmī'tyanuvartate. tadāha–triśab Sū #262
See More
trestrayaḥ. `āmi sarvanāmnaḥ' ityata `āmī'tyanuvartate. tadāha–triśabdasyeti.
anekāltvātsarvādeśaḥ. nuṭ dīrghaśca. tadāha–trayāṇāmiti. `trerayaṅ' iti tu
noktam, ayaṅ
anaṅityādivanṅakārātpūrvasyā'kārasyoccāraṇārthatvāśaṅkāprasaṅgāt.
aṅgādhikārasthatvāt. `padāṅgādhikāre' iti paribhāṣayā `tre'riti
tadantagrahaṇamityabhipretyodāharati–paramatrayāṇāmiti. paramāśca te trayaśceti vigrahaḥ.
priyāstrayo yasyeti priyatriśabdo bahuvrīhiḥ.
tasyānyapadārthapradhānatvādekadvi bahuvacanāni santi. ato harivattasya
rūpāṇi.
`trestrayaḥ' iti na bhavatīti kecidāhurityarthaḥ. `gauṇamukhyayormukhye
kāryasaṃpratyayaḥ' iti nyāyāditi bhāvaḥ. vastutastviti. `priyatrayāṇā'mityeva
rūpaṃ vastutvena jñeyamityarthaḥ. prāmāṇikamiti yāvat. gauṇamukhyanyāyastvatra na
pravartate, tasya padakārya eva pravṛtteḥ. ata evopasarjanānāṃ sarvanāmatvapratiṣedha
ārabdho vārtikakṛtā. ata eva ca `priyatise'tyādau triruāādayo bhāṣye udāhmatāḥ
saṅagacchanta ityanyatra vistaraḥ.\r\natha dviśabde viśeṣamāha–dviśabda iti. tasya
dvitvaniyatatvāditi bhāvaḥ.
Bālamanoramā2:
trestrayaḥ 262, 7.1.53 trestrayaḥ. "āmi sarvanāmnaḥ" ityata "āmī&
See More
trestrayaḥ 262, 7.1.53 trestrayaḥ. "āmi sarvanāmnaḥ" ityata "āmī"tyanuvartate. tadāha--triśabdasyeti. anekāltvātsarvādeśaḥ. nuṭ dīrghaśca. tadāha--trayāṇāmiti. "trerayaṅ" iti tu noktam, ayaṅ anaṅityādivanṅakārātpūrvasyā'kārasyoccāraṇārthatvāśaṅkāprasaṅgāt. aṅgādhikārasthatvāt. "padāṅgādhikāre" iti paribhāṣayā "tre"riti tadantagrahaṇamityabhipretyodāharati--paramatrayāṇāmiti. paramāśca te trayaśceti vigrahaḥ. priyāstrayo yasyeti priyatriśabdo bahuvrīhiḥ. tasyānyapadārthapradhānatvādekadvi bahuvacanāni santi. ato harivattasya rūpāṇi.tatra trayādeśamāśahkyāha--gauṇatve tviti. triśabdasyopasarjanatve "trestrayaḥ" iti na bhavatīti kecidāhurityarthaḥ. "gauṇamukhyayormukhye kāryasaṃpratyayaḥ" iti nyāyāditi bhāvaḥ. vastutastviti. "priyatrayāṇā"mityeva rūpaṃ vastutvena jñeyamityarthaḥ. prāmāṇikamiti yāvat. gauṇamukhyanyāyastvatra na pravartate, tasya padakārya eva pravṛtteḥ. ata evopasarjanānāṃ sarvanāmatvapratiṣedha ārabdho vārtikakṛtā. ata eva ca "priyatise"tyādau triruāādayo bhāṣye udāhmatāḥ saṅagacchanta ityanyatra vistaraḥ.atha dviśabde viśeṣamāha--dviśabda iti. tasya dvitvaniyatatvāditi bhāvaḥ.
Tattvabodhinī1:
trestrayaḥ. `tre'riti ṣaṣṭhī na tu pañmī. `traya'ityadantaṃ na tu sān Sū #222
See More
trestrayaḥ. `tre'riti ṣaṣṭhī na tu pañmī. `traya'ityadantaṃ na tu sāntaṃ,
`nijāṃ trāyāṇāṃ'miti nirdeśādityamipretyāha–triśabdasya trayādeśa iti. `nanu
nijāṃ trayāṇā'miti nipātanādevatrayādeśe sidrdha kimanena sūtreṇeti cainmaivam.
`abādhakānyapi nipātanāni bhavantī'tyanena jñāpanāt. tena `purātana'miti sidhyati.
anyathā `purāṇaprokteṣu–'iti nipātanādetadbādhyeta. `treraya'ṅityeva na sūtritam.
tatkaroti ācaṣṭe vetyarthaṃ `tatkaroti'ityādinā ṇici tataḥ kvipi `prakṛtyaikāji'ti
prakṛtibhāvāṭṭilopā'bhāve `hyasvasya pitī'tu tuki `trit'. tato
bahutvavivakṣāyāmāmi kṛte trerayaṅi `trayāṇā'miti rūpā'siddheḥ. na ca `vārṇādāṅgaṃ
balīyaḥ'iti tukaḥ prāgevāyaṃ syāditi śaṅkyam, yugapatpravṛttāvevā''ṅgasya
balīyastvāt. keciditi. `treḥ saṃbaṃndhinyāmī'ti vijñānādgauṇatve'pi trayādeśo
na bhavatīti teṣāmāśayaḥ. vastutastviti. arthaprādhānyabodhakasya
bahuvacanasyā'bhāvādgaṇatve'pi trayādeśo nyāyyaḥ,
priyāsthnetyādāvasthyādyanaṅvaditi bhāvaḥ.
Tattvabodhinī2:
trestrayaḥ 222, 7.1.53 trestrayaḥ. "tre"riti ṣaṣṭhī na tu pañmī. "
See More
trestrayaḥ 222, 7.1.53 trestrayaḥ. "tre"riti ṣaṣṭhī na tu pañmī. "traya"ityadantaṃ na tu sāntaṃ, "nijāṃ trāyāṇāṃ"miti nirdeśādityamipretyāha--triśabdasya trayādeśa iti. "nanu nijāṃ trayāṇā"miti nipātanādevatrayādeśe sidrdha kimanena sūtreṇeti cainmaivam. "abādhakānyapi nipātanāni bhavantī"tyanena jñāpanāt. tena "purātana"miti sidhyati. anyathā "purāṇaprokteṣu--"iti nipātanādetadbādhyeta. "treraya"ṅityeva na sūtritam. tatkaroti ācaṣṭe vetyarthaṃ "tatkaroti"ityādinā ṇici tataḥ kvipi "prakṛtyaikāji"ti prakṛtibhāvāṭṭilopā'bhāve "hyasvasya pitī"tu tuki "trit". tato bahutvavivakṣāyāmāmi kṛte trerayaṅi "trayāṇā"miti rūpā'siddheḥ. na ca "vārṇādāṅgaṃ balīyaḥ"iti tukaḥ prāgevāyaṃ syāditi śaṅkyam, yugapatpravṛttāvevā''ṅgasya balīyastvāt. keciditi. "treḥ saṃbaṃndhinyāmī"ti vijñānādgauṇatve'pi trayādeśo na bhavatīti teṣāmāśayaḥ. vastutastviti. arthaprādhānyabodhakasya bahuvacanasyā'bhāvādgaṇatve'pi trayādeśo nyāyyaḥ, priyāsthnetyādāvasthyādyanaṅvaditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents