Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: त्रेस्त्रयः trestrayaḥ
Individual Word Components: treḥ trayaḥ
Sūtra with anuvṛtti words: treḥ trayaḥ aṅgasya (6.4.1), āmi (7.1.52)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((traya)) is substituted for ((tri)) before the Genitive Pl. affix. Source: Aṣṭādhyāyī 2.0

The substitute morpheme tráya- replaces [the whole of 1.1.55 the nominal áṅga 6.4.1] trí- `three' [before 1.1.67 the sixth sUP triplet ām 52]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.52


Commentaries:

Kāśikāvṛttī1: tri ityetasya āmi pare traya ityayam ādeśo bhavati. trayāṇām. trīṇām ityapi chan   See More

Kāśikāvṛttī2: tres trayaḥ 7.1.53 tri ityetasya āmi pare traya ityayam ādeśo bhavati. trayāṇām   See More

Nyāsa2: trestrayaḥ. , 7.1.53 "hyasvanadyāpo nuṭ()" 7.1.44 iti prāpte vacanam()   See More

Laghusiddhāntakaumudī1: triśabdasya trayādeśaḥ syādāmi. trayāṇām. triṣu. gauṇatve'pi priyatrayāṇām.. Sū #192

Laghusiddhāntakaumudī2: trestrayaḥ 192, 7.1.53 triśabdasya trayādeśaḥ syādāmi. trayāṇām. triṣu. gauṇatve   See More

Bālamanoramā1: trestrayaḥ. `āmi sarvanāmnaḥ' ityata `āmī'tyanuvartate. tadāha–trab Sū #262   See More

Bālamanoramā2: trestrayaḥ 262, 7.1.53 trestrayaḥ. "āmi sarvanāmnaḥ" ityata "āmī&   See More

Tattvabodhinī1: trestrayaḥ. `tre'riti ṣaṣṭhī na tu pañmī. `traya'ityadantaṃ na tu sān Sū #222   See More

Tattvabodhinī2: trestrayaḥ 222, 7.1.53 trestrayaḥ. "tre"riti ṣaṣṭhī na tu pañmī. &quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions