Grammatical Sūtra: सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः supāṃ sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ
Individual Word Components: supām sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ Sūtra with anuvṛtti words: supām sulukpūrvasavarṇā''ccheyāḍāḍyāyājālaḥ aṅgasya (6.4.1 ), chandasi (7.1.38 ) Type of Rule: vidhiPreceding adhikāra rule: 6.4.129 (1bhasya)
Description:
The following irregular endings are substituted for the various case endings in the Veda : (1) ((s)) of the Nom. Sg. for ((as)) of the Plural, (2) the {luk}-elision of the case-endings, (3) the single substitution of the homogeneous long vowel for the end vowel of the stem, (4) ((ā)), (5) ((āt)), (6) ((e)) (((śe))) for the ending of the Nom. Plural, (7) ((yā)), (8) ((ā)) (((ā))), with the elision of the last vowel and the consonant, if any, that follows it in the stem, (9) ((yā)) (((ṅyā))) with the similar shortening of the stem (10) ((yā)) (((yāc))) and ((ā)) (accent of ((la)))| | Source: Aṣṭādhyāyī 2.0
[In the Chándas 38] the substitute elements sU, luK (0̸¹), a long vowel corresponding to the preceding one (pūrva-sa-varṇá-°), ā, āt, Śe, Ḍā, Ḍyā, yāC and āL replace the sUP triplets [introduced after 3.1.2 a nominal áṅga 6.4.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 7.1.38
Mahābhāṣya: With kind permission: Dr. George Cardona 1/36:supām ca supaḥ bhavanti iti vaktavyam | 2/36:yuktā mātā āsīt bhuri dakṣiṇāyāḥ dakṣiṇāyām iti prāpte |3/36:tiṅām ca tiṅaḥ bhavanti iti vaktavyam | 4/36:caṣālam ye , aśvayūpāya takṣati takṣanti iti prāpte | 5/36:luki kim udāharaṇam | See More
1/36:supām ca supaḥ bhavanti iti vaktavyam | 2/36:yuktā mātā āsīt bhuri dakṣiṇāyāḥ dakṣiṇāyām iti prāpte | 3/36:tiṅām ca tiṅaḥ bhavanti iti vaktavyam | 4/36:caṣālam ye , aśvayūpāya takṣati takṣanti iti prāpte | 5/36:luki kim udāharaṇam | 6/36:ārdre carman , lohite carman | 7/36:na etat asti | 8/36:pūrvasavarṇena api etat siddham | 9/36:idam tarhi | 10/36:yat sthavīyasaḥ āvasan uta sapta sākam | 11/36:nanu ca etat api pūrvasavarṇena eva siddham | 12/36:na sidhyati | 13/36:yadi atra pūrvasavarṇaḥ syāt tyadādyatvam prasajyeta | 14/36:idam ca api udāharaṇam | 15/36:ārdre carman , lohite carman | 16/36:nanu ca uktam pūrvasavarṇena api etat siddham iti | 17/36:na sidhyati | 18/36:yadi atra pūrvasavarṇaḥ syāt āntaryataḥ dakāraḥ prasajyeta | 19/36:astu | 20/36:saṃyogāntalopena siddham |21/36:iyāḍiyājīkārāṇām upasaṅkhyānam |* 22/36:iyāḍiyājīkārāṇām upasaṅkhyānam kartavyam | 23/36:dārviyā parijman | 24/36:iyā | 25/36:ḍiyāc | 26/36:sukṣetriyā , sugātuyā | 27/36:ḍiyāc | 28/36:īkāra | 29/36:dṛtim na śuṣkam sarasī śayānam | 30/36:āṅayājayārām ca upasaṅkhyānam kartavyam | 31/36:āṅ , pra bāhavā | 32/36:ayāc | 33/36:svapnayā sacase janam | 34/36:ayāc | 35/36:ayār | 36/36:saḥ naḥ sindhum iva nāvayā
Collapse Kielhorn/Abhyankar (III,256.13-257.2) Rohatak (V,47-49) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : chandasi viṣaye supāṃ sthāne su luk pūrvasavarṇa ā āt śe yā ḍā ḍyā yācāl it ye te
ā See More
chandasi viṣaye supāṃ sthāne su luk pūrvasavarṇa ā āt śe yā ḍā ḍyā yācālityete
ādeśāḥ bhavanti. su anṛkṣarā ṛjavaḥ santu panthāḥ. panthānaḥ iti prāpte. supāṃ supo
bhavanti iti vaktavyam. dhuri dakṣiṇāyāḥ. dakṣiṇāyām iti prāpte. tiṅāṃ tiṅo
bhavandi iti vaktavyam. caṣālaṃ ye aśvayūpāya takṣati. takṣanti iti prāpte. luk
ārdre carman. rohite carman. carmaṇi iti prāpte. havirdhāne yat sanvanti
tatsāmidhenīranvāha. yasmin sunvanti tasmin sāmidhenīḥ iti prāpte.
pūrvasavarṇaḥ dhītī. matī. suṣṭutī. dhītyā, matyā, suṣṭutyā iti prāpte. ā dvā
yantārā. dvau yantārau iti prāpte. āt na tād brāhmaṇād nindāmi. tān
brāhmaṇāniti prāpte. śe na yuṣme vājabandhavaḥ. asme indrābṛhaspatī. yūyaṃ vayam
iti prāpte. yuyādeśo vayādeśaśca chandasatvān na bhavati. yā uruyā. dhṛṣṇuyā. uruṇā,
dhṛṣṇunā iti prāpte. ḍā nābhā pṛthivyām. nābhau pṛthivyām iti prāpte. ḍyā
anuṣṭuyoccyāvayatāt. anuṣṭubhā iti prāpte. yāc sādhuyā. sādhu iti sorluki
prāpte. āl vasantā yajeta. vasante iti prāpte. iyāḍiyājīkārāṇām upasaṅkhyānam.
iyā urviyā pari khyan. dārviyā parijman. uruṇā, dāruṇā iti prāpte. ḍiyāc
sukṣetriyā sugātuyā. sukṣetriṇā, sugātriṇā iti prāpte. īkāraḥ dṛtiṃ na
śuṣkaṃ sarasī śayānam. sarasi śayānam iti prāpte. āṅayājayārāṃ ca upasaṅkhyānam. āṅ
pra bāhavā. pravahunā iti prāpte. ayāc svapnayā sacase janam. svapnena iti
prāpte. ayār sa naḥ sindhumiva nāvayā. nāvā iti prāpte.
Kāśikāvṛttī2 : supāṃ sulukpūrvasavarnā'āccheyāḍāḍyāyājālaḥ 7.1.39 chandasi viṣaye supā ṃ st hā ne See More
supāṃ sulukpūrvasavarnā'āccheyāḍāḍyāyājālaḥ 7.1.39 chandasi viṣaye supāṃ sthāne su luk pūrvasavarṇa ā āt śe yā ḍā ḍyā yācālityete ādeśāḥ bhavanti. su anṛkṣarā ṛjavaḥ santu panthāḥ. panthānaḥ iti prāpte. supāṃ supo bhavanti iti vaktavyam. dhuri dakṣiṇāyāḥ. dakṣiṇāyām iti prāpte. tiṅāṃ tiṅo bhavandi iti vaktavyam. caṣālaṃ ye aśvayūpāya takṣati. takṣanti iti prāpte. luk ārdre carman. rohite carman. carmaṇi iti prāpte. havirdhāne yat sanvanti tatsāmidhenīranvāha. yasmin sunvanti tasmin sāmidhenīḥ iti prāpte. pūrvasavarṇaḥ dhītī. matī. suṣṭutī. dhītyā, matyā, suṣṭutyā iti prāpte. ā dvā yantārā. dvau yantārau iti prāpte. āt na tād brāhmaṇād nindāmi. tān brāhmaṇāniti prāpte. śe na yuṣme vājabandhavaḥ. asme indrābṛhaspatī. yūyaṃ vayam iti prāpte. yuyādeśo vayādeśaśca chandasatvān na bhavati. yā uruyā. dhṛṣṇuyā. uruṇā, dhṛṣṇunā iti prāpte. ḍā nābhā pṛthivyām. nābhau pṛthivyām iti prāpte. ḍyā anuṣṭuyoccyāvayatāt. anuṣṭubhā iti prāpte. yāc sādhuyā. sādhu iti sorluki prāpte. āl vasantā yajeta. vasante iti prāpte. iyāḍiyājīkārāṇām upasaṅkhyānam. iyā urviyā pari khyan. dārviyā parijman. uruṇā, dāruṇā iti prāpte. ḍiyāc sukṣetriyā sugātuyā. sukṣetriṇā, sugātriṇā iti prāpte. īkāraḥ dṛtiṃ na śuṣkaṃ sarasī śayānam. sarasi śayānam iti prāpte. āṅayājayārāṃ ca upasaṅkhyānam. āṅ pra bāhavā. pravahunā iti prāpte. ayāc svapnayā sacase janam. svapnena iti prāpte. ayār sa naḥ sindhumiva nāvayā. nāvā iti prāpte.
Nyāsa2 : supāṃ sulukpūrvasavarṇāccheyāḍāḍa�āyājālaḥ. , 7.1.39 "panthāḥ" i ti . pa See More
supāṃ sulukpūrvasavarṇāccheyāḍāḍa�āyājālaḥ. , 7.1.39 "panthāḥ" iti. pathinnityetasmājjas(), tasya suḥ, "pathimathyṛbhukṣāmāt()" 7.1.85 ityāttvam(), "ito'tsarvanāmasthāne" 7.1.86 itīkārasyāttvam(), "tho nthaḥ" 7.1.87 iti nthādeśaḥ.
"supām()" ityādinā supāṃ sthāne supa ādeśā bhavantītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--pūrvasūtrādapiśabdo'nuvatrtate, sa cānuktasamuccayārthaḥ, tena supāmanye'pi supo bhavanti. "dhuri dakṣiṇāyāḥ" iti. saptamyekavacanasya sthāna pañcamyekavacanam(), ṣaṣṭha()ekavacanaṃ vā.
"tiṅām()" ityādi. tiṅāñca tiṅo bhavantītyetadartharūpaṃ vyākhyeyamityarthaḥ. vyākhyānaṃ tu pūrvapadeva vaktavyam().
"ādrre carman()" iti. saptamyekavacanasya carman()śabdālluk().
"yat()" iti. atrāpi yacchabdāt(), tacchabdācca.
"dhītī" ityādi. "dhīti-mati-suṣṭutiśabdebhyaḥ parasaya tṛtīyaikavacanasya pūrvasavarṇa ikāraḥ, ubhayorakaḥ savarṇe 6.1.97 dīrghatvam().
"ubhā" iti. ubhaśabdātprathamādvivacanasyākāraḥ. "prathamayoḥ pūrvasavarṇaḥ" 6.1.98 ityekādeśaḥ.
"na tād? brāāhṛṇād? nindāmi" iti. tacchabdād? brāāhṛṇaśabdācca dvitīyaikavacanasyāt(). niśabde parataḥ "yaro'nunāsike'nunāsiko vā" 8.4.44 iti takārasya nakārādeśaḥ.
"yuṣme, asme" iti. yuṣmadasmacchabdābhyāṃ parasya ca jasaḥ "śe" 1.1.13 ityayamādeśaḥ. śakāraḥ sarvādeśārthaḥ. atheha "yūyaṣayau jasi" (7.2.93) iti yūyavayādeśau kasmānna bhavataḥ? ityāha-"yūyādeśaḥ" ityādi.
"uruyā, dhṛṣṇuyā" iti. urudhṛṣṇuśabdābhyāṃ parasya tṛtīyaikavacanasya yādeśaḥ.
"nābhā" iti. nābhiśabdāt? saptamye kavacansaya ḍādeśaḥ ḍakāraṣṭilopārthaḥ.
"anuṣṭa()ā" iti. anuṣṭup()śabdāt? tṛtīyaikavacanasya ḍa()ādeśaḥ.
"sādhuyā" iti. sādhuśabdāt? parasya prathamaikavacanasya yājādeśaḥ. cakāro'ntodāttārthaḥ. "sorluki prāpte iti. yājityayamādeśo vidhīyata iti śeṣaḥ. lukprāptistu "svamornapuṃsakāt()" 7.1.23 ityanena.
"vasantā" iti. vakantaśabdāt? parasya saptamyekavacanasyālityayamādeśaḥ. litkaraṇaṃ litpratyayāt? pūrvasyodāttatvaṃ yathā syāt().
"upasaṃkhyānam()" iti. pratipādanamasyārthaḥ. uttaratrāpyupasaṃkhyānaśabdasya pratipādanamarthaḥ. pratipādanaṃ tvapiśabdamāśritya katrtavyam(). urviyā, dārviyā" iti. urudāruśabdābhyāṃ parasya tṛtīyaikavacanasyeyādeśaḥ. "sukṣetriyā" iti. sukṣetrinnityādermatvarthīyenipratyayāntāt? parasya tṛtīyaikavacanasya ṅiyājādeśaḥ. ḍakāraṣṭilopārthaḥ. cakāro'ntodāttārthaḥ. "sarasī" iti. saraḥśabdāt? saptamyekavacanasya īkāraḥ. "prabāhavā" iti. prabāhuśabdāt? tṛtīyaikavacanasyāṅādeśaḥ, "gheṅiti" 7.3.111 iti guṇaḥ, avādeśaḥ. nanu ca
"ṅittve vidyādvarṇanirdeśamātraṃ varṇe yatsyāttacca vidyāttadādau॥ " (ma.bhā.3.247)
ityuktam(), na cehādau ṅakāraḥ, tat? kathaṃ guṇaḥ? ṅitkaraṇasāmathryādbhaviṣyatītyadoṣaḥ. "svapnayā" iti. svapnaśabdāt? parasya tṛtīyaikavacanasyāyāc(), "ato guṇe" 6.1.94 pararūpatvam(). cakāraḥ svarārthaḥ. "nāvayā" iti. mauśabdāt? parasya tṛtīyaikavacanasyāyārādeśaḥ. rephaḥ "upottamaṃ riti" 6.1.211 ityupottamākārasyodāttatvārthaḥ॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications