Kāśikāvṛttī1:
ākārāntādaṅgāduttarasya ṇalaḥ aukārādeśo bhavati. papau. tasthau. jaglau. mamlau
See More
ākārāntādaṅgāduttarasya ṇalaḥ aukārādeśo bhavati. papau. tasthau. jaglau. mamlau. atra
autvam, ekādeśaḥ , sthānivadbhāvaḥ, dvirvacanam ityanena krameṇa kāryāṇi kriyante.
ekādeśādanavakāśatvādautvaṃ dvirvacanādapi paratvādekādeśaḥ iti.
Kāśikāvṛttī2:
āta au ṇalaḥ 7.1.34 ākārāntādaṅgāduttarasya ṇalaḥ aukārādeśo bhavati. papau. ta
See More
āta au ṇalaḥ 7.1.34 ākārāntādaṅgāduttarasya ṇalaḥ aukārādeśo bhavati. papau. tasthau. jaglau. mamlau. atra autvam, ekādeśaḥ , sthānivadbhāvaḥ, dvirvacanam ityanena krameṇa kāryāṇi kriyante. ekādeśādanavakāśatvādautvaṃ dvirvacanādapi paratvādekādeśaḥ iti.
Nyāsa2:
āta au ṇalaḥ. , 7.1.34 "tasyau" iti. "śarpūrvāḥ khayaḥ" 7.4.
See More
āta au ṇalaḥ. , 7.1.34 "tasyau" iti. "śarpūrvāḥ khayaḥ" 7.4.61 iti khayaḥ śeṣaḥ. "jaglau" iti. "kahoścuḥ" 7.4.62 iti cutvam().
iha "pā" ityādibhyo ṇali paratravasthite yugapat? trīṇi kāryāṇi prāpnuvanti--dvivacanam(), ekādeśaḥ, autvañca. teṣāñca tathā prāptānāṃ yugapatpravṛttiḥ sambhavatīti sāmathryāt? prāptaḥ krama āśrīyate. tatra yena krameṇa tāni katrtavyāni, taṃ darśayitumāha--"atra" ityādi. atretyanena papavityādīnyudaharaṇāni pratyayamuśyante. yadi dvirvacanādekādeśaḥ pūrvaṃ kriyate tadā "vṛddhireci" 6.1.85 iti vṛddhāvekādeśe kṛte nimittanimittinoviṃśeṣābhāvālliṭi parataḥ pūrvasyocayamānaṃ dvivacanaṃ na prāpnotīti tasya nirāsāyedamuktam()--sthānivadbhāvo dvirvacanamiti. kena punaratra sthānivadbhāvaḥ? "dvirvacane'ci" (1.1.59) ityanena? naivam(); dvirvacananimitte'pi parataḥ pūrvasyocyamānaṃ dvivacanaṃ na prāpnotīti tasya nirāsāyedamuktam()--sthānivadbhāvo dvirvacanamiti. kena punaratara sthānivadbhāvaḥ? "dvirvacane'ci" (1.1.59) ityanena? naivam(); dvirvacananimitte'ci parataḥ pūrvasaya sthānivadbhāva ucyate, na cātra dvirvacananimittaṃ paramacaṃ paśyāmaḥ.
atra kcidāhuḥ--acītyupalakṣaṇam(), aci ya ādeśo dṛṣṭaḥ sa dvirvacane katrtavye sthānivadbhavatītīmaṃ sūtrārthamāśrityaitaduktam(). iha sampratyanacparatve'pyekādeśakaraṇakāle'caḥ parasya nimittabhāvenaśrayaṇādacyayamādeśaḥ kṛtaḥ. tasmādbhavitavyaṃ sthānivadbhāvena.
anye tvāhu--"ekādeśaḥ pūrvavidhau sthānivadbhavatīti vaktavyam()" ityanayeṣṭa()ā sthānivadbhāvaḥ.
"dvirvacane'ci" 1.1.58 iti yogāvibhāgādvā sthānivadbhāvaḥ ityapare.
kathaṃ punarayameṣāṃ kāryāṇāṃ krama upalabhyate? ityata āha--"ekādeśāt()" ityādi. pā+a iti sthite'kaḥ savarṇe dīrghatvaṃ 6.1.97 prāpnoti, autvañca. tatraikādeśaḥ--daṇḍāgramityādau sāvakāśaḥ, autvaṃ tu na kvacit? sāvakāśam(); atastāvadanavakāśatvāt? prāgautvaṃ kriyate, tatara kṛte vṛddhiḥ prāpanoti, dvavacanañca, tatra paratvād()vṛddhirbhavati. dvivacanaṃ hi--papācetyādau sāvakāśam(), vṛddhestvavakāśaḥ--khaṭvaiḍaketyādau. ato vṛddhau kṛtāyāṃ paścādbhavati dvirvacanaṃ sthānivadbhāvena!
"ṇalaḥ" iti. ṇakāroccāraṇaṃ pratyayagrahaṇaṃ yathā syāt(). ṇalo ṇakāroccāraṇe hi ṇalpratyayo'stīti tasya grahaṇaṃ bhavati. ta()smaścāsatyala ityucyamāne satyalpratyayasyābhāvāt? pratyāhāragrahaṇaṃ vijñāyeta.
lakāroccāraṇaṃ "śyādvyadha" 3.1.141 ityādinā vihitasya ṇapratyayasya grahaṇaṃ mā bhūdityevamartham(). atha "ekavacanasya" (7.1.32) ityanuvatrtate? tathā sati mukhasukhārtham()॥
Laghusiddhāntakaumudī1:
ādantāddhātorṇala aukārādeśaḥ syāt. papau.. Sū #490
Laghusiddhāntakaumudī2:
āta au ṇalaḥ 490, 7.1.34 ādantāddhātorṇala aukārādeśaḥ syāt. papau॥
Bālamanoramā1:
tathā ca prakṛte liṭi dvitvādau dadhā a iti sthite–āta au. `au' iti
luptap Sū #208
See More
tathā ca prakṛte liṭi dvitvādau dadhā a iti sthite–āta au. `au' iti
luptaprathamākam. aṅgasyetyadhikṛtaṃ pañcamyā viparīṇamyate. `āta' iti tadviśeṣaṇam.
tadantavidhiḥ. tadāha–ādantāddhātoriti. ṇal?prakṛtiśca dhātureveti dhātugrahaṇam. tathā
ca ṇala autve vṛddhau rūpamāha– dadhāviti.
Bālamanoramā2:
āta au ṇalaḥ 208, 7.1.34 tathā ca prakṛte liṭi dvitvādau dadhā a iti sthite--āta
See More
āta au ṇalaḥ 208, 7.1.34 tathā ca prakṛte liṭi dvitvādau dadhā a iti sthite--āta au. "au" iti luptaprathamākam. aṅgasyetyadhikṛtaṃ pañcamyā viparīṇamyate. "āta" iti tadviśeṣaṇam. tadantavidhiḥ. tadāha--ādantāddhātoriti. ṇal()prakṛtiśca dhātureveti dhātugrahaṇam. tathā ca ṇala autve vṛddhau rūpamāha-- dadhāviti.
Tattvabodhinī1:
āta au ṇalaḥ. iha aṅgasyetyanuvartate. dhātoriti tu phalitārthakathanam.
ādantā Sū #180
See More
āta au ṇalaḥ. iha aṅgasyetyanuvartate. dhātoriti tu phalitārthakathanam.
ādantādaṅgādityarthaḥ.
Tattvabodhinī2:
āta au ṇalaḥ 180, 7.1.34 āta au ṇalaḥ. iha aṅgasyetyanuvartate. dhātoriti tu pha
See More
āta au ṇalaḥ 180, 7.1.34 āta au ṇalaḥ. iha aṅgasyetyanuvartate. dhātoriti tu phalitārthakathanam. ādantādaṅgādityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents