Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आत औ णलः āta au ṇalaḥ
Individual Word Components: ātaḥ au (luptaprathamāntanirdeśaḥ) ṇalaḥ
Sūtra with anuvṛtti words: ātaḥ au (luptaprathamāntanirdeśaḥ) ṇalaḥ aṅgasya (6.4.1)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((au)) is substituted for ((ṇal)), the affix of the first and third person singular of the perfect, after roots ending in long ((ā))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme /au/ replaces [the l-substitute of lIṬ 3.4.82] ṆaL [introduced after 3.1.2 a verbal áṅga 6.1.4 ending in 1.1.72] the phoneme long ā(T). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:iha papau, tasthau iti trīṇi kāryāṇi yugapat prāpnuvanti : dvirvacanam ekādeśaḥ autvam iti |
2/11:tat yadi sarvataḥ autvam labhyeta kṛtam syāt |
3/11:atha api dvirvacanam labhyeta evam api kṛtam syāt |
4/11:tat tu na labhyam |
5/11:kim kāraṇam |
See More


Kielhorn/Abhyankar (III,253.23-254.4) Rohatak (V,39.2-8)


Commentaries:

Kāśikāvṛttī1: ākārāntādaṅgāduttarasya ṇalaḥ aukārādeśo bhavati. papau. tasthau. jaglau. mamlau   See More

Kāśikāvṛttī2: āta au ṇalaḥ 7.1.34 ākārāntādaṅgāduttarasya ṇalaḥ aukārādeśo bhavati. papau. ta   See More

Nyāsa2: āta au ṇalaḥ. , 7.1.34 "tasyau" iti. "śarpūrvāḥ khayaḥ" 7.4.   See More

Laghusiddhāntakaumudī1: ādantāddhātorṇala aukārādeśaḥ syāt. papau.. Sū #490

Laghusiddhāntakaumudī2: āta au ṇalaḥ 490, 7.1.34 ādantāddhātorṇala aukārādeśaḥ syāt. papau

Bālamanoramā1: tathā ca prakṛte liṭi dvitvādau dadhā a iti sthite–āta au. `au' iti luptap Sū #208   See More

Bālamanoramā2: āta au ṇalaḥ 208, 7.1.34 tathā ca prakṛte liṭi dvitvādau dadhā a iti sthite-ta   See More

Tattvabodhinī1: āta au ṇalaḥ. iha aṅgasyetyanuvartate. dhātoriti tu phalitārthakathanam. ādan Sū #180   See More

Tattvabodhinī2: āta au ṇalaḥ 180, 7.1.34 āta au ṇalaḥ. iha aṅgasyetyanuvartate. dhātoriti tu pha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions