Kāśikāvṛttī1:
pañcamyā ekavacanasya yuṣmadasmadbhyām uttarasya atityayam ādeśo bhavati. tvad
g
See More
pañcamyā ekavacanasya yuṣmadasmadbhyām uttarasya atityayam ādeśo bhavati. tvad
gacchanti. mad gacchanti.
Kāśikāvṛttī2:
ekavacanasya ca 7.1.32 pañcamyā ekavacanasya yuṣmadasmadbhyām uttarasya atityay
See More
ekavacanasya ca 7.1.32 pañcamyā ekavacanasya yuṣmadasmadbhyām uttarasya atityayam ādeśo bhavati. tvad gacchanti. mad gacchanti.
Nyāsa2:
ekavacanasya ca. , 7.1.32 cakārodādeśānukarṣaṇārthaḥ, bhyasapekṣayā samuccayārth
See More
ekavacanasya ca. , 7.1.32 cakārodādeśānukarṣaṇārthaḥ, bhyasapekṣayā samuccayārtho vā. "ṅaseśca" iti. vaktavye, ekavacanakteti vacanaṃ vaicitryārtham()॥
Laghusiddhāntakaumudī1:
ābhyāṃ ṅaserat. tvat. mat.. Sū #326
Laghusiddhāntakaumudī2:
ekavacanasya ca 326, 7.1.32 ābhyāṃ ṅaserat. tvat. mat॥
Bālamanoramā1:
atha pañcamī. ekavacanasya ca. `yuṣmadasyadbhyāṃ ṅaso'ś' ityato
`yuṣmadasma
See More
atha pañcamī. ekavacanasya ca. `yuṣmadasyadbhyāṃ ṅaso'ś' ityato
`yuṣmadasmadbhyā'mityanuvartate, `pañcamyā at' iti ca, tadāha-ābhyāmiti.
yuṣmasmadbhyāmityarthaḥ. anekāltvātsarvādeśaḥ. `na vibhaktau' iti tasya
nettvam. tvat maditi. yuṣmad as, asmad as iti sthite tvamādeśayoḥ kṛtayoḥ
ṅaseradādeśe sati pararūpe `śeṣe lopaḥ' iti ṭilopaḥ. antyalopapakṣe dakāralope sati
trāyāṇāmakārāṇāṃ pararūpamiti bhāvaḥ. suvacamiti. lāghavāditi bhāvaḥ.
Bālamanoramā2:
ekavacanasya ca , 7.1.32 atha pañcamī. ekavacanasya ca. "yuṣmadasyadbhyāṃ ṅ
See More
ekavacanasya ca , 7.1.32 atha pañcamī. ekavacanasya ca. "yuṣmadasyadbhyāṃ ṅaso'ś" ityato "yuṣmadasmadbhyā"mityanuvartate, "pañcamyā at" iti ca, tadāha-ābhyāmiti. yuṣmasmadbhyāmityarthaḥ. anekāltvātsarvādeśaḥ. "na vibhaktau" iti tasya nettvam. tvat maditi. yuṣmad as, asmad as iti sthite tvamādeśayoḥ kṛtayoḥ ṅaseradādeśe sati pararūpe "śeṣe lopaḥ" iti ṭilopaḥ. antyalopapakṣe dakāralope sati trāyāṇāmakārāṇāṃ pararūpamiti bhāvaḥ. suvacamiti. lāghavāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents