Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पञ्चम्या अत्‌ pañcamyā at‌
Individual Word Components: pañcamyāḥ at
Sūtra with anuvṛtti words: pañcamyāḥ at aṅgasya (6.4.1), yuṣmadasmadbhyām (7.1.27), bhyasaḥ (7.1.30)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((at)) is substituted for the Ablative ((bhyas)), after ((yuṣmad)) and ((asmad))|| Source: Aṣṭādhyāyī 2.0

The substitute element /at/ replaces [the whole of 1.1.55 the sUP triplet of] the fifth (ablative plural: pañcamy-āḥ) [bhyas 30 introduced after 3.1.2 the pronominal áṅga-s 6.4.1 yuṣmád- `you' and asmád- `we' 27]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 7.1.27, 7.1.30


Commentaries:

Kāśikāvṛttī1: pañcamyāḥ bhyasaḥ yuṣmadasmadbhyām uttarasya atityayam ādeśo bhavati yuṣmad gacc   See More

Kāśikāvṛttī2: pañcamyā at 7.1.31 pañcamyāḥ bhyasaḥ yuṣmadasmadbhyām uttarasya atityayam ādeśo   See More

Nyāsa2: pañcamyā at?. , 7.1.31 pūrveṇa prāptasya bhyamo'yamapavādaḥ

Laghusiddhāntakaumudī1: ābhyāṃ pañcamyāṃ bhyaso'tsyāt. yuṣmat. asmat.. Sū #327

Laghusiddhāntakaumudī2: pañcamyā at 327, 7.1.31 ābhyāṃ pañcamyāṃ bhyaso'tsyāt. yuṣmat. asmat

Bālamanoramā1: pañcamyā at. `yuṣmadasmadbhyāṃ ṅaso'`śityato' yuṣmadasmadbhyāmityanuvartate   See More

Bālamanoramā2: pañcamyā at , 7.1.31 pañcamyā at. "yuṣmadasmadbhyāṃ ṅaso'"śityato&quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions