Grammatical Sūtra: आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम् āyaneyīnīyiyaḥ phaḍhakhacchaghāṃ pratyayādīnām
Individual Word Components: āyaneyīnīyiyaḥ phaḍhakhachaghām pratyayādīnām Sūtra with anuvṛtti words: āyaneyīnīyiyaḥ phaḍhakhachaghām pratyayādīnām aṅgasya (6.4.1 )
Compounds2 : āyan ca ey ca īn ca īy ca iy ca āyaneyīnīyiyaḥ, itaretaradvandvaḥ।Type of Rule: vidhiPreceding adhikāra rule: 6.4.129 (1bhasya)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
((āyan)), for ((ph)), ((ey)) for (( h)), ((īn)) for ((kh)), ((īy)) for ((ch)) and ((iy)) for ((gh)) are substituted, when these consonants stand in the beginning of an affix. Source: Aṣṭādhyāyī 2.0
The substitute elements āyan-, ey-, īn-, īy- and iy- [respectively 1.3.10 ] replace the initial phonemes ph, ḍh, kh, ch and gh of affixes. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Pratyayādīnāṃ ph, ḍh, kh, ch, gh, ityeteṣāṃ sthāne yathāsaṅkhyam āyan, ey, īn, īy, iy ityete ādeśāḥ bhavanti। phādivarṇeṣu uccāraṇārthaḥ akāraḥ antyavarjam। Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini
Mahābhāṣya: With kind permission: Dr. George Cardona 1/32:āyanādiṣu upadeśivadvacanam svarasiddhyartham | āyanādiṣu upadeśivadbhāvaḥ vaktavyaḥ |* 2/32:upadeśāvasthāyām āyanādayaḥ bhavanti iti vaktavyam |3/32:kim prayojanam | 4/32:svarasiddhyartham | 5/32:upadeśāvasthāyām āyanādiṣu iṣṭaḥ svaraḥ yathā syāt iti | See More
1/32:āyanādiṣu upadeśivadvacanam svarasiddhyartham | āyanādiṣu upadeśivadbhāvaḥ vaktavyaḥ |* 2/32:upadeśāvasthāyām āyanādayaḥ bhavanti iti vaktavyam | 3/32:kim prayojanam | 4/32:svarasiddhyartham | 5/32:upadeśāvasthāyām āyanādiṣu iṣṭaḥ svaraḥ yathā syāt iti | 6/32:śileyam taittirīyaḥ | 7/32:akriyamāṇe hi upadeśivadbhāve pratyayasañjñāsanniyogena ādyudāttatve kṛte āntaryataḥ ādeśāḥ asvarakāṇām asvarakāḥ syuḥ |8/32:na vā kva cit citkaraṇāt upadeśivadvacanānarthakyam na vā vaktavyam |* 9/32:kim kāraṇam | 10/32:kva cit citkaraṇāt | 11/32:yat ayam kva cit ghādīn citaḥ karoti agrāt yat ghacchau ca tat jñāpayati ācāryaḥ upadeśāvasthāyām āyanādayaḥ bhavanti iti | 12/32:katham kṛtvā jñāpakam | 13/32:citkaraṇe etat prayojanam citaḥ iti antodāttatvam yathā syāt iti |14/32:yadi ca upadeśāvasthāyām āyanādayaḥ bhavanti tataḥ citkaraṇam arthavat bhavati | tatra uṇādipratiṣedhaḥ | tatra uṇādīnām pratiṣedhaḥ vaktavyaḥ |* 15/32:śaṅkhaḥ śāṇḍhaḥ iti | dhātoḥ vā īyaṅvacanāt | atha vā yat ayam ṛteḥ īyaṅ iti dhātoḥ īyaṅ śāsti tat jñāpayati ācāryaḥ na dhātupratyayānām āyanādayaḥ bhavanti iti |* 16/32:yadi hi syuḥ ṛteḥ chaṅ iti eva brūyāt | 17/32:siddhe vidhiḥ ārabhyamāṇaḥ jñāpakārthaḥ bhavati na ca ṛteḥ chaṅā sidhyati | 18/32:chaṅi sati valādilakṣaṇaḥ iṭ prasajyeta | 19/32:iṭi kṛte anāditvāt ādeśaḥ na syāt | 20/32:idam iha sampradhāryam | 21/32:iṭ kriyatām ādeśaḥ iti kim atra kartavyam | 22/32:paratvāt iḍāgamaḥ | 23/32:nityaḥ ādeśaḥ | 24/32:kṛte api iṭi prāpnoti akṛte api | 25/32:anityaḥ ādeśaḥ na hi kṛte iṭi prāpnoti | 26/32:kim kāraṇam | 27/32:anāditvāt | 28/32:antaraṅgaḥ tarhi ādeśaḥ | 29/32:kā antaraṅgatā | 30/32:idānīm eva hi uktam āyanādiṣu upadeśivadvacanam svarasiddhyartham iti |31/32:tat etat ṛteḥ īyaṅvacanam jñāpakam eva na dhātupratyayānām āyanādayaḥ bhavanti iti | prātipadikavijñānāt ca pāṇineḥ siddham prātipadikavijñānāt ca bhagavataḥ pāṇineḥ ācāryasya siddham |* 32/32:uṇādayaḥ avyutpannāni prātipadikāni |
Collapse Kielhorn/Abhyankar (III,240.17-241.21) Rohatak (V,11.2-13.2) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : āyaneyīnīyiyityete ādeśāḥ bhavanti yathāsaṅkhyaṃ pha ḍha kha cha gha ity et eṣ ā pr See More
āyaneyīnīyiyityete ādeśāḥ bhavanti yathāsaṅkhyaṃ pha ḍha kha cha gha ityeteṣā pratyayādīnām.
pha ityetasya āyanādeśo bhavati. naḍā'dibhyaḥ phak 4-1-99 nāḍāyanaḥ. cārāyaṇaḥ. ḍhasya
eyādeśo bhavati. strībhyo ḍhak 4-1-130 sauparṇeyaḥ. vainateyaḥ. khasya īnādeśo bhavati
kulāt khaḥ 4-1-139 āḍhyakulīnaḥ. śrotriyakulīnaḥ. chasya īyādeśo bhavati. vṛddhāc
chaḥ 4-2-114 gārgīyaḥ. vātsīyaḥ. gha ityetasya iyādeśo bhavati. kṣatrād dhaḥ
4-1-138 kṣatriyaḥ. pratyayagrahaṇaṃ kim? phakkati. ḍhaukate. khanati. chinatti.
ghūrṇate. ādigrahaṇam kim? ūrudaghnam. jānudaghnam. ete āyannādayaḥ pratyayopadeśakāla
eva bhavanti. kṛteṣveteṣu pratyayādyudāttatvaṃ bhavati, tathā ca ghacchau ca 4-4-117
iti ghacaścitkaranamarthavad bhavati. śaṅkhaḥ, ṣaṇḍhaḥ ityevam ādīnāṃ hi uṇādayo bahulam iti
bahulavacanādādeśā na bhavanti. ṛterīyaṅ 3-1-29 iti vāvacanaṃ jñāpakaṃ
dhātupratyayānāmādeśābhāvasya. ejeḥ khaś 3-2-28, padarujaviśaspṛśo ghañ 3-3-16
ityevam ādiṣu tu itsaṃjñayā bhavitavyam. taddhiteṣu hi khakāraghakārayorādeśavacanam
avakāśavaditi itsaṃjñāṃ bādhituṃ na utsahate. āyannīnoḥ nakārasya itsaṃjñāyāṃ
prāptāyāṃ pratividhātavyam, nitkāryaṃ hi sambhavati.
Kāśikāvṛttī2 : āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayā'dīnām 7.1.2 āyaneyīnīyiyityete ā de śā ḥ See More
āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayā'dīnām 7.1.2 āyaneyīnīyiyityete ādeśāḥ bhavanti yathāsaṅkhyaṃ pha ḍha kha cha gha ityeteṣā pratyayādīnām. pha ityetasya āyanādeśo bhavati. naḍā'dibhyaḥ phak 4.1.99 nāḍāyanaḥ. cārāyaṇaḥ. ḍhasya eyādeśo bhavati. strībhyo ḍhak 4.1.130 sauparṇeyaḥ. vainateyaḥ. khasya īnādeśo bhavati kulāt khaḥ 4.1.139 āḍhyakulīnaḥ. śrotriyakulīnaḥ. chasya īyādeśo bhavati. vṛddhāc chaḥ 4.2.113 gārgīyaḥ. vātsīyaḥ. gha ityetasya iyādeśo bhavati. kṣatrād dhaḥ 4.1.138 kṣatriyaḥ. pratyayagrahaṇaṃ kim? phakkati. ḍhaukate. khanati. chinatti. ghūrṇate. ādigrahaṇam kim? ūrudaghnam. jānudaghnam. ete āyannādayaḥ pratyayopadeśakāla eva bhavanti. kṛteṣveteṣu pratyayādyudāttatvaṃ bhavati, tathā ca ghacchau ca 4.4.116 iti ghacaścitkaranamarthavad bhavati. śaṅkhaḥ, ṣaṇḍhaḥ ityevam ādīnāṃ hi uṇādayo bahulam iti bahulavacanādādeśā na bhavanti. ṛterīyaṅ 3.1.29 iti vāvacanaṃ jñāpakaṃ dhātupratyayānāmādeśābhāvasya. ejeḥ khaś 3.2.28, padarujaviśaspṛśo ghañ 3.3.16 ityevam ādiṣu tu itsaṃjñayā bhavitavyam. taddhiteṣu hi khakāraghakārayorādeśavacanam avakāśavaditi itsaṃjñāṃ bādhituṃ na utsahate. āyannīnoḥ nakārasya itsaṃjñāyāṃ prāptāyāṃ pratividhātavyam, nitkāryaṃ hi sambhavati.
Nyāsa2 : āyanneyīnīyiyaḥ [॒āyaneyīnīyiyaḥ॑--iti kāśikā pāṭhaḥ] phaḍharavacchaghāṃ p ra ty ay See More
āyanneyīnīyiyaḥ [॒āyaneyīnīyiyaḥ॑--iti kāśikā pāṭhaḥ] phaḍharavacchaghāṃ pratyayādīnām?. , 7.1.2 phādayo'pīha śāstre lāghavārthamupadiṣṭāḥ, tatasteṣāmāyannādaya ādeśa vidhīyante. tena ca vidhīyamānāḥ phakārāderhalmātrasya bhavantīti veditavyam(). kuta etat()? ante ghāmityanackanirddeśāt(); itarathā hi ghānāmityevaṃ brāūyāt(). anyatra tvāgantuko'kāra uccāraṇārtha eva. ata eva pratyayādau vatrtamānasya phādevryañjanamātrasya sthānitvenopādānānniranubandhakaparibhāṣātra (vyā.pa.53) nopatiṣṭhate; sarvatra hi phādayo niranubandhakāḥ. yatra cobhayaṃ sambhavati tatraivāsyā upasthānam(), "nāḍāyanaḥ" iti. "naḍādibhyaḥ phak()" 4.1.99 apatyārthe phakpratyayaḥ. uttareṣvapyudāharaṇeṣvīyādeśodāharaṇādanyatrāpatyārthe veditavyaḥ. "sauparyeṇaḥ, vainateyaḥ" iti. suparṇāvinatābhyāṃ ḍhak(). "āṭha()kulīnaḥ" iti. "apūrvapadādanyatarasyāṃ yaṅḍhakañau" (4.1.140) ityatrāpūrvapadāditi vacanāt? "kulātkhaḥ" 4.1.139 ityanena sapūrvapadādapi kho bhavati. "gārgīyaḥ, vātsīyaḥ" iti. gāmryavātsyaśabdābhyāṃ yañantābhyāṃ "tasyedam()" ityarthavivakṣāyāṃ chaḥ, "yasyeti ca" 6.4.148 ityakārālopaḥ, "āpatyasya ca taddhite'nāti" 6.4.151 iti yakāralāh_>
"phakkati, ḍhaukate" iti. "phakka nīcairgatau" (dhā.pā.116), "ḍhokṛ gatau" (dhā.pā.98), "khanu avadāraṇe" (dhā.pā.878), "chidir? dvaidhīkaraṇe" (dhā.pā.1440), "ghūṇa ghūrṇa bhramaṇe"["ghuṇa"--dhā.pā.] (dhā.pā.437,438)-ityeteṣāṃ rūpāṇi. ḍhaukatidhūrṇatyoranudāttettvādātmanepadam(). "ūrudadhnam(), jānudadhnam()" iti. ūrū pramāṇamasya "pramāṇe dvayasac()" 5.2.37 ityādinā dadhnac().
ihaita āyannādayo'hgādhikāre vidhīyamānāḥ prakṛtipratyayāvapekṣya bhavatīti bahiraṅgāḥ, pratyayādyudāttatvaṃ tu prakṛtyanapekṣatvāt? pratyayamātramāśritya bhavatītyantaraṅgam(); tato bahiraṅgā yāvadāyannādayo na bhavanti tāvadeva pratyayādyudāttatvena bhavitavyam(), tasmin? kṛte satyādeśā bhavanto yatra svarārtho'nubandho na vidhīyate "śilāyā ḍhaḥ" 5.3.102, "vṛddhācchaḥ" 4.2.113 ityādau tatrāniyatasvarāḥ prāpnudantītyasya codyasya nirāsāyāha--"ihaita āyannādayaḥ" ityādi. ayamabhiprāyaḥ-āyannādayo'pyantaraṅgā eva. yadi hi "aṅgasya" (6.1.4) ityatrābhisambadhyate tadā syāt? teṣāṃ prakṛtipratyayāpekṣayā bahiraṅgatvam(). na cātra tadabhisambadhyate; prayojanā bhāvāt(). tathā hi--aṅgasya nimittaṃ ye pratyayāstadādīnāṃ phādīnāmāyannādayo yathā syuḥ, anyeṣāṃ mā bhūvannityetat? prayojanam(). etacca vināpyaṅgādhikāraṃ sāmathryādeva labhyate. na hi phādīnāṃ madye so'sti pratyayo yo'ṅgasya nimitta na bhavati. tasmāt? prayojanābhāvādaṅgasyetyetannābhisambadhyate. tena sthānimātramevādeśā apekṣante, na prakṛtimiti te'pyantaraṅgā eva. tataśca paratvāt? pratyayopadeśakāle taireva tāvadbhavitavyam(), tataśca pratyayādyudāttatveneti pratyayopadeśakāla evāyannadayo bhavantīti teṣu kṛteṣu pratyayādyudāttatvaṃ bhavatīti. atra jñāpakamapyāha--"tathā ca" ityādi. evañcetyarthaḥ. ghacaścitkāraṇasyaitat? prayojanam()--"citaḥ" 6.1.157 ityantodāttatvaṃ yathā syāt(). yadi ca pratyayopadeśāvasthāyāmevāyannādayo bhavanti, evaṃ sati ghacaścitkaraṇamarthavadbhavati; nānyathā. anyathā hi yadyupadeśādasthāyā uttarakālamete syustato yatraivāsati citkaraṇa udāttatvaṃ bhavati, dhakārākāre satyapi citkaraṇe tatraiva tena bhavitavyamiti citkaraṇamanarthakaṃ syāt(). tasmāccitkaraṇādavasīyate--pratyayopadeśakāla evaita āyannādyādeśāstāvadbhavanti, paścāt? pratyayādyudāttatvamiti bhāvaḥ.
nanu ca vyañjanasyaite vidhīyante, tacca vyañjanamasvaram(), evāñcāvaśyaṃ yena kenacit? svareṇa bhavitavyam(), udāttādiguṇarahitasyāco'sambhavāt(). tatra sthāninaḥ svarābhāvādāntaratamyaṃ nāstīti sthānentaratamaparibhāṣayā 1.1.49 anupasthāne satyaniyatasvarairebhirbhavitavyam(), tataśca yadi cittvaṃ na syāt(), paścādvidhīyamānānāmeṣāṃ yadādyudāttasvaro bhavati tadā sa eva svaraḥ prasajyeta; satiśiṣṭatvāt(). tasmāt? tamapi satiśiṣṭasvaraṃ bādhitvā'ntodāttatvaṃ yathā syādityevamarthaṃ ghacaścitkaraṇam(). tataḥ kuto jñāpakatvametaccintyam(). atha "śameḥ khaḥ" (p.u.1.104) śaṅkhaḥ, "ṣaṇo ḍhaḥ" (paṃ.u.4.104) ṣaṇḍhaḥ--ityevamādīnāṃ kasmādādeśā na bhavanti? ityāha--"śaṅkhaḥ, ṣaṇḍhaḥ" ityādi. "laśakvataddhite" 1.3.8, "cūṭū" 1.3.7 itītsaṃjñāpi bahulavacanādeva na bhavatīti veditavyam(). "ṛterīyaṅa" ityādi. yadayaṃ "ṛterīyaṅa" 3.1.29 itīyaṅaṃ śāsti tajjñāpayati--dhātupratyayānāmāyannādayo na santīti. yadi hi syuḥ, "ṛteśchaṅa" iti. brāūyāt(). nanu siddhe vidhirārabhyamāṇo jñāpakāya bhavatīti? na ca cchaṅā sidhyatīti, chaṅi hi sati valādilakṣaṇa iṭ? prasajyeta, tataścānāditvādādeśo na syāt()? naitadasti; yasmādantaraṅgatvādādeśenaiva bhavitavyam(). antaraṅgatvantu tasyopadeśāvasthāyāmeva vidhīyamānatvāt(). ādeśe ca kṛte valāditvābhāvādiṭprasaṅgo nāsti. tadetadīyaṅvacanaṃ jñapakameva.
"ejeḥ khaś()" ityādi. tu śabdaḥ śaṅkhaḥ, ṣaṇḍha ityedamādibhyo viśeṣapradarśanārthaḥ. yatretsaṃjñā nāsti--śaṅkhādau, tatrādeśaprasaṅge sati tannirāsārthaṃ bahulavacanamiti, "ṛterīyaṅ()" 3.1.29 iti vāvacanamupanyastam(). "ejeḥ khaś()" 3.2.28 ityevamādau tu "laśakvataddhite" 1.3.8 itītsaṃjñayā bhavitavyamityādeśaprasaṅgo nāstyeva. tato na tatra tadabhāvārthaṃ bahulavacanam(), "ṛterīyaṅa" iti vāvacanamupanyasanīyamiti bhāvaḥ. ādiśabdena "priyavase vadaḥ khac()" 3.2.38, "puṃsi saṃjñāyāṃ ghaḥ prāyeṇa" 3.3.118 ityevamādīnāṃ grahaṇam(). syādetat()--anavakāśaṃ khakāraghakārayorādeśavacanam(), atastena bādhyamānetsaṃjñā kathamatra syāt()? ityāha--"taddhite" ityādi. "khityanavyayasya" 6.3.65 iti hyasvavidhānam(), "cajoḥ ku ghiṇṇyatoḥ" 7.3.52 iti kutvavidhānaṃ jñāpakam()--na hrādeśavidhānenetsaṃjñāyāṃ bādhitāyāṃ tadupapadyate; khito ghitaścātyantāsambhavāt(). "āyannīnornakārasya" ityādi. āyannīnornakāro'nte vatrtata iti tasya "halantyam()" 1.3.3 itītsaṃjñā prāpnoti, tasyāñca styāṃ "tasya lopaḥ" 1.3.9 iti kṛte nāḍāyanaḥ, āḍha()kulīna ityādi na sidhyati. tasmādāyaruāīnornakārasyetsaṃjñāyāṃ prāptāyāṃ tatpratividhānaṃ katrtavyam(). syādetat(). prayojanābhāvādevetsaṃjñā na bhaviṣyati? ityata āha--"nitkārthaṃ hi" ityādi. tatpunaḥ "ñnityādirnityam()" 6.1.191 ityādyudāttatvam(). pratavidhānaṃ punaratra "prācāmavṛddhāt? phin? bahulam()" 4.1.160 ityatra phino nakārānubandhakaraṇam(). tasyāṃtat? prayojanam()--nittvādādyudāttatvaṃ yathā syāt(). tatra yadyāyannīnornakārasyetsaṃjñā syāt(), nittve satyādyudāttatvasya siddhatvāt? phino nitkaraṇamanavarthakaṃ syāt(). nanu "pheścha ca" 4.1.149 ityatatara sāmānyagrahaṇārthaṃ syāt(), tasminnasati niranu bandhakaparibhāṣayāsyaiva grahaṇaṃ syāt(), na phiñaḥ? naitadasti; tatra hi "vṛddhāṭṭhak? sauvīreṣu bahulam()" 4.1.148 iti bahulagrahaṇānuvṛtteḥ phiña eva grahaṇamiṣyate, na phinaḥ. tadetat? phino nitkaraṇamitsaṃjñābhāvasya jñāpakameva. yogapakṣaṃ cedaṃ jñāpakam()--anena yogena vihitasyādeśasya yo nakārastasmetsaṃjñā na bhavatīti. teneno'pi nakārasyetsaṃjñā'bhāvo na bhavati siddhaḥ॥
Laghusiddhāntakaumudī1 : pratyayādeḥ phasya āyan, ḍhasya ey, khasya īn, chasya īy, ghasya iy ete s yu ḥ.
g Sū #1016 See More
pratyayādeḥ phasya āyan, ḍhasya ey, khasya īn, chasya īy, ghasya iy ete syuḥ.
gargasya yuvāpatyaṃ gārgyāyaṇaḥ. dākṣāyaṇaḥ..
Laghusiddhāntakaumudī2 : āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām 1016, 7.1.2 pratyayādeḥ ph as ya ā ya See More
āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām 1016, 7.1.2 pratyayādeḥ phasya āyan, ḍhasya ey, khasya īn, chasya īy, ghasya iy ete syuḥ. gargasya yuvāpatyaṃ gārgyāyaṇaḥ. dākṣāyaṇaḥ॥
Bālamanoramā1 : āyaneyīnīyiyaḥ. āyan, ey, īn, īy, eṣāṃ dvandvātprathamābahuvacanam. pha , ḍh a, k Sū #468 See More
āyaneyīnīyiyaḥ. āyan, ey, īn, īy, eṣāṃ dvandvātprathamābahuvacanam. pha, ḍha, kha,
cha, gh-eṣāṃ dvandvātṣaṣṭhībahuvacanam. phādiṣvakāra uccāraṇārthaḥ. yathāsaṅkhyaparibhāṣayā
krameṇānvayaḥ. tadāha–pratyayādibhūtānāmityādinā. āyano nasya
ittvenitvasvaropayoge'pi nettvaṃ, phino nitkaraṇājjñāpakāt.
tatsāhacaryādīno'pi nasya nettvam. eyādiṣu ca yasya nettvaṃ, ṅīṣaḥ
prāptyabhāvātkauravyaśabdāṭṭāp, māṇḍūbāttu ṅīṣiti bhāvaḥ. yadyapīha
`ṭāmṅīpo'riti pāṭhaḥ prāyeṇa dṛśyate prayojanā'bhāvāt. nanu ṣphasya taddhitasaṃjñā
kimarthetyata āha–taddhitāntatvāditi. ṣphāntasya prātipadikatve prayojanamāha–
vakṣyamāṇo ṅīṣiti. `ṣidgaurādibhyaśce'tyatra prātipadikādityanuvṛttaṃ, tataśca
ṣphāntasya prātipadikatvā'bhāve ṅīṣ na syāditi bhāvaḥ. nanu ṣphapratyayenaiva
strītvasya dyotitatvāduktārthānāmaprayoga iti nyāyādatra kathaṃ ṅīṣityata āha–
ṣittvasāmathryāditi. ṣpheṇa dyotite'pi strītve
ṣitkaraṇasāmathryānṅīṣityarthaḥ. gāgryāyaṇīti. gargasyāpatyaṃ strīti vigrahaḥ.
gargādiyañantādgāgryaśabdātṣphaḥ, ṣakāra it, phakārasya āyannādeśaḥ, `yasyeti ce'ti
yakārādakārasya lopaḥ, `halastaddhitasye'ti tu na bhavati, ītītyanuvṛtteḥ. `āpatyasya
ce'tyapi na, anātīti niṣedhāt. ṣittvānṅīṣ. ṇatvamiti bhāvaḥ.
Bālamanoramā2 : āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām 468, 7.1.2 āyaneyīnīyiyaḥ. ā ya n, e See More
āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām 468, 7.1.2 āyaneyīnīyiyaḥ. āyan, ey, īn, īy, eṣāṃ dvandvātprathamābahuvacanam. pha, ḍha, kha, cha, gh-eṣāṃ dvandvātṣaṣṭhībahuvacanam. phādiṣvakāra uccāraṇārthaḥ. yathāsaṅkhyaparibhāṣayā krameṇānvayaḥ. tadāha--pratyayādibhūtānāmityādinā. āyano nasya ittvenitvasvaropayoge'pi nettvaṃ, phino nitkaraṇājjñāpakāt. tatsāhacaryādīno'pi nasya nettvam. eyādiṣu ca yasya nettvaṃ, ṅīṣaḥ prāptyabhāvātkauravyaśabdāṭṭāp, māṇḍūbāttu ṅīṣiti bhāvaḥ. yadyapīha "ṭāmṅīpo"riti pāṭhaḥ prāyeṇa dṛśyate prayojanā'bhāvāt. nanu ṣphasya taddhitasaṃjñā kimarthetyata āha--taddhitāntatvāditi. ṣphāntasya prātipadikatve prayojanamāha--vakṣyamāṇo ṅīṣiti. "ṣidgaurādibhyaśce"tyatra prātipadikādityanuvṛttaṃ, tataśca ṣphāntasya prātipadikatvā'bhāve ṅīṣ na syāditi bhāvaḥ. nanu ṣphapratyayenaiva strītvasya dyotitatvāduktārthānāmaprayoga iti nyāyādatra kathaṃ ṅīṣityata āha--ṣittvasāmathryāditi. ṣpheṇa dyotite'pi strītve ṣitkaraṇasāmathryānṅīṣityarthaḥ. gāgryāyaṇīti. gargasyāpatyaṃ strīti vigrahaḥ. gargādiyañantādgāgryaśabdātṣphaḥ, ṣakāra it, phakārasya āyannādeśaḥ, "yasyeti ce"ti yakārādakārasya lopaḥ, "halastaddhitasye"ti tu na bhavati, ītītyanuvṛtteḥ. "āpatyasya ce"tyapi na, anātīti niṣedhāt. ṣittvānṅīṣ. ṇatvamiti bhāvaḥ.
Tattvabodhinī1 : āyane. āyanīnornakārasya nettvam, phino nitkaraṇasāmathryāt. phakāradiṣ ba kā ra
u Sū #422 See More
āyane. āyanīnornakārasya nettvam, phino nitkaraṇasāmathryāt. phakāradiṣbakāra
uccāraṇārthaḥ. tena ḍhrakphiñādīnāmādeśaḥ sidhyati. ādigrahaṇaṃ kim?. ūrudanghaṃ
mityādau mā bhūt. pratyayeti kim?. dhītorādīnāṃ mā bhūt. phakkati. ḍhaukate. chādayati.
ghūrṇate. ghañādiṣu tu `cajoḥ kughiṇṇyato'rityādiniderśenetsaṃjñayā
bhāvyamityādeśābhāvaḥ. `śamerḍhaḥ–śaṇḍha'ityevamādināmete ādeśā na bhavanti, `uṇādayo
bahula'miti bahulavacanāditi dik. kramāditi. pha[sya]–āyan. ḍha[sya]–ey. kha[sya]–īn.
cha[sya]–īy. gha[sya]–iy–ityarthaḥ. striyāmeva ṣphapratyayavidhānādatra ṅīṣna
syādityāśaṅkyāha–ṣittvasāmathryāditiṣa. ekameva strītvamubhābhyāmucyata iti
bhāvaḥ. sarvatragrahaṇamuttarasūtrādihāpakṛṣyate bādhakabādhanārtham. tena
`āvaṭa\ufffdācce'ti vakṣyamāṇaṃ paramapi cāpaṃ bādhitvā prācāṃ mate
āvaṭa\ufffdśabdādapi ṣpha eva bhavati. cābvidhestūdīcāṃ mate sāvakāśatvāt.
āvaṭa\ufffdāyanī. evaṃ ṣādyañaścābviṣaye'pi prācāṃ ṣpha eva, śārkarākṣyāyaṇīti
yathā.
Tattvabodhinī2 : āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām 422, 7.1.2 āyane. āyanīnor na kā ra sy See More
āyaneyīnīyiyaḥ phaḍhakhachaghāṃ pratyayādīnām 422, 7.1.2 āyane. āyanīnornakārasya nettvam, phino nitkaraṇasāmathryāt. phakāradiṣbakāra uccāraṇārthaḥ. tena ḍhrakphiñādīnāmādeśaḥ sidhyati. ādigrahaṇaṃ kim(). ūrudanghaṃ mityādau mā bhūt. pratyayeti kim(). dhītorādīnāṃ mā bhūt. phakkati. ḍhaukate. chādayati. ghūrṇate. ghañādiṣu tu "cajoḥ kughiṇṇyato"rityādiniderśenetsaṃjñayā bhāvyamityādeśābhāvaḥ. "śamerḍhaḥ--śaṇḍha"ityevamādināmete ādeśā na bhavanti, "uṇādayo bahula"miti bahulavacanāditi dik. kramāditi. pha[sya]--āyan. ḍha[sya]--ey. kha[sya]--īn. cha[sya]--īy. gha[sya]--iy--ityarthaḥ. striyāmeva ṣphapratyayavidhānādatra ṅīṣna syādityāśaṅkyāha--ṣittvasāmathryāditiṣa. ekameva strītvamubhābhyāmucyata iti bhāvaḥ. sarvatragrahaṇamuttarasūtrādihāpakṛṣyate bādhakabādhanārtham. tena "āvaṭa()ācce"ti vakṣyamāṇaṃ paramapi cāpaṃ bādhitvā prācāṃ mate āvaṭa()śabdādapi ṣpha eva bhavati. cābvidhestūdīcāṃ mate sāvakāśatvāt. āvaṭa()āyanī. evaṃ ṣādyañaścābviṣaye'pi prācāṃ ṣpha eva, śārkarākṣyāyaṇīti yathā.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
pha ityetasya āyan ādeśaḥ bhavati। {naḍādibhyaḥ phak} nāḍāyanaḥ, cārāyaṇaḥ।
ḍhasya ey ādeśaḥ bhavati। {strībhyo ḍhak} - sauparṇeyaḥ, vainateyaḥ।
khasya īn ādeśaḥ bhavati। {kulātkhaḥ} - āḍhyakulīnaḥ, śrotriyakulīnaḥ।
chasya īy ādeśaḥ bhavati। {vṛddhācchaḥ} - gārgīyaḥ, vātsīyaḥ।
gha ityetasya iy ādeśaḥ bhavati। {kṣatrād ghaḥ} - kṣatriyaḥ।
Research Papers and Publications