Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: छादेर्घेऽद्व्युपसर्गस्य chāderghe'dvyupasargasya
Individual Word Components: chādeḥ ghe ad‍vyupasargasya
Sūtra with anuvṛtti words: chādeḥ ghe ad‍vyupasargasya aṅgasya (6.4.1), asiddhavat (6.4.22), aci (6.4.77), upadhāyāḥ (6.4.89), hrasvaḥ (6.4.94)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The penultimate of the Churâdi ((chad)) is shortened before the affix ((gha)) (3.3.118), when not preceded by two prepositions (or more). Source: Aṣṭādhyāyī 2.0

[A substitute short vowel 94 replaces the penultimate 89 vowel of the áṅga 1 of the verbal stem] chād-í- (= chad+ṆíC I 290) `wrap, envelope, cover', not co-occurring with two pre-verb particles [before 1.1.66 affix 3.1.1] GHá (3.3.118). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.77, 6.4.89, 6.4.94

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:adviprabhṛtyupasargasya iti vaktavyam iha api yathā syāt : samupābhicchādaḥ iti |
2/8:tat tarhi vaktavyam |
3/8:na vaktavyam |
4/8:yatra triprabhṛtayaḥ santi dvau api tatra staḥ |
5/8:tatra advyupasargasya iti eva siddham |
See More


Kielhorn/Abhyankar (III,213.6-9) Rohatak (IV,756)


Commentaries:

Kāśikāvṛttī1: chāderaṅgasya advyupasargasya ghapratyaye parataḥ upadhāyāḥ hrasvo bhavati. ur   See More

Kāśikāvṛttī2: chāder ghe 'dvyupasargasya 6.4.96 chāderaṅgasya advyupasargasya ghapratyaye par   See More

Nyāsa2: chāderghe'dvyupasargasya. , 6.4.96 "uraśchadaḥ" iti. "chada apa   See More

Laghusiddhāntakaumudī1: dviprabhṛtyupasargahīnasya chāderhrasvo ghe pare. dantāśchādyante'neneti dantac Sū #876   See More

Laghusiddhāntakaumudī2: chāderghe'dvyupasargasya 876, 6.4.96 dviprabhṛtyupasargahīnasya chāderhrasvo ghe   See More

Tattvabodhinī1: ākurvantīti. etya kurvantyasminvyavahāramityākara utpattisthānam. Sū #1573

Tattvabodhinī2: chāderghe'dvyupasargasya 1573, 6.4.96 ākurvantīti. etya kurvantyasminvyavarami   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions