Kāśikāvṛttī1: chāderaṅgasya advyupasargasya ghapratyaye parataḥ upadhāyāḥ hrasvo bhavati. uraś See More
chāderaṅgasya advyupasargasya ghapratyaye parataḥ upadhāyāḥ hrasvo bhavati. uraśchadaḥ
pracchadaḥ. dantacchadaḥ. ṇilopasya asiddhatvaṃ sthānivadbhāvo vāvacanasāmarthyādatra na
bhavati iti hrasvabhāvinī upadhā bhavati. advyupasargasya iti kim? samupacchādaḥ.
adviprabhṛtyupasargasya iti vaktavyam. samupāticchādaḥ. uttarā hi saṅkhyā
pūrvasaṅkhyākṛtaṃ vyapadeśam nivartayati, nahi triputro dviputraḥ iti
vyapadiśyate.
Kāśikāvṛttī2: chāder ghe 'dvyupasargasya 6.4.96 chāderaṅgasya advyupasargasya ghapratyaye par See More
chāder ghe 'dvyupasargasya 6.4.96 chāderaṅgasya advyupasargasya ghapratyaye parataḥ upadhāyāḥ hrasvo bhavati. uraśchadaḥ pracchadaḥ. dantacchadaḥ. ṇilopasya asiddhatvaṃ sthānivadbhāvo vāvacanasāmarthyādatra na bhavati iti hrasvabhāvinī upadhā bhavati. advyupasargasya iti kim? samupacchādaḥ. adviprabhṛtyupasargasya iti vaktavyam. samupāticchādaḥ. uttarā hi saṅkhyā pūrvasaṅkhyākṛtaṃ vyapadeśam nivartayati, nahi triputro dviputraḥ iti vyapadiśyate.
Nyāsa2: chāderghe'dvyupasargasya. , 6.4.96 "uraśchadaḥ" iti. "chada apavā See More
chāderghe'dvyupasargasya. , 6.4.96 "uraśchadaḥ" iti. "chada apavāraṇe" (dhā.pā.1935), curādiṇic(), "puṃsi saṃjñāyāṃ ghaḥ prāyeṇa" 3.3.118 iti ghaḥ. "urasaśchadaḥ" iti vigṛhra "kṛdyogā ca ṣaṣṭhī samasyate" (vā.86) iti samāsaḥ.
nanu ca ṇilopasya "asiddhavadatrā bhāt()" (6.4.22) ityasiddhatvāt? "acaḥ parasminpūrvavidhau" 1.2.57 iti sthānivadbhāvādvā hyasvabhāvinyajlakṣaṇopadhā na sambhavati, tat? kathaṃ hyasvattvaṃ pravatrtate? ityāha--"ṇilopasya" ityādi. yadyatra ṇilopasyāsiddhatvaṃ sthānivadbhāvo vā syāt(), tadā vacanamanarthakaṃ syāt(). tasmādvacanasamathryādubhayamapi na bhavati, tena hyasvabhāvinyupadhā bhavati.
"adviprabhṛtyupasargasyeti vaktavyam()" iti. nanu ca triprabhṛtayo yatra santi tatra dvāvapi staḥ, tataścādvyupasargasyetyevaṃ siddham()? ityata āha--"uttarā hi" ityādi. yadyapi triprabhṛtiṣu dvāvapi staḥ, tathāpi na tāviha dviśabdenopāttau; yata uttarā hi saṃkhyā pūrvasaṃkhyāyā yaḥ kṛto vyapadeśastadabhidhānaṃ nivatrtayati. kathaṃ jñāyate? ityāha--"na hi" ityādi. yadyuttarā saṃkhyā pūrvasaṃkhyākṛtavyapadeśaṃ na nivatrtayet(), tadā triputro'pi loke dviputra ityabhidhīyeta, na cābhidhīyate. tathā hi "dviputraḥ ānīyatām()" ityukte naiva triputra ānīyate, api tu yasyaṃ dvādeva putrau sa eva. adviprabhṛtītyādeśca vākyasyāyamarthaḥ--addhiprabhṛtyupasargasya chādehryasvatvaṃ bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--dviśabdo'trānekopalakṣaṇārtham(), dvyupasargasyānekopasargasyeti yāvat(). advyupasargasyete ca prasajyapratiṣedho'yam(). tenāyamaryo bhavati--chāderaṅgasyānekopasargasya ghapratyaye parata upadhāhyasvo na bhavatīti. kena punaḥ prāptasya hyasvasyānena pratiṣedhaḥ kriyate? etasmādeva pratiṣedhādvidhāyakaṃ vākyamanumīyate. yogavibhāgādva#ā--"chāderghe" iti. yadi ca dviśabdo'trānekopalakṣaṇārthaḥ, yogavibhāgaścābhyupeyetaivaṃ tadā paryudāse'pyadoṣaḥ. katham()? dvyupasargādanekopasargādanyo'dvyupasargaḥ=ekopasargaḥ, tasya hyasvattvaṃ bhavati. kimarthamidam(), na "chāderghe" ityanenaiva siddham()? siddhe satyārambho niyamārthaḥ--ekopasargasyaiva bhavati, nānyasyeti. yadyedam? "uraśchadaḥ" ityatra na prāpnoti? naiṣa doṣaḥ, evaṃ hi yogavibhāgo'narthakaḥ syāt(). tulyajātīyāpekṣatvānniyamasya, sopasargasya niyamaḥ kriyamāmaḥ sopasargasyeva hyasvatvaṃ nivatrtayati, nānupasargasya. tena "uttaraśchadaḥ" ityatra pravartata eva॥
Laghusiddhāntakaumudī1: dviprabhṛtyupasargahīnasya chāderhrasvo ghe pare. dantāśchādyante'neneti
dantac Sū #876 See More
dviprabhṛtyupasargahīnasya chāderhrasvo ghe pare. dantāśchādyante'neneti
dantacchadaḥ. ākurvantyasminnityākaraḥ..
Laghusiddhāntakaumudī2: chāderghe'dvyupasargasya 876, 6.4.96 dviprabhṛtyupasargahīnasya chāderhrasvo ghe See More
chāderghe'dvyupasargasya 876, 6.4.96 dviprabhṛtyupasargahīnasya chāderhrasvo ghe pare. dantāśchādyante'neneti dantacchadaḥ. ākurvantyasminnityākaraḥ॥
Tattvabodhinī1: ākurvantīti. etya kurvantyasminvyavahāramityākara utpattisthānam. Sū #1573
Tattvabodhinī2: chāderghe'dvyupasargasya 1573, 6.4.96 ākurvantīti. etya kurvantyasminvyavahārami See More
chāderghe'dvyupasargasya 1573, 6.4.96 ākurvantīti. etya kurvantyasminvyavahāramityākara utpattisthānam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents