Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ह्लादो निष्ठायाम् hlādo niṣṭhāyām
Individual Word Components: hlādaḥ niṣṭhāyām
Sūtra with anuvṛtti words: hlādaḥ niṣṭhāyām aṅgasya (6.4.1), asiddhavat (6.4.22), aci (6.4.77), upadhāyāḥ (6.4.89), hrasvaḥ (6.4.94)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

The penultimate of the Causative ((hlad)) (((hlādi))) is shortened before the Participle affixes ((kta)) and ((ktavatu))|| Source: Aṣṭādhyāyī 2.0

[A substitute short vowel 94 replaces the penultimate 89 vowel of the áṅga 1 of the verbal stem] hlād- `rejoice' (I 27) [before 1.1.66 affixes 3.1.1 denoted by the t.t.] niṣṭhā (1.1.26: Ktá, KtāvatU). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.77, 6.4.89, 6.4.94


Commentaries:

Kāśikāvṛttī1: hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ parataḥ. prahlannaḥ. prahlannav   See More

Kāśikāvṛttī2: hlādo niṣṭhāyām 6.4.95 hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ parataḥ   See More

Nyāsa2: hlādo niṣṭhāyām?. , 6.4.95 "prahlannaḥ" iti. "hlādī sukhe ca&quot   See More

Bālamanoramā1: hlādo niṣṭhāyām. hyasvaḥ syāditi. seṣapūraṇamidam. `khaci hyasvaḥ9; ityatas Sū #880   See More

Bālamanoramā2: hlādo niṣṭhāyām 880, 6.4.95 hlādo niṣṭhāyām. hyasvaḥ syāditi. seṣapūraṇamidam. &   See More

Tattvabodhinī1: prahlanna iti. hlādī sukhe. īdittvādiḍabhāve `radābhyā'miti natvam. Sū #724

Tattvabodhinī2: niṣṭhāyām 724, 6.4.95 prahlanna iti. hlādī sukhe. īdittvādiḍabhāve "radābhy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions