Kāśikāvṛttī1: hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ parataḥ. prahlannaḥ. prahlannav See More
hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ parataḥ. prahlannaḥ. prahlannavān.
niṣṭhāyām iti kim? prahlādayati. hlādaḥ iti yogavibhāgaḥ kriyate, ktinyapi yathā
stāt, prahlattiḥ iti.
Kāśikāvṛttī2: hlādo niṣṭhāyām 6.4.95 hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ parataḥ See More
hlādo niṣṭhāyām 6.4.95 hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati niṣṭhāyāṃ parataḥ. prahlannaḥ. prahlannavān. niṣṭhāyām iti kim? prahlādayati. hlādaḥ iti yogavibhāgaḥ kriyate, ktinyapi yathā stāt, prahlattiḥ iti.
Nyāsa2: hlādo niṣṭhāyām?. , 6.4.95 "prahlannaḥ" iti. "hlādī sukhe ca" See More
hlādo niṣṭhāyām?. , 6.4.95 "prahlannaḥ" iti. "hlādī sukhe ca" (dhā.pā.27) "radābhyām()" 8.2.42 ityādinā nattvam(). "prahlādayati" iti hetumaṇṇic()॥
Bālamanoramā1: hlādo niṣṭhāyām. hyasvaḥ syāditi. seṣapūraṇamidam. `khaci hyasvaḥ9;
ityatas Sū #880 See More
hlādo niṣṭhāyām. hyasvaḥ syāditi. seṣapūraṇamidam. `khaci hyasvaḥ'
ityatastadanuvṛtteriti bhāvaḥ. prahlanna iti. `hlādī sukhe'. ktaḥ. `\ufffdāīditaḥ'
iti neṭ. `radābhyāṃṭa miti natvam.
Bālamanoramā2: hlādo niṣṭhāyām 880, 6.4.95 hlādo niṣṭhāyām. hyasvaḥ syāditi. seṣapūraṇamidam. & See More
hlādo niṣṭhāyām 880, 6.4.95 hlādo niṣṭhāyām. hyasvaḥ syāditi. seṣapūraṇamidam. "khaci hyasvaḥ" ityatastadanuvṛtteriti bhāvaḥ. prahlanna iti. "hlādī sukhe". ktaḥ. "()āīditaḥ" iti neṭ. "radābhyāṃṭa miti natvam.
Tattvabodhinī1: prahlanna iti. hlādī sukhe. īdittvādiḍabhāve `radābhyā'miti natvam. Sū #724
Tattvabodhinī2: niṣṭhāyām 724, 6.4.95 prahlanna iti. hlādī sukhe. īdittvādiḍabhāve "radābhy See More
niṣṭhāyām 724, 6.4.95 prahlanna iti. hlādī sukhe. īdittvādiḍabhāve "radābhyā"miti natvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents