Kāśikāvṛttī1: khacpare ṇau parato hrasvo bhavati aṅgasya upadhāyāḥ. dviṣantapaḥ. parantapaḥ. p See More
khacpare ṇau parato hrasvo bhavati aṅgasya upadhāyāḥ. dviṣantapaḥ. parantapaḥ. puraṃdaraḥ.
Kāśikāvṛttī2: khaci hrasvaḥ 6.4.94 khacpare ṇau parato hrasvo bhavati aṅgasya upadhāyāḥ. dviṣ See More
khaci hrasvaḥ 6.4.94 khacpare ṇau parato hrasvo bhavati aṅgasya upadhāyāḥ. dviṣantapaḥ. parantapaḥ. puraṃdaraḥ.
Nyāsa2: khaci hvasvaḥ. , 6.4.94 "dviṣantapaḥ, parantapaḥ" iti. "dviṣatpar See More
khaci hvasvaḥ. , 6.4.94 "dviṣantapaḥ, parantapaḥ" iti. "dviṣatparayostāpe" 3.2.39 iti khac(), "arurdviṣadajantasya" 6.3.66 iti mum(). "purandaraḥ" iti. "pūḥsarvayordārisahoḥ" 3.2.41 iti khac(), "vācaṃmapurandarau ca" 6.3.68 iti nipātanānmumāgamaḥ.
hyasvagrahaṇaṃ vispaṣṭārtham(), śakyate "mitāṃ hyasvaḥ" 6.4.92 ityato maṇḍūkaplutinyāyena hyasvagrahaṇamanuvatrtayitum()॥
Bālamanoramā1: khaci hyasvaḥ. `doṣo ṇau' ityato ṇāviti, `udupadhāyāḥ' ityata `upadhā Sū #767 See More
khaci hyasvaḥ. `doṣo ṇau' ityato ṇāviti, `udupadhāyāḥ' ityata `upadhāyā' iti
cānuvartate. tadāha– khacpare ṇāviti. khaśi prakṛte khaco vidhiriha
hyasvārtho'ṇilopārthaśca. khaśi tu tadubhayaṃ na syāt, khaśaḥ śittvena sārvadhātukatayā
ṇilopā'saṃbhavāt. na ca ihaiva sūtre khajvidhīyatāṃ, pūrvasūtre khaśevā'nuvartatāmiti
vācyam, anyato'pi vidhānārthatvāt. evaṃ ca `gameḥ supī'ti
vārtikametallbdhārthakathanaparamevetyāhuḥ.
Bālamanoramā2: khaci hyasvaḥ 767, 6.4.94 khaci hyasvaḥ. "doṣo ṇau" ityato ṇāviti, &qu See More
khaci hyasvaḥ 767, 6.4.94 khaci hyasvaḥ. "doṣo ṇau" ityato ṇāviti, "udupadhāyāḥ" ityata "upadhāyā" iti cānuvartate. tadāha-- khacpare ṇāviti. khaśi prakṛte khaco vidhiriha hyasvārtho'ṇilopārthaśca. khaśi tu tadubhayaṃ na syāt, khaśaḥ śittvena sārvadhātukatayā ṇilopā'saṃbhavāt. na ca ihaiva sūtre khajvidhīyatāṃ, pūrvasūtre khaśevā'nuvartatāmiti vācyam, anyato'pi vidhānārthatvāt. evaṃ ca "gameḥ supī"ti vārtikametallbdhārthakathanaparamevetyāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents