Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चिण्णमुलोर्दीर्घोऽन्यतरस्याम् ciṇṇamulordīrgho'nyatarasyām
Individual Word Components: ciṇṇamuloḥ dīrghaḥ anyatarasyām
Sūtra with anuvṛtti words: ciṇṇamuloḥ dīrghaḥ anyatarasyām aṅgasya (6.4.1), asiddhavat (6.4.22), aci (6.4.77), upadhāyāḥ (6.4.89), ṇau (6.4.90), mitām (6.4.92)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Optionally a long may be substituted for the penultimate of the causative of ((mit)) roots, before the third person of the Passive Aorist in ((ciṇ)) (((i))), and before the Absolutive affix ((ṇamul)), (((am)))|| Source: Aṣṭādhyāyī 2.0

A substitute long (vowel: dīrghá-ḥ 1.2.28) optionally (anya-tará-syām) replaces [the penultimate 89 vowel of the aṅga 1 of verbal stems with M as IT marker 92 before 1.1.66 the causative marker ṆíC 90] co-occurring with CiṆ or Ṇamu̱L. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.77, 6.4.89, 6.4.90, 6.4.92

Mahābhāṣya: With kind permission: Dr. George Cardona

1/16:ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca upasaṅkhyānam kartavyam |
2/16:śamayantam prayojitavān , aśami , aśāmi , śamam śamam , śāmam śāmam |
3/16:śaṃśamayateḥ : aśaṃśami , aśaṃśāmi , śaṃśamam śaṃśamam , śaṃśāmam śaṃśāmam |
4/16:kim punaḥ kāraṇam na sidhyati |
5/16:ciṇṇamulpare ṇau mitām aṅgānām dīrghaḥ bhavati iti ucyate |
See More


Kielhorn/Abhyankar (III,212.17-213.4) Rohatak (IV,754-755)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ciṇpare ṇamulpare ca ṇau parataḥ mitām aṅgānām upadhāyāḥ dīrgho bhavati anyatara   See More

Kāśikāvṛttī2: ciṇṇamulor dīrgho 'nyatarasyām 6.4.93 ciṇpare ṇamulpare ca ṇau paratamim aṅ   See More

Nyāsa2: ciṇṇamulordīrgho'nyatarasyām?. , 6.4.93 "ṇau" iti vatrtate, ciṇṇamulau   See More

Bālamanoramā1: ciṇṇamuloḥ. `doṣo ṇau' ityato ṇāviti, `ūdupadhāyā gohaḥ' ityasmādupad Sū #587   See More

Bālamanoramā2: ciṇṇamulordīrgho'nyatarasyām 587, 6.4.93 ciṇṇamuloḥ. "doṣo ṇau" ityato   See More

Tattvabodhinī1: ciṇṇamuloḥ. śāmitetyādau `janījṛ?'ṣityādinā mittvena mitāmupadhā nitya Sū #483   See More

Tattvabodhinī2: ciṇṇamulordīrgho'nyatarasyām 483, 6.4.93 ciṇṇamuloḥ. śāmitetyādau "jajṛ()   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions