Kāśikāvṛttī1: ṣapūrvasya acaḥ nopadhāyāḥ nigamaviṣaye sarvanāmasthāne parataḥ asambuddhau vā d See More
ṣapūrvasya acaḥ nopadhāyāḥ nigamaviṣaye sarvanāmasthāne parataḥ asambuddhau vā dīrgho bhavati.
sa takṣāṇaṃ tiṣṭhantamabravīt. sa takṣaṇam tiṣṭhantamabravīt. ṛbhukṣāṇamindram.
ṛbhukṣaṇamindram. nigame iti kim? takṣā, takṣāṇau, takṣāṇaḥ.
Kāśikāvṛttī2: vā ṣapūrvasya nigame 6.4.9 ṣapūrvasya acaḥ nopadhāyāḥ nigamaviṣaye sarvanāmasth See More
vā ṣapūrvasya nigame 6.4.9 ṣapūrvasya acaḥ nopadhāyāḥ nigamaviṣaye sarvanāmasthāne parataḥ asambuddhau vā dīrgho bhavati. sa takṣāṇaṃ tiṣṭhantamabravīt. sa takṣaṇam tiṣṭhantamabravīt. ṛbhukṣāṇamindram. ṛbhukṣaṇamindram. nigame iti kim? takṣā, takṣāṇau, takṣāṇaḥ.
Nyāsa2: vā ṣapūrvasya nigame. , 6.4.9 atra dīrghagrahaṇena "acaśca" (1.2.28) i See More
vā ṣapūrvasya nigame. , 6.4.9 atra dīrghagrahaṇena "acaśca" (1.2.28) ityasyāḥ paribhāṣāyā upasthāne satyac? sannidhāpitaḥ. "nopadhāyāḥ" 6.4.7 ityadhikārādupadhāpi. "ṣapūrvasya" iti. ṣaḥ pūrvo yasmāditi bahuvrīhiḥ. tatra yadyupadhā'nyapadārthatvenāśrīyeta, "ṣapūrvasya" ityastrīliṅgena nirdeśo nopapadyate, tasmādajatrānyapadārthatvenāśrīyata ityāha--"ṣapūrvasyācaḥ" ityādi. "upadhāyāḥ" ityetadacaḥ samānādhikaraṇaṃ viśeṣaṇam(). ṛbhukṣāṇām()" iti. ṛbhṛkṣo'syāstīti dvitīyaikavacanam(), "pathimathyṛbhukṣāṇām()" 7.1.85 ityanuvatrtamāne "ito'tsarvanāmasthāne" 7.1.86 ityattvam(). pūrvagrahaṇamuttarārtham(). iha tu "vā ṣo nigame" ityetāvatyucyamāne ṣakārāt? parasyācaḥ "nopadhāyāḥ" 6.4.7 iti vikalpena dīrghatvaṃ lakṣyata eva॥
Tattvabodhinī1: ūdupadhāyāḥ. guṇahetāviti. etacca `goha' iti vikṛtanirdeśāllabdham.
`aciśn Sū #174 See More
ūdupadhāyāḥ. guṇahetāviti. etacca `goha' iti vikṛtanirdeśāllabdham.
`aciśnudhātvi'tyato'nuvṛttenā'cītyanenāhgākṣiptapratyayo viśeṣyate.
viśeṣaṇena tadādividhiḥ. tadāha– ajādāviti.
Tattvabodhinī2: ūdupadhāyā gohaḥ 174, 6.4.9 ūdupadhāyāḥ. guṇahetāviti. etacca "goha" i See More
ūdupadhāyā gohaḥ 174, 6.4.9 ūdupadhāyāḥ. guṇahetāviti. etacca "goha" iti vikṛtanirdeśāllabdham. "aciśnudhātvi"tyato'nuvṛttenā'cītyanenāhgākṣiptapratyayo viśeṣyate. viśeṣaṇena tadādividhiḥ. tadāha-- ajādāviti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents