Kāśikāvṛttī1: bhuvo vugāgamo bhavati luṅi liṭi ca ajādau parataḥ. abhūvan. abhūvam liṭ babhūva See More
bhuvo vugāgamo bhavati luṅi liṭi ca ajādau parataḥ. abhūvan. abhūvam liṭ babhūva, babhūvatuḥ,
babhavuḥ.
Kāśikāvṛttī2: bhuvo vug luṅliṭoḥ 6.4.88 bhuvo vugāgamo bhavati luṅi liṭi ca ajādau parataḥ. a See More
bhuvo vug luṅliṭoḥ 6.4.88 bhuvo vugāgamo bhavati luṅi liṭi ca ajādau parataḥ. abhūvan. abhūvam liṭ babhūva, babhūvatuḥ, babhavuḥ.
Nyāsa2: bhuvo vugluṅliṭoḥ. , 6.4.88 "abhūvan()" iti. "gātisthā" 2.4. See More
bhuvo vugluṅliṭoḥ. , 6.4.88 "abhūvan()" iti. "gātisthā" 2.4.77 ityādinā sico luk(). jherantādeśe kṛte saṃyogāntalopaḥ. "abhūvam()" iti. "tasthastha" 3.4.101 ityādinā mipo'mbhāvaḥ. "babhūva" ityādi. "bhavateraḥ" 7.4.73 ityabhyāsasyāttvam(). "indhibhavatibhyāñca" 1.2.6 iti liṭaḥ kittvam(), tena guṇabuddhī na bhavataḥ. kimarthaṃ punarbhaveteḥ parasya liṭaḥ kittvamārabhyate, yāvatā "ekadeśavikṛtamananyavadbhavati" (vyā.pa.16) iti kṛtayorapi guṇavṛddhyorvuk? prāpnotyakṛtayorapi, vuki kṛte'nigantatvādalaghūpadhatvādanajantatvācca nāsti guṇavṛddhyoḥ prāptiḥ, tataḥ kṛtākṛtaprasaṅgitvena nityatvād()vuki kṛte guṇavṛddhyoḥ prāptireva nāstītyanarthakaṃ kittvam()? naitadasti; vugapyanitya eva, na hrasau kṛtayorguṇavṛddhyoḥ prāpnoti, orityanuvṛtteruvarṇāntasya vukā bhavitavyamiti kṛtvā. atrobhayoranityayoḥ paratvāt? guṇavṛddhī syātām(). tasmāt? kittvamārabdhavyam(). kimarthaṃ punaḥ orityanuvartate? bobhāva, bobhaveti guṇavṛddhyoḥ kṛtayorvṛṅa mā bhūdityevamartham(). nanu ca kittve satyatrāpi guṇavṛddhibhyāṃ na bhavitavyam()? naitadasti; na hi yaṅalugantād? bhavateḥ parasya liṭaḥ kitvaṃ bhavati, "indhibhavatibhyāñca" 1.2.6 ityatra bhavatīti śtipā nirdeśāt()॥
Laghusiddhāntakaumudī1: bhuvo vugāgamaḥ syāt luṅliṭoraci॥ Sū #395
Laghusiddhāntakaumudī2: bhuvo vugluṅliṭoḥ 395, 6.4.88 bhuvo vugāgamaḥ syāt luṅliṭoraci॥
Bālamanoramā1: bhuvo vuk. acīti. `aci śnudhātvi'tyatastadanuvṛtteriti bhāvaḥ. acīti kim ? Sū #24 See More
bhuvo vuk. acīti. `aci śnudhātvi'tyatastadanuvṛtteriti bhāvaḥ. acīti kim ?.
abhūt. nanu ṇali paratvādvukaṃ bādhitvā `aco ñṇitī'ti vṛddhiḥ syāt,
babhūvithetyatra tu `sārvadhātukādrdhadhātukayo'riti guṇaḥ syādityata āha–
nityatvāditi. kṛtayorapi guṇavṛddhyorekadeśavikṛtanyāyadvuk pravartate, akṛtayorapi
pravartate. tataśca `kṛtā'kṛtaprasaṅgī yo vidhiḥ sa nitya' iti nyāyena vuṅ nityaḥ
san guṇavṛddhī bādhata ityarthaḥ. vuki kakāra it, ukāra uccāraṇārthaḥ.
kittvādantāvayavaḥ.
Bālamanoramā2: bhuvo vugluṅ?liṭoḥ 24, 6.4.88 bhuvo vuk. acīti. "aci śnudhātvi"tyatast See More
bhuvo vugluṅ?liṭoḥ 24, 6.4.88 bhuvo vuk. acīti. "aci śnudhātvi"tyatastadanuvṛtteriti bhāvaḥ. acīti kim?. abhūt. nanu ṇali paratvādvukaṃ bādhitvā "aco ñṇitī"ti vṛddhiḥ syāt, babhūvithetyatra tu "sārvadhātukādrdhadhātukayo"riti guṇaḥ syādityata āha--nityatvāditi. kṛtayorapi guṇavṛddhyorekadeśavikṛtanyāyadvuk pravartate, akṛtayorapi pravartate. tataśca "kṛtā'kṛtaprasaṅgī yo vidhiḥ sa nitya" iti nyāyena vuṅ nityaḥ san guṇavṛddhī bādhata ityarthaḥ. vuki kakāra it, ukāra uccāraṇārthaḥ. kittvādantāvayavaḥ.
Tattvabodhinī1: `aci śnudhātvi'ti sūtrādacītyanuvartate. tadāha– luṅliṭoracīti. acīti kim. Sū #20 See More
`aci śnudhātvi'ti sūtrādacītyanuvartate. tadāha– luṅliṭoracīti. acīti kim.
abhūt abhūḥ. vuki sati `lopo vyo'riti lopaṃ bādhitvā paratvāddhalṅyādilopaḥ
syāt. nanu halṅyādilopādantaraṅgatvāt `lopo vyo'riti lopa eva bhaviṣyati. tathā ca
mavyaterlaṅlugantāllaṅi tipsipoḥ amāmat amāma ityatra vyorlopa eva mādhavādibhiḥ
svīkṛtaḥ. evaṃ cā'jgrahaṇam `ūdupadhāyā' ityuttarārthamanuvartamānamihāpyuparañjakatayā
vṛttikārādibhiryojitaṃ na tvāvasyakatayetyeva niṣkarṣa ucita iti cet. atrāhuḥ-
- `bhuvo vugi tyasyāṅgatvāhvapekṣatvena halṅyādilopasyeva vuko'pi
bahiraṅgatayā'siddhatve sati valilopasya prāpterevā'bhavādajgrahaṇamihārthamapītyeva
yuktamiti. ayaṃ ca śaṅkāgranthaḥ, samādhānagranthaśca manoramāyāṃ sthitaḥ. atra navyāḥ-
- mavyatiryaṅ?luganta eva nāsti, ṇamāmadityādi rūpaṃ tu dūrādapāstameva,
`yakāravakārāntānāmūṭhbhāvināṃ yaṅlugnāstī'ti `chvoḥ śū'ḍiti sūtre bhāṣye
dhvanitam, kaiyaṭena ca spaṣṭīkṛtam. idaṃ ca chvoriti yatroṭh tadviṣayakaṃ, `jvaratvare'
tyūṭhbhāvinoḥ riuāvimavyostu yaṅlugastyeveti nyāyyaṃ, mādhavādisaṃmataṃ ca. `mavya
bandhane' ayaṃ ya#ānta ūṭhbhāvī' ti mūle vakṣyamāṇatvāt. tathā ca tadgranthena
sahātratyamanoramāgrantho virudhyata ityāhuḥ. yadi tu mavateryaṅlugantāditi manoramāyāṃ
paṭha\ufffdte tadā tatra pūrvā'paragranthavirodho nāstīti dik॥
Tattvabodhinī2: bhuvo vugluṅliṭoḥ 20, 6.4.88 "aci śnudhātvi"ti sūtrādacītyanuvartate. See More
bhuvo vugluṅliṭoḥ 20, 6.4.88 "aci śnudhātvi"ti sūtrādacītyanuvartate. tadāha-- luṅliṭoracīti. acīti kim. abhūt abhūḥ. vuki sati "lopo vyo"riti lopaṃ bādhitvā paratvāddhalṅyādilopaḥ syāt. nanu halṅyādilopādantaraṅgatvāt "lopo vyo"riti lopa eva bhaviṣyati. tathā ca mavyaterlaṅlugantāllaṅi tipsipoḥ amāmat amāma ityatra vyorlopa eva mādhavādibhiḥ svīkṛtaḥ. evaṃ cā'jgrahaṇam "ūdupadhāyā" ityuttarārthamanuvartamānamihāpyuparañjakatayā vṛttikārādibhiryojitaṃ na tvāvasyakatayetyeva niṣkarṣa ucita iti cet. atrāhuḥ-- "bhuvo vugi tyasyāṅgatvāhvapekṣatvena halṅyādilopasyeva vuko'pi bahiraṅgatayā'siddhatve sati valilopasya prāpterevā'bhavādajgrahaṇamihārthamapītyeva yuktamiti. ayaṃ ca śaṅkāgranthaḥ, samādhānagranthaśca manoramāyāṃ sthitaḥ. atra navyāḥ-- mavyatiryaṅ()luganta eva nāsti, ṇamāmadityādi rūpaṃ tu dūrādapāstameva, "yakāravakārāntānāmūṭhbhāvināṃ yaṅlugnāstī"ti "chvoḥ śū"ḍiti sūtre bhāṣye dhvanitam, kaiyaṭena ca spaṣṭīkṛtam. idaṃ ca chvoriti yatroṭh tadviṣayakaṃ, "jvaratvare" tyūṭhbhāvinoḥ riuāvimavyostu yaṅlugastyeveti nyāyyaṃ, mādhavādisaṃmataṃ ca. "mavya bandhane" ayaṃ ya#ānta ūṭhbhāvī" ti mūle vakṣyamāṇatvāt. tathā ca tadgranthena sahātratyamanoramāgrantho virudhyata ityāhuḥ. yadi tu mavateryaṅlugantāditi manoramāyāṃ paṭha()te tadā tatra pūrvā'paragranthavirodho nāstīti dik.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents