Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वर्षाभ्वश्च varṣābhvaśca
Individual Word Components: varṣābhvaḥ ca
Sūtra with anuvṛtti words: varṣābhvaḥ ca aṅgasya (6.4.1), asiddhavat (6.4.22), aci (6.4.77), yaṇ (6.4.81), eḥ (6.4.82), anekācaḥ (6.4.82), asaṁyogapūrvasya (6.4.82), supi (6.4.83)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((v)) is substituted for the ((ū)) of ((varṣābhū)) also, when a case-affix beginning,with a vowel follows. Source: Aṣṭādhyāyī 2.0

[A substitute semivowel v of ya̱Ṇ 81 replaces the áṅga 1 final 1.1.52 phoneme of the nominal stem 4.1.1] varṣā-bhū- `rain-born' [before 1.1.66 sUP triplets 83 beginning with a vowel 77]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.77, 6.4.81, 6.4.82, 6.4.83

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:varṣābhūpunarbhvaḥ ca |*
2/4:varṣābhū iti atra punarbhvaḥ ca iti vaktavyam : punarbhvau , punarbhvaḥ |
3/4:atyalpam idam ucyate |
4/4:varṣādṛnkārapunaḥpūrvasya bhuvaḥ iti vaktavyam : varṣābhvau , varṣābhvaḥ , dṛnbhvau , dṛnbhvaḥ , kārabhvau , kārabhvaḥ , punarbhvau , punarbhvaḥ |
See More


Kielhorn/Abhyankar (III,210.17-20) Rohatak (IV,751)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: varṣābhū ityetasya ajādau supi parato yaṇādeśo bhavati. varṣābhvau. varṣābhvaḥ.    See More

Kāśikāvṛttī2: varṣābhvaś ca 6.4.84 varṣābhū ityetasya ajādau supi parato yaṇādeśo bhavati. va   See More

Nyāsa2: varṣābhvaśca. , 6.4.84 "na bhūsudhiyoḥ" 6.4.85 iti pratiṣedhe prāpte t   See More

Laghusiddhāntakaumudī1: asya yaṇ syādaci supi. varṣābhvāvityādi.. dṛnbhūḥ. (dṛnkarapunaḥ pūrvasya bhuvo Sū #212   See More

Laghusiddhāntakaumudī2: varṣābhvaśca 212, 6.4.84 asya yaṇ syādaci supi. varṣābhvāvityādi dṛnbḥ. (dṛnk   See More

Bālamanoramā1: varṣābhvaśca. `oḥ supī'tyanuvartate. `aci śnudhātvi'tyato'cīti ca, `i Sū #280   See More

Bālamanoramā2: varṣābhvaśca 280, 6.4.84 varṣābhvaśca. "oḥ supī"tyanuvartate. "ac   See More

Tattvabodhinī1: varṣābhvau varṣābhva iti. atra `iko yaṇacī'ti yaṇaṃ bādhitvā `prathamayo&# Sū #242   See More

Tattvabodhinī2: varṣābhvaśca 242, 6.4.84 varṣābhvau varṣābhva iti. atra "iko yaṇa"ti   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions