Grammatical Sūtra: वर्षाभ्वश्च varṣābhvaśca
Individual Word Components: varṣābhvaḥ ca Sūtra with anuvṛtti words: varṣābhvaḥ ca aṅgasya (6.4.1), asiddhavat (6.4.22), aci (6.4.77), yaṇ (6.4.81), eḥ (6.4.82), anekācaḥ (6.4.82), asaṁyogapūrvasya (6.4.82), supi (6.4.83) Type of Rule: vidhi Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)
Description: Source:Laghusiddhānta kaumudī (Ballantyne) | | |
((v)) is substituted for the ((ū)) of ((varṣābhū)) also, when a case-affix beginning,with a vowel follows. Source: Aṣṭādhyāyī 2.0 [A substitute semivowel v of ya̱Ṇ 81 replaces the áṅga 1 final 1.1.52 phoneme of the nominal stem 4.1.1] varṣā-bhū- `rain-born' [before 1.1.66 sUP triplets 83 beginning with a vowel 77]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press. Mahābhāṣya: With kind permission: Dr. George Cardona
1/4:varṣābhūpunarbhvaḥ ca |* 2/4:varṣābhū iti atra punarbhvaḥ ca iti vaktavyam : punarbhvau , punarbhvaḥ | 3/4:atyalpam idam ucyate | 4/4:varṣādṛnkārapunaḥpūrvasya bhuvaḥ iti vaktavyam : varṣābhvau , varṣābhvaḥ , dṛnbhvau , dṛnbhvaḥ , kārabhvau , kārabhvaḥ , punarbhvau , punarbhvaḥ | See More 1/4:varṣābhūpunarbhvaḥ ca |* 2/4:varṣābhū iti atra punarbhvaḥ ca iti vaktavyam : punarbhvau , punarbhvaḥ | 3/4:atyalpam idam ucyate | 4/4:varṣādṛnkārapunaḥpūrvasya bhuvaḥ iti vaktavyam : varṣābhvau , varṣābhvaḥ , dṛnbhvau , dṛnbhvaḥ , kārabhvau , kārabhvaḥ , punarbhvau , punarbhvaḥ |
Kielhorn/Abhyankar (III,210.17-20) Rohatak (IV,751)*Kātyāyana's Vārttikas |
Commentaries:
Kāśikāvṛttī1: varṣābhū ityetasya ajādau supi parato yaṇādeśo bhavati. varṣābhvau. varṣābhvaḥ.
See More varṣābhū ityetasya ajādau supi parato yaṇādeśo bhavati. varṣābhvau. varṣābhvaḥ.
punarbhvaśceti vaktavyam. punarbhvau. punarbhavaḥ. kārāpūrvasyāpīṣyate. kārābhvau.
kārābhvaḥ. Kāśikāvṛttī2: varṣābhvaś ca 6.4.84 varṣābhū ityetasya ajādau supi parato yaṇādeśo bhavati. va See More varṣābhvaś ca 6.4.84 varṣābhū ityetasya ajādau supi parato yaṇādeśo bhavati. varṣābhvau. varṣābhvaḥ. punarbhvaśceti vaktavyam. punarbhvau. punarbhavaḥ. kārāpūrvasyāpīṣyate. kārābhvau. kārābhvaḥ. Nyāsa2: varṣābhvaśca. , 6.4.84 "na bhūsudhiyoḥ" 6.4.85 iti pratiṣedhe prāpte t See More varṣābhvaśca. , 6.4.84 "na bhūsudhiyoḥ" 6.4.85 iti pratiṣedhe prāpte tadapavādo'yamārabhyate. "varṣābhyau" iti. varṣāśabdādbhavateḥ kvip().
"punarbhvaśceti vaktavyam()" iti. "napunarbhvityetasyāci supi yaṇādeśo bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--cakāro'tri kriyate, sa cānuktasamuccayārthaḥ. tena punarbhvityasyāpi bhaviṣyatīti. "kārāpūrvasyāpīṣyate" iti. so'pi tata eva cakārādbhavatīti veditavyam()॥
Laghusiddhāntakaumudī1: asya yaṇ syādaci supi. varṣābhvāvityādi.. dṛnbhūḥ. (dṛnkarapunaḥ pūrvasya
bhuvo Sū #212 See More asya yaṇ syādaci supi. varṣābhvāvityādi.. dṛnbhūḥ. (dṛnkarapunaḥ pūrvasya
bhuvo yaṇ vaktavyaḥ). dṛnbhvau. evaṃ karabhūḥ.. dhātā. he dhātaḥ. dhātārau. dhātāraḥ.
(ṛvarṇānnasya ṇatvaṃ vācyam). dhātṝṇām. evaṃ naptrādayaḥ.. naptrādigrahaṇaṃ
vyutpattipakṣe niyamārtham. teneha na. pitā. pitarau. pitaraḥ. pitaram. śeṣaṃ dhātṛvat.
evaṃ jāmātrādayaḥ.. nā. narau.. Laghusiddhāntakaumudī2: varṣābhvaśca 212, 6.4.84 asya yaṇ syādaci supi. varṣābhvāvityādi॥ dṛnbhūḥ. (dṛnk See More varṣābhvaśca 212, 6.4.84 asya yaṇ syādaci supi. varṣābhvāvityādi॥ dṛnbhūḥ. (dṛnkarapunaḥ pūrvasya bhuvo yaṇ vaktavyaḥ). dṛnbhvau. evaṃ karabhūḥ॥ dhātā. he dhātaḥ. dhātārau. dhātāraḥ. (ṛvarṇānnasya ṇatvaṃ vācyam). dhātṝṇām. evaṃ naptrādayaḥ॥ naptrādigrahaṇaṃ vyutpattipakṣe niyamārtham. teneha na. pitā. pitarau. pitaraḥ. pitaram. śeṣaṃ dhātṛvat. evaṃ jāmātrādayaḥ॥ nā. narau॥ Bālamanoramā1: varṣābhvaśca. `oḥ supī'tyanuvartate. `aci śnudhātvi'tyato'cīti ca, `i Sū #280 See More varṣābhvaśca. `oḥ supī'tyanuvartate. `aci śnudhātvi'tyato'cīti ca, `iṇo ya'
ṇityato yaṇiti cānuvartate. tadāha–asyeti. varṣābhūśabdasyetyarthaḥ. dṛbhatīti. `dṛbhī
granthe'. tudādiḥ. śavikaraṇasya `sārvadhātukamapi'diti ṅittvānna guṇaḥ. nipātita iti.
kūpratyayo numceha nipātyate ityarthaḥ. `naścāpadāntasye'tyanusvāraḥ,
`anusvārasya yayī'ti tasya parasavarṇo makāraḥ. atra ca ūkāro na dhātvavayavaḥ. ata uvaṅ, `oḥ
supī'ti yaṇca na. kiṃtu `iko yaṇacī'tyeva yaṇ. sa ca `ami pūrvaḥ' ityanena bādhyata
ityāśayenāha–dṛmbhūmiti. śasi `dīrghājjasi ce'ti niṣedhā'pravṛttyā
pūrvasavarṇadīrgheṇa `iko yaṇacī'ti yaṇ bādhyata ityabhipretyāha–dṛmbhūniti.
dṛmbhvā. dṛmbhave. dṛmbhvaḥ. dṛmbhvaḥ dṛmbhvoḥ. dṛmbhvām. iha tu `dṛnkāre'ti
yaṇna bhavati, bhūśabdasyārthavata eva tatra grahaṇāt. iha ca bhūśabdasyā'narthakatvāt. `dṛ
nniti nāntamavyayaṃ hiṃsāyāṃ vartate. tasminnupapade bhūdhātoḥ kvibityarthaḥ. dṛn-
hiṃsāṃ, bhavate=prāpnotīti vigrahaḥ. dṛnbhūriti. taruviśeṣaḥ. sarpaviśeṣa ityanye.
svābhāvika evātra nakāraḥ. tasya padāntatvā'nnaścāpadāntasye'ti nānusvāraḥ. ata eva
na parasavarṇaḥ.
yaṇā pūrvarūpaṃ bādhyata iti bhāvaḥ. dṛnbhva iti. śasi yaṇā pūrvasavarṇadīrgho bādhyata iti
bhāvaḥ. karāt kare vā bhavatīti karabhūḥ, dṛnbhūvadityabhipretyāha–karabhvaṃ karabhva iti.
`dṛnkare'tyudāhmatavārtike dīrghamadhyakāraśabdapāṭha iti matāntaraṃ. tatrāha–dīrgheti.
svārthika iti. svasyāḥ prakṛterarthaḥ svārthaḥ, tatra bhavaḥ svārthikaḥ.
adhyātmāditvāṭhṭhañ. prajñādyaṇiti. `prajñādibhyo'ṇi'ti prajñādibhyaḥ
svārthe'ṇvidhānāditi bhāvaḥ. dīrghapāṭhe karapūrvasya uvaḍeva. hyasvapāṭhe karapūrvasya
yaṇeveti vivekaḥ. punarbhavatīti punarbhūḥ. nanu `punarbhūrdidhiṣūrūḍhā' iti
kośātpunarbhūśabdasya strīliṅgatvātstrīliṅgādhikāra eva tannirūpaṇaṃ
yuktamityata āha–punarbhūryogikaḥ puṃsīti. punarbhavatīti kriyānimittasya
punarbhūśabdasya pum̐lliṅgatvamapyastītyarthaḥ. dṛgbhū iti. dṛśo bhavatīti dṛgbhūḥ.
kārāyāṃ bhavatīti kārābhūḥ. kārā=bandhanālayaḥ. svayaṃbhūvaditi. tatra `na bhūsudhiyo'riti yaṇaḥ
pratiṣedhāt, pratiprasavā'bhāvācceti bhāvaḥ. ityūdantāḥ. atha ṛdantāḥ. dhāteti.
`ḍudhāñ dhāraṇapoṣaṇayoḥ' tatra tṛn tajvā syāt. kroṣṭuśabdavadanaṅdīrgha
sulopanalopāḥ. he dhātariti. `ṛduśanasi'tyatrāsaṃbuddhāvityanuvṛtternānaṅ. `ṛto
ṅī'ti guṇo'kāraḥ, raparatvaṃ, halṅyādilopaḥ, visargaḥ. `aptṛn' iti dīrghastu na,
asaṃbuddhāvityanuvṛtteḥ. dhātārāviti. ṅisarvanāmasthānayoḥ `ṛto ṅī'ti guṇo'kāraḥ.
raparatvam, `aptṛn' iti dīrghaśca. dhātāraḥ. dhātāram. dhātārau. śasi pūrvasavarṇadīrgha
ṝkāraḥ, natvam. dhātṛ?n. ṭā-yaṇ. dhātrā. ṅe-yaṇ. dhātre. ṅasiṅasoḥ-ṛta ut,
raparatvam, salopaḥ, visargaḥ-dhātuḥ. dhātuḥ. dhātroḥ dhātroḥ. āmi `hyasvanadyāpaḥ' iti
nuṭ. `nāmī'ti dīrghaḥ. nakārasya rephaṣakārābhyāṃ paratvā'bhāvādaprāpte ṇatve.
\r\nṛvarṇānnasya. ṛvarṇātparasyetyarthaḥ. idaṃ tu vārtikaṃ ṇatvavidhāyakasūtrāṇāṃ
sarveṣāṃ śeṣabhūtam. ṅau `ṛto ṅī'ti guṇo'kāraḥ, raparatvam. dhātari. dhātṛṣu. naca
dātṛśabdasya hiraṇyagarbhasaṃjñāśabdādauṇādikaśaṃsikṣadāditṛntṛjantatvādiha
kathamaptṛnniti dīrghaḥ,auṇādikatṛntṛjanteṣu naptrādisaptānāmeva dīrgha iti
niyamāditi vācya, dhāñdhātoḥ śaṃsikṣadāditvakalpanāyāṃ pramāṇā'bhāvena
dhātṛśabdasyauṇādikatvā'bhāvāditi bhāvaḥ. evaṃ naptrādaya iti.
naptṛneṣṭutvaṣṭṛkṣattṛhotṛpotṛpraśāstṛśabdā dhātṛśabdavadityarthaḥ.
udgātṛśabdasya auṇādikatṛntṛjantasya naptrādiṣvanantarbhāve'pi samarthasūtre
udgātāra iti bhāṣyaprayogādeva dīrgha ityuktaṃprāk. tadetatsamārayati-
udgātārāviti. piteti. dhātṛvadanaṅādi. sarvanāmasthāne tu `ṛto ṅī'ti guṇo'kāraḥ,
raparatvam. `aptṛn' iti dīrghastu netyāha–vyutpattīti. pātīti pitā.
tṛcpratyayaḥ, iṭ ākāralopaśceti vyutpattirbodhyā. avyutpattipakṣe tu
aptṛntṛjādiṣvanantarbhāvāddīrghaśaṅkaiva nāstīti bhāvaḥ. pitarau pitaraḥ. pitaram
pitarau pitṛ?nityādi dhātṛvat. evaṃ jāmātṛbhrātrādaya iti. uṇādiṣu
`naptṛneṣṭṛtvaṣṭṛhotṛpotṛbhrātṛjāmātṛmātṛpitṛduhitṛ' iti sūtre
pitṛjāmātṛbhrātṛśabdāḥ vyutpāditāḥ. tatra pitṛśabdasya vyutpattiruktā.
bhrājestṛni tṛci vā jalopaḥ. bhrātā. jāyāṃ mātīti jāmātā. tṛnpratyayaḥ. tṛjvā
yālopaśca. anayorapyauṇādikayornaptrādiṣvanantarbhāvānna dīrgha ityarthaḥ. ādinā
mantṛ hantṛ ityanayogrrahaṇaṃ, tayoruṇādiṣu `tṛntṛcau śaṃsikṣadādibhyaḥ' iti prakaraṇe
bahulamanyatrāpi ityatra udāhmatatvāt. neti. nṛśabdo manuṣyavācī. tasmātsuḥ.
`ṛduśana'sityanaṅ. `aptṛ'nniti sūtre'nantarbhāvā`tsarvanāmasthāne ce'ti
nāntatvaprayukto dīrghaḥ. halṅyādilopaḥ. nalopaḥ nā iti rūpam. narā nara iti. `ṛto
ṅī'ti guṇo raparaḥ. aptṛnnādyanantarbhāvānnāntatvā'bhāvācca na dīrghaḥ. he na iti.
`ṛto ṅī'ti guṇo raparaḥ. halṅyādilopo visargaśca. naram. narau. śasi pūrvasavarṇadīrgho
ṝkāraḥ, natvam, nṛ?n. ṭādāvaci yaṇi rephaḥ. nrā. nre. ṅasiṅasoḥ ṛt ut, raparaḥ,
salopaḥ, visargaśca. nuḥ. nuḥ. nroḥ. āmi nuṭ, `nāmī'ti nityaṃ dīrghe prāpte-
. Bālamanoramā2: varṣābhvaśca 280, 6.4.84 varṣābhvaśca. "oḥ supī"tyanuvartate. "ac See More varṣābhvaśca 280, 6.4.84 varṣābhvaśca. "oḥ supī"tyanuvartate. "aci śnudhātvi"tyato'cīti ca, "iṇo ya" ṇityato yaṇiti cānuvartate. tadāha--asyeti. varṣābhūśabdasyetyarthaḥ. dṛbhatīti. "dṛbhī granthe". tudādiḥ. śavikaraṇasya "sārvadhātukamapi"diti ṅittvānna guṇaḥ. nipātita iti. kūpratyayo numceha nipātyate ityarthaḥ. "naścāpadāntasye"tyanusvāraḥ, "anusvārasya yayī"ti tasya parasavarṇo makāraḥ. atra ca ūkāro na dhātvavayavaḥ. ata uvaṅ, "oḥ supī"ti yaṇca na. kiṃtu "iko yaṇacī"tyeva yaṇ. sa ca "ami pūrvaḥ" ityanena bādhyata ityāśayenāha--dṛmbhūmiti. śasi "dīrghājjasi ce"ti niṣedhā'pravṛttyā pūrvasavarṇadīrgheṇa "iko yaṇacī"ti yaṇ bādhyata ityabhipretyāha--dṛmbhūniti. dṛmbhvā. dṛmbhave. dṛmbhvaḥ. dṛmbhvaḥ dṛmbhvoḥ. dṛmbhvām. iha tu "dṛnkāre"ti yaṇna bhavati, bhūśabdasyārthavata eva tatra grahaṇāt. iha ca bhūśabdasyā'narthakatvāt. "dṛ nniti nāntamavyayaṃ hiṃsāyāṃ vartate. tasminnupapade bhūdhātoḥ kvibityarthaḥ. dṛn-hiṃsāṃ, bhavate=prāpnotīti vigrahaḥ. dṛnbhūriti. taruviśeṣaḥ. sarpaviśeṣa ityanye. svābhāvika evātra nakāraḥ. tasya padāntatvā"nnaścāpadāntasye"ti nānusvāraḥ. ata eva na parasavarṇaḥ. "na bhūsudhiyo"riti niṣedhe prāpte--dṛnkarapunaḥ. dṛnbhvamiti. yaṇā pūrvarūpaṃ bādhyata iti bhāvaḥ. dṛnbhva iti. śasi yaṇā pūrvasavarṇadīrgho bādhyata iti bhāvaḥ. karāt kare vā bhavatīti karabhūḥ, dṛnbhūvadityabhipretyāha--karabhvaṃ karabhva iti. "dṛnkare"tyudāhmatavārtike dīrghamadhyakāraśabdapāṭha iti matāntaraṃ. tatrāha--dīrgheti. svārthika iti. svasyāḥ prakṛterarthaḥ svārthaḥ, tatra bhavaḥ svārthikaḥ. adhyātmāditvāṭhṭhañ. prajñādyaṇiti. "prajñādibhyo'ṇi"ti prajñādibhyaḥ svārthe'ṇvidhānāditi bhāvaḥ. dīrghapāṭhe karapūrvasya uvaḍeva. hyasvapāṭhe karapūrvasya yaṇeveti vivekaḥ. punarbhavatīti punarbhūḥ. nanu "punarbhūrdidhiṣūrūḍhā" iti kośātpunarbhūśabdasya strīliṅgatvātstrīliṅgādhikāra eva tannirūpaṇaṃ yuktamityata āha--punarbhūryogikaḥ puṃsīti. punarbhavatīti kriyānimittasya punarbhūśabdasya pum̐lliṅgatvamapyastītyarthaḥ. dṛgbhū iti. dṛśo bhavatīti dṛgbhūḥ. kārāyāṃ bhavatīti kārābhūḥ. kārā=bandhanālayaḥ. svayaṃbhūvaditi. tatra "na bhūsudhiyo"riti yaṇaḥ pratiṣedhāt, pratiprasavā'bhāvācceti bhāvaḥ. ityūdantāḥ. atha ṛdantāḥ. dhāteti. "ḍudhāñ dhāraṇapoṣaṇayoḥ" tatra tṛn tajvā syāt. kroṣṭuśabdavadanaṅdīrgha sulopanalopāḥ. he dhātariti. "ṛduśanasi"tyatrāsaṃbuddhāvityanuvṛtternānaṅ. "ṛto ṅī"ti guṇo'kāraḥ, raparatvaṃ, halṅyādilopaḥ, visargaḥ. "aptṛn" iti dīrghastu na, asaṃbuddhāvityanuvṛtteḥ. dhātārāviti. ṅisarvanāmasthānayoḥ "ṛto ṅī"ti guṇo'kāraḥ. raparatvam, "aptṛn" iti dīrghaśca. dhātāraḥ. dhātāram. dhātārau. śasi pūrvasavarṇadīrgha ṝkāraḥ, natvam. dhātṛ()n. ṭā-yaṇ. dhātrā. ṅe-yaṇ. dhātre. ṅasiṅasoḥ-ṛta ut, raparatvam, salopaḥ, visargaḥ-dhātuḥ. dhātuḥ. dhātroḥ dhātroḥ. āmi "hyasvanadyāpaḥ" iti nuṭ. "nāmī"ti dīrghaḥ. nakārasya rephaṣakārābhyāṃ paratvā'bhāvādaprāpte ṇatve. ṛvarṇānnasya. ṛvarṇātparasyetyarthaḥ. idaṃ tu vārtikaṃ ṇatvavidhāyakasūtrāṇāṃ sarveṣāṃ śeṣabhūtam. ṅau "ṛto ṅī"ti guṇo'kāraḥ, raparatvam. dhātari. dhātṛṣu. naca dātṛśabdasya hiraṇyagarbhasaṃjñāśabdādauṇādikaśaṃsikṣadāditṛntṛjantatvādiha kathamaptṛnniti dīrghaḥ,auṇādikatṛntṛjanteṣu naptrādisaptānāmeva dīrgha iti niyamāditi vācya, dhāñdhātoḥ śaṃsikṣadāditvakalpanāyāṃ pramāṇā'bhāvena dhātṛśabdasyauṇādikatvā'bhāvāditi bhāvaḥ. evaṃ naptrādaya iti. naptṛneṣṭutvaṣṭṛkṣattṛhotṛpotṛpraśāstṛśabdā dhātṛśabdavadityarthaḥ. udgātṛśabdasya auṇādikatṛntṛjantasya naptrādiṣvanantarbhāve'pi samarthasūtre udgātāra iti bhāṣyaprayogādeva dīrgha ityuktaṃprāk. tadetatsamārayati-udgātārāviti. piteti. dhātṛvadanaṅādi. sarvanāmasthāne tu "ṛto ṅī"ti guṇo'kāraḥ, raparatvam. "aptṛn" iti dīrghastu netyāha--vyutpattīti. pātīti pitā. tṛcpratyayaḥ, iṭ ākāralopaśceti vyutpattirbodhyā. avyutpattipakṣe tu aptṛntṛjādiṣvanantarbhāvāddīrghaśaṅkaiva nāstīti bhāvaḥ. pitarau pitaraḥ. pitaram pitarau pitṛ()nityādi dhātṛvat. evaṃ jāmātṛbhrātrādaya iti. uṇādiṣu "naptṛneṣṭṛtvaṣṭṛhotṛpotṛbhrātṛjāmātṛmātṛpitṛduhitṛ" iti sūtre pitṛjāmātṛbhrātṛśabdāḥ vyutpāditāḥ. tatra pitṛśabdasya vyutpattiruktā. bhrājestṛni tṛci vā jalopaḥ. bhrātā. jāyāṃ mātīti jāmātā. tṛnpratyayaḥ. tṛjvā yālopaśca. anayorapyauṇādikayornaptrādiṣvanantarbhāvānna dīrgha ityarthaḥ. ādinā mantṛ hantṛ ityanayogrrahaṇaṃ, tayoruṇādiṣu "tṛntṛcau śaṃsikṣadādibhyaḥ" iti prakaraṇe bahulamanyatrāpi ityatra udāhmatatvāt. neti. nṛśabdo manuṣyavācī. tasmātsuḥ. "ṛduśana"sityanaṅ. "aptṛ"nniti sūtre'nantarbhāvā"tsarvanāmasthāne ce"ti nāntatvaprayukto dīrghaḥ. halṅyādilopaḥ. nalopaḥ nā iti rūpam. narā nara iti. "ṛto ṅī"ti guṇo raparaḥ. aptṛnnādyanantarbhāvānnāntatvā'bhāvācca na dīrghaḥ. he na iti. "ṛto ṅī"ti guṇo raparaḥ. halṅyādilopo visargaśca. naram. narau. śasi pūrvasavarṇadīrgho ṝkāraḥ, natvam, nṛ()n. ṭādāvaci yaṇi rephaḥ. nrā. nre. ṅasiṅasoḥ ṛt ut, raparaḥ, salopaḥ, visargaśca. nuḥ. nuḥ. nroḥ. āmi nuṭ, "nāmī"ti nityaṃ dīrghe prāpte-. Tattvabodhinī1: varṣābhvau varṣābhva iti. atra `iko yaṇacī'ti yaṇaṃ bādhitvā `prathamayo Sū #242 See More varṣābhvau varṣābhva iti. atra `iko yaṇacī'ti yaṇaṃ bādhitvā `prathamayo'riti
pūrvasavarṇagīrghaḥ prāptaḥ, tasya `dīrghajjasi ce'ti niṣedhe punarapi yaṇādeśa prasaktau
`aci śnudhātu bhruvām'ityavaṅ, taṃ ca bādhitvā `auḥ supī'ti yaṇ, tasya `na
bhūsudhiyo'riti niṣedhe punaravaṅādeśasya prasaktau `varṣābhvaśce'ti yaṇiti bodhyam.
evamanyatrāpyutsargāpavādādavidhaya ūhrāḥ. `bheke
maṇḍūkavarṣābhūśālūraralpavaderdūrāḥ'ityamaraḥ. `bhokyāṃ punarnavāyāṃ strī
varṣābhūrdardūre pumān'iti yādavaḥ. hambhatīti. `hambhī granthe'tudādiḥ.
hanbhūgrranthakartā. kathaka ityanye. vyacutpāditi iti. ūpratyayo numāgamaścātra
nipātyata ityarthaḥ. daśapādīvṛttau tu `darbhaṇaṃ hambhūḥ. numāgamo'nusvāraśca
nipātyate'ityuktam. ayamukāro na dhātoriti uvaṅo'prasaṅgāt `iko yaṇacī'ti yaṇ, sa ca
`ami pūrvaḥ'ityanena bādhyata ityāśayenāha–hambhūmiti. idaṃ ca śrīpatimatam. mādhavena tu
`andūhambhū–'ityādisūtreṇa haḍhaśabde upapade bhuvaḥ kūpratyayaḥ, upapadasya hannadeśaśca
nipātyate ityuktam.
sarpajātibheda ityeke. kapirityanye. vaktavya iti. `varṣābhvaśce'ti
cakārasyā'nuktasamuccayārthatvāditi bhāvaḥ. evañca `oḥ supi'iti prāptasya yaṇo `na
bhūsudhiyo'riti niṣedhe `varṣāhankarapunaḥ pūrvasya bhuvaḥ'ityetaddhidhyarthamiti
sthitam. atra navyāḥ–`varṣāhankare'tyasya niyamārthatāṃ svīkṛtya `na bhūsudhiyo
rityatra bhūgrahaṇaṃ tyuktaṃ śakyamiti, tanna, `hankarapunaḥ pūrvasya cedbhave'diti
viparitaniyamāpatteḥ. tathāca `punarbhvau'ityādi na siddhayediti. dīrghapāṭha iti.
`hankāre'–ti pāṭhe ityarthaḥ. evaṃca hyasvapāṭhe kārapūrvasyovaheva , dīrghapāṭhe tu
karapūrvasyovaṅiti vivekaḥ. `punarbhūdiṃdhiṣūrūḍhā dvi'rityamarokteḥ punarbhūśabdo
nityastrīliṅgaḥ. tathā ca strīliṅgaprakataraṇa eva vaktumucito na
tvatretyāśaṅkāyāmāha—-yaugikaḥ puṃsīti. `punarbhavatīti punarbhū'riti kriyāśabdaḥ
puṃliṅge'pyastītyarthaḥ. svayaṃbhūvaditi. prācā tu `hambhū'`kārāmbhū'śabdau
varṣābhūvadāhmatau, tadupekṣyamiti bhāvaḥ. ityūdantāḥ. dhāteti. dadhātīti dhātā
abjayoniḥ. ḍudhāñastṛc tṛn vā. anaṅdīrghasulopanalopaḥ.\r\nṛvarṇānnasya ṇatvaṃ
vācyam. vyutpattipakṣa iti. avyutpattipakṣe dīrghaśaṅkaiva nāsti,
abādiṣvapaṭhanāditi bhāvaḥṣa neti. `nayaterḍicce'ti ṛpatryayānto `nṛ'śabdaḥ. anaṅādi
prāgvat. Tattvabodhinī2: varṣābhvaśca 242, 6.4.84 varṣābhvau varṣābhva iti. atra "iko yaṇacī"ti See More varṣābhvaśca 242, 6.4.84 varṣābhvau varṣābhva iti. atra "iko yaṇacī"ti yaṇaṃ bādhitvā "prathamayo"riti pūrvasavarṇagīrghaḥ prāptaḥ, tasya "dīrghajjasi ce"ti niṣedhe punarapi yaṇādeśa prasaktau "aci śnudhātu bhruvāmityavaṅ, taṃ ca bādhitvā "auḥ supī"ti yaṇ, tasya "na bhūsudhiyo"riti niṣedhe punaravaṅādeśasya prasaktau "varṣābhvaśce"ti yaṇiti bodhyam. evamanyatrāpyutsargāpavādādavidhaya ūhrāḥ. "bheke maṇḍūkavarṣābhūśālūraralpavaderdūrāḥ"ityamaraḥ. "bhokyāṃ punarnavāyāṃ strī varṣābhūrdardūre pumāniti yādavaḥ. hambhatīti. "hambhī granthe"tudādiḥ. hanbhūgrranthakartā. kathaka ityanye. vyacutpāditi iti. ūpratyayo numāgamaścātra nipātyata ityarthaḥ. daśapādīvṛttau tu "darbhaṇaṃ hambhūḥ. numāgamo'nusvāraśca nipātyate"ityuktam. ayamukāro na dhātoriti uvaṅo'prasaṅgāt "iko yaṇacī"ti yaṇ, sa ca "ami pūrvaḥ"ityanena bādhyata ityāśayenāha--hambhūmiti. idaṃ ca śrīpatimatam. mādhavena tu "andūhambhū--"ityādisūtreṇa haḍhaśabde upapade bhuvaḥ kūpratyayaḥ, upapadasya hannadeśaśca nipātyate ityuktam.hankarapunaḥpūrvasya bhuvo yaṇvaktavyaḥ. hambhūriti. taruḥ. sarpajātibheda ityeke. kapirityanye. vaktavya iti. "varṣābhvaśce"ti cakārasyā'nuktasamuccayārthatvāditi bhāvaḥ. evañca "oḥ supi"iti prāptasya yaṇo "na bhūsudhiyo"riti niṣedhe "varṣāhankarapunaḥ pūrvasya bhuvaḥ"ityetaddhidhyarthamiti sthitam. atra navyāḥ--"varṣāhankare"tyasya niyamārthatāṃ svīkṛtya "na bhūsudhiyo rityatra bhūgrahaṇaṃ tyuktaṃ śakyamiti, tanna, "hankarapunaḥ pūrvasya cedbhave"diti viparitaniyamāpatteḥ. tathāca "punarbhvau"ityādi na siddhayediti. dīrghapāṭha iti. "hankāre"--ti pāṭhe ityarthaḥ. evaṃca hyasvapāṭhe kārapūrvasyovaheva , dīrghapāṭhe tu karapūrvasyovaṅiti vivekaḥ. "punarbhūdiṃdhiṣūrūḍhā dvi"rityamarokteḥ punarbhūśabdo nityastrīliṅgaḥ. tathā ca strīliṅgaprakataraṇa eva vaktumucito na tvatretyāśaṅkāyāmāha----yaugikaḥ puṃsīti. "punarbhavatīti punarbhū"riti kriyāśabdaḥ puṃliṅge'pyastītyarthaḥ. svayaṃbhūvaditi. prācā tu "hambhū""kārāmbhū"śabdau varṣābhūvadāhmatau, tadupekṣyamiti bhāvaḥ. ityūdantāḥ. dhāteti. dadhātīti dhātā abjayoniḥ. ḍudhāñastṛc tṛn vā. anaṅdīrghasulopanalopaḥ.ṛvarṇānnasya ṇatvaṃ vācyam. vyutpattipakṣa iti. avyutpattipakṣe dīrghaśaṅkaiva nāsti, abādiṣvapaṭhanāditi bhāvaḥṣa neti. "nayaterḍicce"ti ṛpatryayānto "nṛ"śabdaḥ. anaṅādi prāgvat. 1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |
Research Papers and Publications
|
| | |