Kāśikāvṛttī1: ami śasi parataḥ striyāṃ vā iyaṅādeśo bhavati. strīṃ paśya, striyaṃ paśya. strīḥ See More
ami śasi parataḥ striyāṃ vā iyaṅādeśo bhavati. strīṃ paśya, striyaṃ paśya. strīḥ
paśya, striyaḥ paśya.
Kāśikāvṛttī2: vā 'ṃśasoḥ 6.4.80 ami śasi parataḥ striyāṃ vā iyaṅādeśo bhavati. strīṃ paśya, s See More
vā 'ṃśasoḥ 6.4.80 ami śasi parataḥ striyāṃ vā iyaṅādeśo bhavati. strīṃ paśya, striyaṃ paśya. strīḥ paśya, striyaḥ paśya.
Nyāsa2: vā'mśasoḥ. , 6.4.80
Laghusiddhāntakaumudī1: ami śasi ca striyā iyaṅ vā syāt. striyam, strīm. striyaḥ, strīḥ.
striyā. striya Sū #229 See More
ami śasi ca striyā iyaṅ vā syāt. striyam, strīm. striyaḥ, strīḥ.
striyā. striyai. striyāḥ. paratvānnuṭ. strīṇām. strīṣu.. śrīḥ.
śriyau. śriyāḥ..
Laghusiddhāntakaumudī2: vāmśasoḥ 229, 6.4.80 ami śasi ca striyā iyaṅ vā syāt. striyam, strīm. striyaḥ, s See More
vāmśasoḥ 229, 6.4.80 ami śasi ca striyā iyaṅ vā syāt. striyam, strīm. striyaḥ, strīḥ. striyā. striyai. striyāḥ. paratvānnuṭ. strīṇām. strīṣu॥ śrīḥ. śriyau. śriyāḥ॥
Bālamanoramā1: vā'mśasoḥ. vā-amśasoḥ iti cchedaḥ. striyā iti iyaṅiti cānuvartate. tadāha–
amiś Sū #300 See More
vā'mśasoḥ. vā-amśasoḥ iti cchedaḥ. striyā iti iyaṅiti cānuvartate. tadāha–
amiśasi cetyādinā. striyamiti. iyaṅi rūpam. strīmiti. iyaṅabhāve-ami pūrvaḥ.
striyāviti. auṭi rūpam. striyaḥ strīriti. śasi `vāmśasoḥ' iti iyaṅi tadabhāve ca
rūpam. striyeti. iyaṅ. striyai iti. `āṇnadyā' ityāṭ, vṛddhiḥ, iyaṅ.
striyā iti. ṅasiṅasorāṭ, vṛddhiḥ, iyaṅ. striyā iti. osi iyaṅ.
paratvānnuḍiti. āmi `striyāḥ' iti iyaṅaṃ bādhitvā paratvānnuṭ. strīṇāmiti.
kṛte nuṭi ajādivibhaktyabhāvānneyaṅ. striyāmiti. ṅerām iyaṅ. atha
prasaṅgātpuṃsi napuṃsake ca strīśabdasya viśeṣaṃ darśayati–
striyamatikrānto'tistririti. `atyādayaḥ krāntādyarthe' iti samāsaḥ.
`gostriyo'riti hyasvatvam. dīrghaṅyantatvā'bhāvādīkārarūpaṅyantatvā'bhāvādvā
halṅyādilopo na bhavati. atistriyāviti. `striyāḥ' ityasyāṅgatvāttadante'pi
ekadeśavikṛtanyāyena pravṛtteriyaṅiti bhāvaḥ.\r\natha jas, ṭā, ṅe, ṅasi, ṅas, ām,
ṅītyeṣu ati strīśabdasya iyaṅ netyetat ślokena saṅgṛhṇāti–
guṇanābhāvetyādinā. puṃsi guṇanābhāvauttvanuṅbhiḥ, klībe numā ca paratvāt
strīśabdasya iyaṅ bādhyate-ityavadhāryatāmityanvayaḥ. jasi ceti gherṅitīti ca guṇaḥ,
`āṅo nā'striyā'miti nātvam, `acca gheḥ' ityauttvam, `hyasvanadyāpaḥ' iti
nuṭ, `iko'ci vibhaktau' iti num , eteṣāmiyaṅapekṣayā paratvādityarthaḥ. `jasi
ce'tyanantaram `iti guṇa' iti śeṣaḥ. atistraya iti. iyaṅaṃ bādhitvā guṇe'yādeśe
rūpam. he atistre iti. `hyasvasya guṇaḥ' iti guṇe `eṅhyasvā'diti
sambuddhilopaḥ. `vāmśasoḥ' iti iyaṅ. atistrīniti. iyaṅbhāve pūrvasavarṇadīrghe
`tasmācchasaḥ' iti natvam. ṭā-atistriṇā. iyaṅaṃ bādhitvā paratvāt `āṅo
nā'striyā'miti nātvam. bhyāmādiṣvavikṛtam. ṅe atistraye. iyaṅaṃ bādhitvā
paratvāt `gherṅitī'ti guṇe'yādeśaḥ. ṅasiṅasoḥ-atistreḥ. paratvāt `gherṅitī'ti
guṇe `ṅasiṅasośce'ti pūrvarūpam. atistriyoḥ. iyaṅ. āmi iyaṅaṃ. bādhitvā
paratvānnuṭi nāmīti dīrghe ṇatvam–ati-strīṇām. iyaṅaṃ bādhitvā paratvāt `acca
gheḥ'. atistrau atistriyoḥ atistriṣu.\r\natha puṃsi pūrvaślokasiddhamevārthaṃ
bālabodhāya laghutaropāyena saṃgṛhṇāti–osyaukāre cetyādinā. upasarjanatvadaśāyāṃ puṃsi
vidyamānasya strīśabdasya aci ya iyādeśaḥ `striyāḥ' iti sūtravihitaḥ sa osi
ṣaṣṭhīsaptamīdvivacane, aukāre ca prathamādvitīyādvivacane ca nityaṃ syāt. amśasostu
vibhāṣayā=vikalpena syāt. uktacaturbhyo'nyatra tu aci sarvatra iyādeśaḥ syāditi
yojanā. klīve tu numiti. `iyaṅaṃ bādhate' iti śeṣaḥ. atistri iti.
striyamatikrāntaṃ kulam-atistri. `svamornapuṃsakāt' iti suluk. atistriṇī
iti. atistri-au iti sthite `napuṃsakācce'tyauṅaḥ śībhāvaḥ. iyaṅaṃ bādhitvā paratvāt
`iko'ci vibhaktau' iti num. asarvanāmasthānatvānna dīrghaḥ. ṇatvam. atistrīṇīti.
`jaśśasoḥ śiḥ'. striyā' iti iyaṅaṃ jasi ca iti guṇaṃ ca bādhitvā num. `śi
sarvanāmasthāna'miti sarvanāmasthānatvāddīrghaḥ. ṇatvam. ṭā-atistriṇā. iyaṅaṃ num ca
bādhitvā nābhāvaḥ. ṅeprabhṛtāvajādāviti. ṅe, ṅasi,ṅas, ām, ṅi, os-ityeteṣu
`tṛtīyādiṣu bhāṣite'ti puṃvadbhāvasya vakṣyamāṇatvātpuṃvadbhāvapakṣe
puṃliṅgātistriśabdavadrūpam. puṃvattvā.?bhāvapakṣe numi vārivadrūpamityarthaḥ.
ṭāyāṃ tu puṃvattve tadabhāve ca nātve rūpe viśeṣā'bhāvānṅeprabhṛtāvityuktam.
?tistraye iti. puṃvattve `gherṅitī'ti guṇo'yādeśaḥ. atistriṇe iti.
puṃvattvā'bhāve numi rūpam. ihobhayatrāpi guṇena numā ca iyaṅ bādhyate.
atistreriti. ṅasiṅasoḥ puṃvattvapakṣe `gherṅitī'ti guṇe `ṅasiṅasośce'ti
pūrvarūpam. atistriṇa iti. ṅasiṅasoḥ puṃvattvā'bhāvapakṣe numi rūpam.
ihāpyubhayatra guṇanumbhyāmiyaṅ bādhyate. atistriyoḥ atistriṇoriti.
puṃvattvā'bhāve num. puṃvattve iyaṅ. ityādīti. āmi puṃvattve tadabhāve ca iyaṅaṃ
bādhitvā nuḍeva, natu num, `numacire'ti vacanāt. `nāmī'ti dīrghaḥ. atistrīṇām.
atistrau-atistriṇi. atistriyoḥ -atistriṇoḥ. tadevamupasarjanastrīśabdasya
puṃnapuṃsakaviṣaye rūpāṇi pradaśrya prakṛtamanusaratistriyāṃ tviti.
striyamatikrānteti vigrahe `atyādayaḥ' iti samāse `gostriyoḥ' iti hyasvatve
sati atistriśabdaḥ. tasya prāyeṇa udāhmatapuṃliṅgā'tistriśabdapadrūpāṇītyarthaḥ.
śasi atistrīriti. `vāmśasoḥ' iti iyaṅabhāve pūrvasavarṇadīrghe satyapi
strīliṅgatvāt `tasmācchasaḥ' iti natvaṃ neti. bhāvaḥ. atistriyeti.
strīliṅgatvānnātvā'bhāve iyaṅ. hyasvāntatveti. `ṅiti hyasvaśce'tyatra
`iyaṅuvaṅsthānau strīśabdabhinnau nityastrīliṅgāvīdūtau nadīsaṃjñau vāstaḥ' iti
prathamaṃ vākyaṃ. `hyasvāvivarṇovarṇau striyā nadīsaṃjñau vā staḥ' iti dvitīyaṃ
vākyam. tatra dvitīyavākyādatistriśabdasya ṅitsu nadītvavikalpa ityarthaḥ. nanu
`neyaṅuvaṅsthānāvastrī'tyato'strītyasyānuvṛtteḥ kathamiha nadītvavikalpaityata āha-
-astrī iti tviti. `iyaṅuvaṅsthānā'vityādiprathamavākyavihitanadītvasyaivāstrīti
paryudāso natu `hyasvā'vityādidvitīyavākyavihitanadītvasyāpītyarthaḥ. kuta ityata
āha–tatsaṃbaddhasyaivānuvṛtteriti.
Bālamanoramā2: vā'mśasoḥ 300, 6.4.80 vā'mśasoḥ. vā-amśasoḥ iti cchedaḥ. striyā iti iyaṅiti cānu See More
vā'mśasoḥ 300, 6.4.80 vā'mśasoḥ. vā-amśasoḥ iti cchedaḥ. striyā iti iyaṅiti cānuvartate. tadāha--amiśasi cetyādinā. striyamiti. iyaṅi rūpam. strīmiti. iyaṅabhāve-ami pūrvaḥ. striyāviti. auṭi rūpam. striyaḥ strīriti. śasi "vāmśasoḥ" iti iyaṅi tadabhāve ca rūpam. striyeti. iyaṅ. striyai iti. "āṇnadyā" ityāṭ, vṛddhiḥ, iyaṅ. striyā iti. ṅasiṅasorāṭ, vṛddhiḥ, iyaṅ. striyā iti. osi iyaṅ. paratvānnuḍiti. āmi "striyāḥ" iti iyaṅaṃ bādhitvā paratvānnuṭ. strīṇāmiti. kṛte nuṭi ajādivibhaktyabhāvānneyaṅ. striyāmiti. ṅerām iyaṅ. atha prasaṅgātpuṃsi napuṃsake ca strīśabdasya viśeṣaṃ darśayati--striyamatikrānto'tistririti. "atyādayaḥ krāntādyarthe" iti samāsaḥ. "gostriyo"riti hyasvatvam. dīrghaṅyantatvā'bhāvādīkārarūpaṅyantatvā'bhāvādvā halṅyādilopo na bhavati. atistriyāviti. "striyāḥ" ityasyāṅgatvāttadante'pi ekadeśavikṛtanyāyena pravṛtteriyaṅiti bhāvaḥ.atha jas, ṭā, ṅe, ṅasi, ṅas, ām, ṅītyeṣu ati strīśabdasya iyaṅ netyetat ślokena saṅgṛhṇāti--guṇanābhāvetyādinā. puṃsi guṇanābhāvauttvanuṅbhiḥ, klībe numā ca paratvāt strīśabdasya iyaṅ bādhyate-ityavadhāryatāmityanvayaḥ. jasi ceti gherṅitīti ca guṇaḥ, "āṅo nā'striyā"miti nātvam, "acca gheḥ" ityauttvam, "hyasvanadyāpaḥ" iti nuṭ, "iko'ci vibhaktau" iti num , eteṣāmiyaṅapekṣayā paratvādityarthaḥ. "jasi ce"tyanantaram "iti guṇa" iti śeṣaḥ. atistraya iti. iyaṅaṃ bādhitvā guṇe'yādeśe rūpam. he atistre iti. "hyasvasya guṇaḥ" iti guṇe "eṅhyasvā"diti sambuddhilopaḥ. "vāmśasoḥ" iti iyaṅ. atistrīniti. iyaṅbhāve pūrvasavarṇadīrghe "tasmācchasaḥ" iti natvam. ṭā-atistriṇā. iyaṅaṃ bādhitvā paratvāt "āṅo nā'striyā"miti nātvam. bhyāmādiṣvavikṛtam. ṅe atistraye. iyaṅaṃ bādhitvā paratvāt "gherṅitī"ti guṇe'yādeśaḥ. ṅasiṅasoḥ-atistreḥ. paratvāt "gherṅitī"ti guṇe "ṅasiṅasośce"ti pūrvarūpam. atistriyoḥ. iyaṅ. āmi iyaṅaṃ. bādhitvā paratvānnuṭi nāmīti dīrghe ṇatvam--ati-strīṇām. iyaṅaṃ bādhitvā paratvāt "acca gheḥ". atistrau atistriyoḥ atistriṣu.atha puṃsi pūrvaślokasiddhamevārthaṃ bālabodhāya laghutaropāyena saṃgṛhṇāti--osyaukāre cetyādinā. upasarjanatvadaśāyāṃ puṃsi vidyamānasya strīśabdasya aci ya iyādeśaḥ "striyāḥ" iti sūtravihitaḥ sa osi ṣaṣṭhīsaptamīdvivacane, aukāre ca prathamādvitīyādvivacane ca nityaṃ syāt. amśasostu vibhāṣayā=vikalpena syāt. uktacaturbhyo'nyatra tu aci sarvatra iyādeśaḥ syāditi yojanā. klīve tu numiti. "iyaṅaṃ bādhate" iti śeṣaḥ. atistri iti. striyamatikrāntaṃ kulam-atistri. "svamornapuṃsakāt" iti suluk. atistriṇī iti. atistri-au iti sthite "napuṃsakācce"tyauṅaḥ śībhāvaḥ. iyaṅaṃ bādhitvā paratvāt "iko'ci vibhaktau" iti num. asarvanāmasthānatvānna dīrghaḥ. ṇatvam. atistrīṇīti. "jaśśasoḥ śiḥ". striyā" iti iyaṅaṃ jasi ca iti guṇaṃ ca bādhitvā num. "śi sarvanāmasthāna"miti sarvanāmasthānatvāddīrghaḥ. ṇatvam. ṭā-atistriṇā. iyaṅaṃ num ca bādhitvā nābhāvaḥ. ṅeprabhṛtāvajādāviti. ṅe, ṅasi,ṅas, ām, ṅi, os-ityeteṣu "tṛtīyādiṣu bhāṣite"ti puṃvadbhāvasya vakṣyamāṇatvātpuṃvadbhāvapakṣe puṃliṅgātistriśabdavadrūpam. puṃvattvā.()bhāvapakṣe numi vārivadrūpamityarthaḥ. ṭāyāṃ tu puṃvattve tadabhāve ca nātve rūpe viśeṣā'bhāvānṅeprabhṛtāvityuktam.?tistraye iti. puṃvattve "gherṅitī"ti guṇo'yādeśaḥ. atistriṇe iti. puṃvattvā'bhāve numi rūpam. ihobhayatrāpi guṇena numā ca iyaṅ bādhyate. atistreriti. ṅasiṅasoḥ puṃvattvapakṣe "gherṅitī"ti guṇe "ṅasiṅasośce"ti pūrvarūpam. atistriṇa iti. ṅasiṅasoḥ puṃvattvā'bhāvapakṣe numi rūpam. ihāpyubhayatra guṇanumbhyāmiyaṅ bādhyate. atistriyoḥ atistriṇoriti. puṃvattvā'bhāve num. puṃvattve iyaṅ. ityādīti. āmi puṃvattve tadabhāve ca iyaṅaṃ bādhitvā nuḍeva, natu num, "numacire"ti vacanāt. "nāmī"ti dīrghaḥ. atistrīṇām. atistrau-atistriṇi. atistriyoḥ -atistriṇoḥ. tadevamupasarjanastrīśabdasya puṃnapuṃsakaviṣaye rūpāṇi pradaśrya prakṛtamanusaratistriyāṃ tviti. striyamatikrānteti vigrahe "atyādayaḥ" iti samāse "gostriyoḥ" iti hyasvatve sati atistriśabdaḥ. tasya prāyeṇa udāhmatapuṃliṅgā'tistriśabdapadrūpāṇītyarthaḥ. śasi atistrīriti. "vāmśasoḥ" iti iyaṅabhāve pūrvasavarṇadīrghe satyapi strīliṅgatvāt "tasmācchasaḥ" iti natvaṃ neti. bhāvaḥ. atistriyeti. strīliṅgatvānnātvā'bhāve iyaṅ. hyasvāntatveti. "ṅiti hyasvaśce"tyatra "iyaṅuvaṅsthānau strīśabdabhinnau nityastrīliṅgāvīdūtau nadīsaṃjñau vāstaḥ" iti prathamaṃ vākyaṃ. "hyasvāvivarṇovarṇau striyā nadīsaṃjñau vā staḥ" iti dvitīyaṃ vākyam. tatra dvitīyavākyādatistriśabdasya ṅitsu nadītvavikalpa ityarthaḥ. nanu "neyaṅuvaṅsthānāvastrī"tyato'strītyasyānuvṛtteḥ kathamiha nadītvavikalpaityata āha--astrī iti tviti. "iyaṅuvaṅsthānā"vityādiprathamavākyavihitanadītvasyaivāstrīti paryudāso natu "hyasvā"vityādidvitīyavākyavihitanadītvasyāpītyarthaḥ. kuta ityata āha--tatsaṃbaddhasyaivānuvṛtteriti.
Tattvabodhinī1: paratvāditi. `striyāḥ'itīyaṅapekṣayā. iyādeśo'ci nānyatreti. ajādau ya
iyā Sū #262 See More
paratvāditi. `striyāḥ'itīyaṅapekṣayā. iyādeśo'ci nānyatreti. ajādau ya
iyādeśo vihitaḥ sa upasarjanatve puṃsi vidyamānasya strīśabdasya osādiṣu
caturṣveva, na tvanyatra, guṇanābhāvādibhiḥ pūrvoktairbādhitatvādityarthaḥ.
iyaṅuvahsthānāvityasyaiveti. `yū stryākhyā' vityanuvartanādiyahvabsthānāviti
īdutorviśeṣaṇam. tena iyaṅuvaṅsthānāvīdūtāvevā'strīti paryudastau na tu
hyasvāviti bhāvaḥ. śrīriti. `kvibvacipracchī'tyādīnā kvibdīrghau.
ṅyantatvābhāvānna sulopaḥ.
Tattvabodhinī2: vā'mśasoḥ 262, 6.4.80 paratvāditi. "striyāḥ"itīyaṅapekṣayā. iyādeśo'ci See More
vā'mśasoḥ 262, 6.4.80 paratvāditi. "striyāḥ"itīyaṅapekṣayā. iyādeśo'ci nānyatreti. ajādau ya iyādeśo vihitaḥ sa upasarjanatve puṃsi vidyamānasya strīśabdasya osādiṣu caturṣveva, na tvanyatra, guṇanābhāvādibhiḥ pūrvoktairbādhitatvādityarthaḥ. iyaṅuvahsthānāvityasyaiveti. "yū stryākhyā" vityanuvartanādiyahvabsthānāviti īdutorviśeṣaṇam. tena iyaṅuvaṅsthānāvīdūtāvevā'strīti paryudastau na tu hyasvāviti bhāvaḥ. śrīriti. "kvibvacipracchī"tyādīnā kvibdīrghau. ṅyantatvābhāvānna sulopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents