Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वाऽम्शसोः vā'mśasoḥ
Individual Word Components: vā amśasoḥ
Sūtra with anuvṛtti words: vā amśasoḥ aṅgasya (6.4.1), asiddhavat (6.4.22), aci (6.4.77), iyaṅuvaṅau (6.4.77), striyāḥ (6.4.79)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The substitution of ((iyaṅ)) for the ((ī)) of strû is optional before the accusative endings ((am)) and ((śas)) (((as)))|| Source: Aṣṭādhyāyī 2.0

[The substitute element iya̱Ṅ 77] optionally (vā) [replaces the áṅga 1 final 1.1.52 vowel ī 77 of the nominal stem 4.1.1 strī `woman' 79 before 1.1.66 the sUP triplets] am and Śas (4.1.2). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.77, 6.4.79


Commentaries:

Kāśikāvṛttī1: ami śasi parataḥ striyāṃ vā iyaṅādeśo bhavati. strīṃ paśya, striyaṃ paśya. strīḥ   See More

Kāśikāvṛttī2: vā 'ṃśasoḥ 6.4.80 ami śasi parataḥ striyāṃ vā iyaṅādeśo bhavati. strīpaśya, s   See More

Nyāsa2: vā'mśasoḥ. , 6.4.80

Laghusiddhāntakaumudī1: ami śasi ca striyā iyaṅ vā syāt. striyam, strīm. striyaḥ, strīḥ. stri. striya Sū #229   See More

Laghusiddhāntakaumudī2: vāmśasoḥ 229, 6.4.80 ami śasi ca striyā iyaṅ vā syāt. striyam, strīm. striyaḥ, s   See More

Bālamanoramā1: vā'mśasoḥ. vā-amśasoḥ iti cchedaḥ. striyā iti iyaṅiti cānuvartate. tahaam Sū #300   See More

Bālamanoramā2: vā'mśasoḥ 300, 6.4.80 vā'mśasoḥ. vā-amśasoḥ iti cchedaḥ. striyā iti iyaṅiti nu   See More

Tattvabodhinī1: paratvāditi. `striyāḥ'itīyaṅapekṣayā. iyādeśo'ci nānyatreti. ajādau ya i Sū #262   See More

Tattvabodhinī2: vā'mśasoḥ 262, 6.4.80 paratvāditi. "striyāḥ"itīyaṅapekṣayā. iyādo'ci   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions