Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सर्वनामस्थाने चासम्बुद्धौ sarvanāmasthāne cāsambuddhau
Individual Word Components: sarvanāmasthāne ca asambuddhau
Sūtra with anuvṛtti words: sarvanāmasthāne ca asambuddhau dīrghaḥ (6.3.111), aṅgasya (6.4.1), nopadhāyāḥ (6.4.7)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.1 (1aṅgasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In a stem ending in ((n)), the preceding vowel is lengthened in strong cases, with the exception of the Vocative singular. Source: Aṣṭādhyāyī 2.0

[A substitute long vowel 3.111 replaces the penultimate vowel of an áṅga 1 ending in 1.1.72 the phoneme /n/ 7 before 1.1.66] strong (sarva-nāma-sthān-é) sUP triplets, excluding the vocative singular (sam-búd-dh-au). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.7


Commentaries:

Kāśikāvṛttī1: sarvanāmasthāne ca parato 'sambuddhau nopadhāyāḥ dīrgho bhavati. rājā, rājānau,    See More

Kāśikāvṛttī2: sarvanāmasthāne ca asambuddhau 6.4.8 sarvanāmasthāne ca parato 'sambuddhau nopa   See More

Nyāsa2: sarvanāmasthāne cāsambuddho. , 6.4.8 "sāmāni" iti. "jasśośiḥ&qu   See More

Laghusiddhāntakaumudī1: nāntasyopadhāyā dīrgho'sambuddhau sarvanāmasthāne.. Sū #177

Laghusiddhāntakaumudī2: sarvanāmasthāne cāsambuddhau 177, 6.4.8 nāntasyopadhāyā dīrgho'sambuddhau sarvan   See More

Bālamanoramā1: na bhūsudhiyoḥ. `iṇo ya' ṇityato yaṇiti, `oḥ supī'tyataḥ suti, `iko Sū #271   See More

Bālamanoramā2: sarvanāmasthāne cā'saṃbuddhau 248, 6.4.8 sarvanāmasthāne. "nopadhāyāḥ"   See More

Tattvabodhinī1: aci supīti. supīti kim? sudhyupāsyaḥ. vastutastu supītyananuvṛttāvapi na kṣatiḥ Sū #234   See More

Tattvabodhinī2: sarvanāmasthāne cā'saṃbuddhau 209, 6.4.8 " sarvanāmasthāne. "nopadhāy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions