Kāśikāvṛttī1: sarvanāmasthāne ca parato 'sambuddhau nopadhāyāḥ dīrgho bhavati. rājā, rājānau, See More
sarvanāmasthāne ca parato 'sambuddhau nopadhāyāḥ dīrgho bhavati. rājā, rājānau, rājānaḥ.
rājānam, rājānau. sāmāni tiṣṭhanti. sāmāni paśya. sarvanāmasthāne iti kim? rājani.
sāmani. asambuddhau iti kim? he rājan. he takṣan.
Kāśikāvṛttī2: sarvanāmasthāne ca asambuddhau 6.4.8 sarvanāmasthāne ca parato 'sambuddhau nopa See More
sarvanāmasthāne ca asambuddhau 6.4.8 sarvanāmasthāne ca parato 'sambuddhau nopadhāyāḥ dīrgho bhavati. rājā, rājānau, rājānaḥ. rājānam, rājānau. sāmāni tiṣṭhanti. sāmāni paśya. sarvanāmasthāne iti kim? rājani. sāmani. asambuddhau iti kim? he rājan. he takṣan.
Nyāsa2: sarvanāmasthāne cāsambuddho. , 6.4.8 "sāmāni" iti. "jasśoḥ śiḥ&qu See More
sarvanāmasthāne cāsambuddho. , 6.4.8 "sāmāni" iti. "jasśoḥ śiḥ" 7.1.20 iti śibhāvaḥ. "rājani" iti. sapatamyekavacanāntam(). cakāraḥ "nopadhāyāḥ" 6.4.7 ityanukarṣaṇārthaḥ. yadyevam(), "cānukṛṣṭaṃ nottaratrāmisambadhyate" (vyā.pa.76) ityetadanuvṛttirna prāpnoti? evaṃ tahrratadasandehārthaścakāra iti. asati hi cakāre sarvanāmasthāne sambuddhāvityucyamāne sandehaḥ syāt()--kimayasambuddhāvatha sambuddhāviti. yadyetat? prayojanaṃ syāt? "asambuddhau sarvanāmasthāne" ityevaṃ brāūyāt(). evaṃ tarhi vaicitryārthaścakāraḥ॥
Laghusiddhāntakaumudī1: nāntasyopadhāyā dīrgho'sambuddhau sarvanāmasthāne.. Sū #177
Laghusiddhāntakaumudī2: sarvanāmasthāne cāsambuddhau 177, 6.4.8 nāntasyopadhāyā dīrgho'sambuddhau sarvan See More
sarvanāmasthāne cāsambuddhau 177, 6.4.8 nāntasyopadhāyā dīrgho'sambuddhau sarvanāmasthāne॥
Bālamanoramā1: na bhūsudhiyoḥ. `iṇo ya' ṇityato yaṇiti, `oḥ supī'tyataḥ supīti, `iko Sū #271 See More
na bhūsudhiyoḥ. `iṇo ya' ṇityato yaṇiti, `oḥ supī'tyataḥ supīti, `iko
yaṇacī'tyato'cīti cānuvartate. tadāha–etayorityādinā. etayoriti-sūtroktabhūsudhiyoḥ
parāmarśaḥ. acīti. ajādāvityarthaḥ. yaṇi pratiṣidhde iyaṅamabhipretya āha–sudhiyāviti.
ādinā ajādisarvasaṅgrahaḥ. pradhīvadrūpāṇi. iyaṅeva viśeṣaḥ. acīti vastusthitiḥ.
anajādau yaṇaḥ prasaktyabhāvāt. supīti kim ?. sudhībhirūpāsyaḥ sudhyupāsyaḥ.
vastutastu sūpīti nānuvartanīyam. `eranekācaḥ' iti yaṇo hratra na prasaktiḥ, tasya
ajādipratyaye vidhānādupāsyaśabdasya ca pratyayatvā'bhāvāt. `iko yaṇacī'ti tu
bhavatyeva, `anantarasya' iti nyāyena `eranekācaḥ', `oḥ supī'ti ca vihatayaṇa eva
pratiṣedhāt. sudhiyā upāsyaḥ sudhyupāsya ityatra tvantarvartinīṃ
vibhaktimāśritya `eranekācaḥ' iti yaṇo `na bhūsudhiyoḥ' iti pratiṣedhe'pi `upāsyaḥ'
ityacamāśritya `iko yaṇacī'ti yaṇ bhavatyeva, `anantarasye'ti nyāyena tasyā'tra
pratiṣedhā'bhāvādityalam.
`akṛtsārvadhātukayo'riti dīrghe `sakhīyatī'ti rūpam. tataḥ kvibiti.
tasmāt=sakhīyaśabdāt `sanādyantāḥ' iti dātusaṃjñakāt `kvipce'ti sūtreṇa
kvibityarthaḥ. allopayalopāviti. `atoḥ lopaḥ' iti yakārādakārasya lopaḥ, `lopo
vyo'riti yalopa ityarthaḥ. yalope kartavye'llopastu na sthānivat, `na padānte'ti
yalope sthānivattvaniṣedhāt. sthānivattvāditi. `acaḥ parasminnityanene'ti śeṣaḥ.
yaṇi prāpte iti. `khakārādīkārasya `iko yaṇacītyanene'ti śeṣaḥ. na cāntarvartisupā
padāntatvā'nna padānte'ti niṣedhaḥ śaṅkyaḥ, `naḥ kye' iti kyaci nāntasyaiva
padatvāt.
`kvilugupadhātvacaṅparanihryāsakutveṣūpasaṅkhyāna'miti vārtike
`kvilu'gityaṃśasyāyamanuvādaḥ. tatra `lu'giti lopo vivakṣita iti tatraiva bhāṣye
spaṣṭam. luptamiti bhāve ktaḥ. kvippratyayaparako lopo na sthānivadityarthaḥ. tatasca
khakārādīkārasyā'cparakatvā'bhāvānna yaṇiti bhāvaḥ. yadyapi `na padānte'ti sūtre `kvau
luptaṃ na sthāniva'diti nirākṛtya, `kvau vidhiṃ prati na sthāniva'dityeva svīkṛtaṃ
tathāpi gomatyateḥ kvipi gomāniti bhāṣyātkvau luptaṃ na sthānivadityapi
kvacidastīti śabdenduśekhare sthitam. tatasca sakhāyamicchatītyarthe sakhīti īdantaṃ rūpaṃ
sthitam. tataḥ subutpattiḥ. \r\nanaṅṇitve iti. `anaṅ sau' `sakhyurasambuddhau'
ityubhābhyā'miti śeṣaḥ. idantasakhiśabdasya vidhīyamāne anaṅṇittve kathaṃ sakhīśabdasya
īdantasya bhavetāmityata āha–ekadeśeti. he sakhīriti. aṅyantatvānna sulopaḥ.
strītvā'bhāvānnadītvā'bhāvānnadīkāryaṃ na bhavati. yaṇi prāpte iti. `eranekācaḥ
ityanene'ti śeṣaḥ. śasi yaṇiti. pūrvasavarṇadīrghāpavādo yaṇ.
kṛtapūrvasavarṇadīrghatvā'bhāvānnatvaṃ neti bhāvaḥ. sakhyā. sakhye. sakhyuḥ. sakhyoḥ.
sakhyau. saha kheneti. khamākāśaṃ khakāro vā. `tena saheti tulyayoge' iti bahuvrīhiḥ.
`vopasarjanasye'ti sabhāvaḥ. tamicchatīti. sakhamātmana icchatītyarthe `supa ātmanaḥ' iti
kyac. `kyaci ce'tītvaṃ, `sanādyantāḥ' iti dhātutvātkvipi allopayalopayoḥ
sakhīśabdaḥ. evaṃ sukhīśabdaḥ, sutīśabdaśca. sakhīriti. aṅyantatvānna sulopaḥ.
sakhyāvityādi. ajādau `eranekācaḥ' iti yaṇiti bhāvaḥ. sakhyam. sakhyaḥ sakhyā.
sakhye.
sakhyi. sukhīsutīśabdayorapyevam. lūnīriti. `lūñ chedane'ktaḥ. `tvādibhyaḥ' iti
natvam. kyaci ītvam. aṅyantratvānna sulopaḥ. `kṣai kṣaye' ktaḥ. `ādeca
upadeśe'śitī'tyāttvam. `kṣāyoḥ maḥ' iti matvam. kyajādi pūrvavat.
prastīmīriti. `styai ṣṭa\ufffde śabdasaṅghātayoḥ. ktaḥ. `ādecaḥ' ityāttvam.
`prastyo.ñanyatarasyā'miti maḥ. `styaḥ prapūrvasye'ti samprasāraṇam.
`samprasāraṇācce'ti pūrvarūpam. `halaḥ' iti dīrghaḥ. kyajādi pūrvavat sakhī
sutītyādivadrūpāṇi. ṅasiṅasoryaṇiti. `eranekācaḥ' ityanene'ti śeṣaḥ.
`asiddhatvā'dityanantaraṃ `tyātparatvā'diti śeṣaḥ. śuṣkīyateriti. `ikśitapau
dhātunirdeśe' iti śtipā nirdeśo'yam. śuṣadhātoḥ ktaḥ. śuṣkaḥ. `śuṣaḥ kaḥ' iti
katvam. śuṣkamātmana icchatītyarthe kyajantācchuṣkīyadhātoḥ kvipi śuṣkīriti
rūpamityarthaḥ. aṅyantatvānna sulopaḥ. sakhī sutītyādiśabdavacchuṣkīśabdaḥ.
śuṣkiyāvityādi. saṃyogupūrvatvānna yaṇ, kiṃ tu iyaṅiti viśeṣa iti iti bhāvaḥ.
ṅasiṅasoḥ śuṣkiya iti. na ca katvasyā'siddhatvātkhyatyātparatnāduttvaṃ śaṅkyam,
#iyaṅādeśe sati kṛtayaṇādeśatvā'bhāvāditi bhāvaḥ. iti īdantāḥ. śambhurharivaditi. tatra
pūrvasavarṇadīrgha ūkāraḥ, guṇastu okāraḥ, avityādayo viśeṣāstvāntaratadamyātsaṅgatā
iti bhāvaḥ. `kruśa āhvāne, rodane ce'ti dhātoḥ
`sitanigamimasisacyavidhāñkruśibhyastun' iti tunpratyaye `vraśce'ti śasya ṣakāre,
ṣṭutvena ṭakāre ca kroṣṭuśabdaḥ. kruśadhāto kartari tṛci tu kroṣṭṛśabdaḥ.
dvāvapi sṛgālavācino.
Bālamanoramā2: sarvanāmasthāne cā'saṃbuddhau 248, 6.4.8 sarvanāmasthāne. "nopadhāyāḥ" See More
sarvanāmasthāne cā'saṃbuddhau 248, 6.4.8 sarvanāmasthāne. "nopadhāyāḥ" iti sūtramanuvartate. "na" iti luptaṣaṣṭhīkaṃ padaṃ. tenāṅgasyetyavayavaṣaṣṭha()ntaṃ viśeṣyate. tadantavidhiḥ. "ḍhralope" ityato dīrgha ityanuvartate. tadāha--nāntasyetyādinā.
Tattvabodhinī1: aci supīti. supīti kim? sudhyupāsyaḥ. vastutastu supītyananuvṛttāvapi na
kṣatiḥ Sū #234 See More
aci supīti. supīti kim? sudhyupāsyaḥ. vastutastu supītyananuvṛttāvapi na
kṣatiḥ, `anantarasye'ti nyāyena`eranekācaḥ'iti `oḥ supī'ti ca sūtradvayena
prāpitasyaiva yaṇo `na bhūsudhiyo'riti niṣedhābhyupagamāt. sthānivattvādyaṇi prāpta
iti. `eranekācaḥ—'ityanena. na cāntarvartinīṃ vibhaktimāśritya sakhi śabdasya
padatvāt `na padānte'ti niṣedhena allopo na sthāninaditi vācyam, ` naḥ kye niyamena
kyaci nāntasyaiva padatvāt.'
`napuṃsake bhāve ktaḥ'. kvau lopa ityarthaḥ. idaṃ sarvaṃ kumārīmicchan kimārītyatrāpi
bodhyam. `kvau lupta'mityetatkkācitkaṃ, `kvau vidhiṃ prati na
sthāniva'dityabyupagamāt. anyathā `bebhidi brāāhṛṇakulānī ti halantanapuṃsake
vakṣyamāṇaṃ na saṅgaccheta. bebhidyateḥ kkipi allope yalope ca kvau
luptatvenā'llopasya sthānivattvā'bhāve jhalantalakṣaṇanumprasaṅgāt. `kvau vidhiṃ
parti na sthāniva' dityasyodāharaṇaṃ tu lavamācakṣāṇoḥ lauḥ. atra ṇici yaṣṭilopo, yaśca
kvau ṇilopaḥ, tadubhayaṃ `chvoḥ śū'ḍiti vakārasya kvinimitte ūṭhi kartavye na
sthānivat. `etyedatyūṭhsu'iti vṛddhiḥ. atredamavadheyam, -`na padānte'ti sūtre
`kvilugupadhātvacaṅparanihryāsakutveṣūpasaṅkhyāna'miti vārtikamasti
tadekadeśānuvādo'yaṃ `kvau lupta'mityādīti. `lukā lupte na sthāniva
dityādīnāmapyudāharaṇānyatrocyante. pañcabhiḥ paṭvībiḥ krītaḥ pañcapaṭuḥ.
`arhā'diti ṭhak, tasya `adhyardhapūrve'ti luk, `luktaddhitalukī'ti ṅīṣo luk.
tasya lukā luptatvena sthānivattvā'bhāvādatra yaṇādeśo na bhavati. na ca ṅīṣo lukaḥ
paranimittakatvā'bhāvātsthārnivattvaṃ na bhavediti śaṅkayaṃ, ṅīṣo lukaṃ prati
sthānidvārā taddhitalukaḥ paratvasvīkārāt. yadvā buddhi pariklipataṃ
paurvāparyamabhāve'pyastīti nāstyatrā'nupapattiḥ. na ca aḍhe taddhite vivakṣite
`bhāsyaiḍhe'iti puṃvadbhāvāduktaniṣedhaṃ vinaiveṣṭasiddhirityapi śaṅkyaṃ, `yatra
bhāvibhatvaṃ tatraiva puṃvadbhāvaḥ, iha tu luki bhatvā'bhāvātkutaḥ puṃvadbhāva'iti
kaiyaṭenoktatvāt. tathā pañcendrāṇyo devatā asya pañcendraḥ. `sāsya
devate'tyaṇ. `dvigorluganapatye iti luk. tato ṅīṣo luki tasya
sthānivattvā'bhāvānṅīṣā saṃniyukta ānaṅ śrūyate. puṃvadbhāvāsyātrā''śaṅkāpi
nāsti, indre indratvamindrāṇyāmindrastrītvamiti pravṛttinimittabhede
bhāṣitapuṃskatvasyānabhyupagamāt. ye tu `na padānte'ti sūtre `vara-ī'iti
īkārapraśleṣaṃ kurvantiteṣāmiha luggrahaṇaṃ na kāryam. `upadhātve kartavye na
sthānivat'. tena parikhāśabdāccāturarthike aṇi kṛte `vṛddhādakekānte'tyādinā
pārikhaśabdatkhopadhalakṣaṇe chapratyaye `pārikhīyaḥ'sidhti. anyathā upadhāsaṃjñāyāḥ
pūrvavidhitvena tasyāṃ kartavyāyāmālopaḥ sthānivatsyāt. nanvevaṃ `paṭayatī'tyādau
vṛddhiḥ syāditi cenna, yatropadhāsaṃjñayāmupajīvyapratyayo vihitatastatraivāyaṃ niṣedha
iti bhāṣye sthitatvāt. tatra ca caṅparanipahryāsagrahaṇameva jñāpakam–
`caṅparanirh?rāsastatra na sthānivat'. vāditavantaṃ prayojitavān avīvadvīṇāṃ
parivāṃdakena. atra parthamaṇilopasya sthānivattvādākāro'nupadheti `ṇau
caṅī'tyupadhāhyasvo na prāptoti. ṇisāmānyagrahaṇādetatsiddhamiti cet,
tahrranyadudāhartavyaṃ, vāri ākhyadavīvarat. na ca `aglopī'ti niṣedhaḥ śaṅkyaḥ,
paratvādvṛddhau satyāṃ ṭilopa ityabhyupagamenā'glopitvā'bhāvāt. ataeva
`muṇḍamiśre'ti sūtre halikalyorhalakaletyadantanipātanaṃ sārthakam. `kṛtve na
sthānivat'. arcayaterarkaḥ. `kṛdādhārārcikalibhyaḥ'iti kaḥ. pācayateḥ pāktiḥ. i
ha`coḥ' `ku'riti kutve ṇilopo na sthānivat. vārtike'smin
kvicaṅparanihryāsopadhānāṃ grahaṇamāvaśyakaṃ. kṛtve na sthānivat,luka īkārapraśleṣeṇa
gatārthatvāt, kutvasya pūrvatrāsiddhīyatvāccetyavadheyam. `cajo'riti kutve
codāharaṇamanveṣaṇīyam. sakha iti. `tena sahetī'ti bahuvrīhau `vopasarjanasye'ti sabhāvaḥ.
sakhīrityādi. `supāatmanaḥ kyac'. `kyaci ca' itīttvam. dīrghasyāpīti. etadarthaṃ
kṛtayaṇadeśa iti bhāvaḥ. nanu atisakherbhūpateriti guṇaviṣayaṃ vyāpartayituṃ yaṇā nirdeśa iti
cedastvevaṃ, tathāpi dīrghe pravṛttiḥ kena vāryatām?. na hi hyasve yaṇā bhāvyaṃ na
dīrgheṣvityatra pramāṇamasti. sautrasya
vikṛtinirdeśasyā'vyāptyativyāptyubhayavārakatve sāravattvalābhena
tathaivaucityādbhāṣyārūḍhatvācca. lūnamiti. `lvādibhyaḥ'iti niṣṭhātasyaḥ naḥ.
kṣāmamiti. `kṣayo maḥ'iti maḥ. `styaḥprapūrvasye'ti saṃprāsāraṇam. śuṣkīriti.
`śuṣaḥ kaḥ'iti niṣṭhātasya kaḥ. pakvīriti. `pacoḥ vaḥ'iti vaḥ. iyaṅiti.
saṃyogapūrvatvādivarṇasya yaṇneti bhāvaḥ. itīdantāḥ. harivaditi. tadvatsādhya
ityarthaḥ.
Tattvabodhinī2: sarvanāmasthāne cā'saṃbuddhau 209, 6.4.8 " sarvanāmasthāne. "nopadhāy See More
sarvanāmasthāne cā'saṃbuddhau 209, 6.4.8 " sarvanāmasthāne. "nopadhāyāḥ"iti sūtraṃ "ḍhralope" iti sūtrāddīrghagrahaṇaṃ cānuvartate ityāśayenāha--nāntasyetyādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents