Kāśikāvṛttī1: chandasi viṣaye āḍāgamo dṛśyate. yatra hi vihitaḥ tato 'nyatra api dṛśyate. āṅaj See More
chandasi viṣaye āḍāgamo dṛśyate. yatra hi vihitaḥ tato 'nyatra api dṛśyate. āṅajādīnām
6-4-72 ityuktam, anajādīnām api dṛśyate. suruco vena āvaḥ. ānak. āyunak. āvaḥ
iti vṛño luṅi mantre ghasahvara iti lerluki kṛte ca bhavati. tathā ānakiti naśeḥ.
āyunakiti yujer laṅi.
Kāśikāvṛttī2: chandasyapi dṛśyate 6.4.73 chandasi viṣaye āḍāgamo dṛśyate. yatra hi vihitaḥ ta See More
chandasyapi dṛśyate 6.4.73 chandasi viṣaye āḍāgamo dṛśyate. yatra hi vihitaḥ tato 'nyatra api dṛśyate. āṅajādīnām 6.4.72 ityuktam, anajādīnām api dṛśyate. suruco vena āvaḥ. ānak. āyunak. āvaḥ iti vṛño luṅi mantre ghasahvara iti lerluki kṛte ca bhavati. tathā ānakiti naśeḥ. āyunakiti yujer laṅi.
Nyāsa2: chandasyapi dṛśyate. , 6.4.73 "yato vihitastato'nyatrāpi bhavati" iti. See More
chandasyapi dṛśyate. , 6.4.73 "yato vihitastato'nyatrāpi bhavati" iti. apiśabdāt? tatrāpi. "āvaḥ" iti. guṇe raparatvape ca kṛte tipo halaṅyādinā 6.1.66 lopaḥ, rephasya visarjanīyaḥ. "tathā" ityādi. yathā "āvaḥ" iti "mantre ghasahvara" 2.4.80 ityādinā lerluki kṛte bhavati, tathānagiti lerluki kṛte naśerbhavatītyarthaḥ. tatra "narśarvā" 8.2.63 iti kutvam(). "āyunak()" iti. "yujir? yoge" (dhā.pā.1444) rudhāditvāt? śnam(), "coḥ kuḥ" 8.2.30 iti kutvam()--gakāraḥ, tasya catrvam()--kakāraḥ. "bahulaṃ chandasyāmāṅyoge'pi" 6.4.75 iti vakṣyati, tasyaivāyaṃ prapañcaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents