Kāśikāvṛttī1: mayaterikārādeśo vā bhavati lyapi parataḥ. apamitya, apamāya.
Kāśikāvṛttī2: mayateridanyatarasyām 6.4.70 mayaterikārādeśo vā bhavati lyapi parataḥ. apamity See More
mayateridanyatarasyām 6.4.70 mayaterikārādeśo vā bhavati lyapi parataḥ. apamitya, apamāya.
Nyāsa2: mayateridanyatarasyām?. , 6.4.70 "na lyapi" 6.4.69 iti pratiṣedhādākār See More
mayateridanyatarasyām?. , 6.4.70 "na lyapi" 6.4.69 iti pratiṣedhādākārasya śravaṇe prāpte satīttvamārabhyate. "apamitya" iti. "meṅ? praṇidāne" (dhā.pā.961). "udīcāṃ māṅī vyatīhāre" 3.4.19 iti ktvā, ittve kṛte tuk(). nanu ca "apamityayācitābhyāṃ kakkanau" (4.4.21) iti nipātanāt? siddhametat? tadapārthako'yamārambhaḥ? naitadasti; "cādhakānyapi nipātanāni bhavanti" (nī.pa.vṛ.109) iti pakṣe apamāyeti na syāt(). "māṅ? māne" (dhā.pā.1088) ["māne śabde ca"--dhā.pā.] ityasya bhaviṣyatīti cet()? na; arthabhedāt(). athāpi "abādhakānyapi nipātanāni" (nau.pa.vṛ.110) syuḥ? evamapyārabdhavyamevedamasandehārtham()? asati hrasmin? sandehaḥ syāt()--kiṃ mayateridaṃ nipātanam(), atha dhātvantarasyeti. upasarganiyamaśca vijñāyeta--apapūrvasyaiveti. a()smastu satyanyopasargasyāpi bhavatītyetadartho yukta ārambhaḥ॥
Laghusiddhāntakaumudī1: abhyāsasyāderato dīrghaḥ syāt. āta. ātatuḥ. ātuḥ. ātitha. ātathuḥ. āta. āta. āt Sū #445 See More
abhyāsasyāderato dīrghaḥ syāt. āta. ātatuḥ. ātuḥ. ātitha. ātathuḥ. āta. āta. ātiva.
ātima. atitā. atiṣyati. atatu..
Laghusiddhāntakaumudī2: ata ādeḥ 445, 6.4.70 abhyāsasyāderato dīrghaḥ syāt. āta. ātatuḥ. ātuḥ. ātitha. ā See More
ata ādeḥ 445, 6.4.70 abhyāsasyāderato dīrghaḥ syāt. āta. ātatuḥ. ātuḥ. ātitha. ātathuḥ. āta. āta. ātiva. ātima. atitā. atiṣyati. atatu॥
Tattvabodhinī1: apamityeti. `samāse'nañpūrve'ti vakṣyamāṇena ktvo lyapi tuk. yācitvā
praṇi Sū #1587 See More
apamityeti. `samāse'nañpūrve'ti vakṣyamāṇena ktvo lyapi tuk. yācitvā
praṇidadātītyarthaḥ.
Tattvabodhinī2: mayateridanyatarasyām 1587, 6.4.70 apamityeti. "samāse'nañpūrve"ti vak See More
mayateridanyatarasyām 1587, 6.4.70 apamityeti. "samāse'nañpūrve"ti vakṣyamāṇena ktvo lyapi tuk. yācitvā praṇidadātītyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents