Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मयतेरिदन्यतरस्याम् mayateridanyatarasyām
Individual Word Components: mayateḥ it anyatarasyām
Sūtra with anuvṛtti words: mayateḥ it anyatarasyām aṅgasya (6.4.1), asiddhavat (6.4.22), lyapi (6.4.69)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

((i)) may optionally be substituted for the ((ā)) of ((mā)), (((mayati))) before ((lyap))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme short i(T) optionally (anya-tarásyām) replaces the [áṅga 1 final 1.1.52 long vowel āT 64 of the verbal stem] meṄ- `exchange, trade, barter' (1.1.10) [before 1.1.66 the ārdhadhātuka 46 substitute affix 3.1.1 LyaP 69 (for Ktvā)]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.69


Commentaries:

Kāśikāvṛttī1: mayaterikārādeśo vā bhavati lyapi parataḥ. apamitya, apamāya.

Kāśikāvṛttī2: mayateridanyatarasyām 6.4.70 mayaterikārādeśo vā bhavati lyapi parataḥ. apamity   See More

Nyāsa2: mayateridanyatarasyām?. , 6.4.70 "na lyapi" 6.4.69 iti pratiṣedhādākār   See More

Laghusiddhāntakaumudī1: abhyāsasyāderato dīrghaḥ syāt. āta. ātatuḥ. ātuḥ. ātitha. ātathuḥ. āta. āta. āt Sū #445   See More

Laghusiddhāntakaumudī2: ata ādeḥ 445, 6.4.70 abhyāsasyāderato dīrghaḥ syāt. āta. ātatuḥ. ātuḥ. ātitha. ā   See More

Tattvabodhinī1: apamityeti. `samāse'nañpūrve'ti vakṣyamāṇena ktvo lyapi tuk. yācit praṇi Sū #1587   See More

Tattvabodhinī2: mayateridanyatarasyām 1587, 6.4.70 apamityeti. "samāse'nañpūrve"ti vak   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions