Kāśikāvṛttī1: yajñakarmaṇi śamitā iti iḍādau tṛci ṇilopo nipātyate. śṛtaṃ haviḥ śamitaḥ. tṛci
See More
yajñakarmaṇi śamitā iti iḍādau tṛci ṇilopo nipātyate. śṛtaṃ haviḥ śamitaḥ. tṛci
sambuddhyantam etat. yajñe iti kim? śṛtaṃ haviḥ śamayitaḥ.
Kāśikāvṛttī2: śamitā yajñe 6.4.54 yajñakarmaṇi śamitā iti iḍādau tṛci ṇilopo nipātyate. śṛtaṃ See More
śamitā yajñe 6.4.54 yajñakarmaṇi śamitā iti iḍādau tṛci ṇilopo nipātyate. śṛtaṃ haviḥ śamitaḥ. tṛci sambuddhyantam etat. yajñe iti kim? śṛtaṃ haviḥ śamayitaḥ.
Nyāsa2: śamitā yajñe. , 6.4.54 "śamitaḥ" ityatra pūrdhavad? hyasvatvam(). &quo See More
śamitā yajñe. , 6.4.54 "śamitaḥ" ityatra pūrdhavad? hyasvatvam(). "ṛto ṅisarvanāmasthānayoḥ" 7.3.110 iti guṇaḥ, halṅyādinā 6.1.66 sulopaḥ, rephasya visargaḥ. "tṛci sambuddhyantametat()" iti. niṣṭhāntametaditi kasyacidāśaṅkā syāt(), atastāṃ nirākartumidamuktam(). "śamayitaḥ" ityetadapi tṛci sambuddhyantam()॥
Bālamanoramā1: tathāca aguṇavacanādapi kartṛśabdādiṣṭhanpratyaye `kartṛ-iṣṭha' iti sthite
See More
tathāca aguṇavacanādapi kartṛśabdādiṣṭhanpratyaye `kartṛ-iṣṭha' iti sthite
`iṣṭhemeyassu' iti vihite ṭilope prāpte–turiṣṭheyameyaḥsu. `tṛ' ityasya
`tu'riti ṣaṣṭha\ufffdekavacanam. eṣviti. iṣṭhan, iman, iyas ityetiṣvityarthaḥ. ayaṃ
lopaḥ sāmathryātsarvādeśaḥ, antyasya ṛkārasya `ṭe'rityeva siddheḥ. kariṣṭha iti.
ayamanayorati śayena kartetyarthaḥ. dohīyasī dhenuriti. iyamanayoratiśayena dogdhrītyarthaḥ.
iṣṭhani `bhasyāḍhe' iti puṃvattve ṅīpo nivṛttau tṛpratyayasya lope
paranimittā'bhāvāt `dāde'riti ghatvasya nivṛttau ugittvāt ṅīpi `dohiyasī'ti
rūpam. `pugante'ti guṇastu na nivartate, lupte'pi tṛci pratyayalakṣaṇena
tatsattvāt.
Bālamanoramā2: turiṣṭhemeyaḥsu , 6.4.54 tathāca aguṇavacanādapi kartṛśabdādiṣṭhanpratyaye " See More
turiṣṭhemeyaḥsu , 6.4.54 tathāca aguṇavacanādapi kartṛśabdādiṣṭhanpratyaye "kartṛ-iṣṭha" iti sthite "iṣṭhemeyassu" iti vihite ṭilope prāpte--turiṣṭheyameyaḥsu. "tṛ" ityasya "tu"riti ṣaṣṭha()ekavacanam. eṣviti. iṣṭhan, iman, iyas ityetiṣvityarthaḥ. ayaṃ lopaḥ sāmathryātsarvādeśaḥ, antyasya ṛkārasya "ṭe"rityeva siddheḥ. kariṣṭha iti. ayamanayorati śayena kartetyarthaḥ. dohīyasī dhenuriti. iyamanayoratiśayena dogdhrītyarthaḥ. iṣṭhani "bhasyāḍhe" iti puṃvattve ṅīpo nivṛttau tṛpratyayasya lope paranimittā'bhāvāt "dāde"riti ghatvasya nivṛttau ugittvāt ṅīpi "dohiyasī"ti rūpam. "pugante"ti guṇastu na nivartate, lupte'pi tṛci pratyayalakṣaṇena tatsattvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents