Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: शमिता यज्ञे śamitā yajñe
Individual Word Components: śamitā yajñe
Sūtra with anuvṛtti words: śamitā yajñe aṅgasya (6.4.1), asiddhavat (6.4.22), nalopaḥ (6.4.23), ārdhadhātuke (6.4.46), lopaḥ (6.4.48), ṇeḥ (6.4.51)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

((śamitā)) is formed irregularly by the elision of ((ṇi)) for before an ((iṭ)) augmented affix, when meaning a sacrificial act. Source: Aṣṭādhyāyī 2.0

The expression śam-i-tŕ- `carver of the sacrificial meat' is introduced in the domain of sacrifice (yajñ-e) [with lópa (0̸) 46 replacement of the causal marker Ṇí 51 before 1.1.66 the seṬ 52 ārdhadhātuka 46 affix 3.1.1 tŕC]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.46, 6.4.48, 6.4.51


Commentaries:

Kāśikāvṛttī1: yajñakarmaṇi śamitā iti iḍādau tṛci ṇilopo nipātyate. śṛtaṃ haviḥ śamitaḥ. tṛci    See More

Kāśikāvṛttī2: śamitā yajñe 6.4.54 yajñakarmaṇi śamitā iti iḍādau tṛci ṇilopo nipātyate. śṛtaṃ   See More

Nyāsa2: śamitā yajñe. , 6.4.54 "śamitaḥ" ityatra pūrdhavad? hyasvatvam(). &quo   See More

Bālamanoramā1: tathāca aguṇavacanādapi kartṛśabdādiṣṭhanpratyaye `kartṛ-iṣṭha' iti sthite    See More

Bālamanoramā2: turiṣṭhemeyaḥsu , 6.4.54 tathāca aguṇavacanādapi kartṛśabdādiṣṭhanpratyaye &quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions