Kāśikāvṛttī1: kyasya hala uttarasya vibhāṣā lopo bhavati ārdhadhātuke. samidhyitā, samidhitā. See More
kyasya hala uttarasya vibhāṣā lopo bhavati ārdhadhātuke. samidhyitā, samidhitā. dṛṣadyitā,
dṛṣaditā. samidhamātmanaḥ icchati, samidham iva ātmānam ācarati iti vā kyackyaṅau
yathāyogam kartavyau.
Kāśikāvṛttī2: kyasya vibhāṣā 6.4.50 kyasya hala uttarasya vibhāṣā lopo bhavati ārdhadhātuke. See More
kyasya vibhāṣā 6.4.50 kyasya hala uttarasya vibhāṣā lopo bhavati ārdhadhātuke. samidhyitā, samidhitā. dṛṣadyitā, dṛṣaditā. samidhamātmanaḥ icchati, samidham iva ātmānam ācarati iti vā kyackyaṅau yathāyogam kartavyau.
Nyāsa2: kyasya vibhāṣā. , 6.4.50 "kya" iti kyackyaṅorutsṛṣṭānubandhayoḥ sāmāny See More
kyasya vibhāṣā. , 6.4.50 "kya" iti kyackyaṅorutsṛṣṭānubandhayoḥ sāmānyena grahaṇam(); viśeṣānupādānāt(). "samidhamivātmānamācarati" iti. veti vāśabdaḥ samuccaye vatrtamānaḥ samidivācaratītyamumarthaṃ grāhayati. "yathāyogam()" iti. yadātmanaḥ samidhamicchatītyartho vivakṣyate, tadā "supa ātmanaḥ kyac()" (3.1.8) iti kyac? katrtavyaḥ, yadā samidhamivātmānāmācaratīti tadā "upamānādācāre" 3.1.10 iti kyajeva, yadā samidivācaratīti tadā "kartuḥ kyaṅ? salopaśca" 3.1.11 iti kyaṅ--ityeṣa yathāyogaśabdārthaḥ॥
Laghusiddhāntakaumudī1: halaḥ parayoḥ kyackyaṅārelopo vārdhadhātuke. ādeḥ parasya. ato lopaḥ. tasya
sth Sū #727 See More
halaḥ parayoḥ kyackyaṅārelopo vārdhadhātuke. ādeḥ parasya. ato lopaḥ. tasya
sthānivattvāllaghūpadhaguṇo na. samidhitā, samidhyitā..
Laghusiddhāntakaumudī2: kyasya vibhāṣā 727, 6.4.50 halaḥ parayoḥ kyackyaṅārelopo vārdhadhātuke. ādeḥ par See More
kyasya vibhāṣā 727, 6.4.50 halaḥ parayoḥ kyackyaṅārelopo vārdhadhātuke. ādeḥ parasya. ato lopaḥ. tasya sthānivattvāllaghūpadhaguṇo na. samidhitā, samidhyitā॥
Bālamanoramā1: kyasya vibhāṣā. `yasya halaḥ' ityato hala iti pañcamynatamanuvartate. `ādr Sū #485 See More
kyasya vibhāṣā. `yasya halaḥ' ityato hala iti pañcamynatamanuvartate. `ādrdhadhātuke'
ityadhikṛtam. tadāha– halaḥ parayoḥ kyackyaṅoriti. kyaṣ tu nātra gṛhrate,
`lohitaḍājbhyaḥ kyaṣvacana'miti vakṣyamāṇatayā halantāttadabhāvāt. antalopamāśaṅkyāha-
- ādeḥ parasyeti. tathā ca midh a itā iti sthite āha– ato lopa iti. tathā ca samidh itā
iti sthite laghūpadhaguṇamāśaṅkyāha– tasya sthānivattvāditi. kyacsūtre
`māntāvyayebhyaḥ pratiṣedhaḥ' iti vārtikam. māntebhyo'vyayebhyaśca pratiṣedha
ityarthe putramātmana icchati putrīyatītyatra na syāt, putrāvicchatītyādeva
syāt. māntāni avyayāni māntāvyayāni tebhya ityarthe svaricchatītyatra kyacaḥ
pratiṣedho na syāt. atastadvārtikaṃ vivṛṇvannāha-
- māntaprakṛtiketi.
Bālamanoramā2: kyasya vibhāṣā 485, 6.4.50 kyasya vibhāṣā. "yasya halaḥ" ityato hala i See More
kyasya vibhāṣā 485, 6.4.50 kyasya vibhāṣā. "yasya halaḥ" ityato hala iti pañcamynatamanuvartate. "ādrdhadhātuke" ityadhikṛtam. tadāha-- halaḥ parayoḥ kyackyaṅoriti. kyaṣ tu nātra gṛhrate, "lohitaḍājbhyaḥ kyaṣvacana"miti vakṣyamāṇatayā halantāttadabhāvāt. antalopamāśaṅkyāha-- ādeḥ parasyeti. tathā ca midh a itā iti sthite āha-- ato lopa iti. tathā ca samidh itā iti sthite laghūpadhaguṇamāśaṅkyāha-- tasya sthānivattvāditi. kyacsūtre "māntāvyayebhyaḥ pratiṣedhaḥ" iti vārtikam. māntebhyo'vyayebhyaśca pratiṣedha ityarthe putramātmana icchati putrīyatītyatra na syāt, putrāvicchatītyādeva syāt. māntāni avyayāni māntāvyayāni tebhya ityarthe svaricchatītyatra kyacaḥ pratiṣedho na syāt. atastadvārtikaṃ vivṛṇvannāha-- māntaprakṛtiketi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents