Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यस्य हलः yasya halaḥ
Individual Word Components: yasya halaḥ
Sūtra with anuvṛtti words: yasya halaḥ aṅgasya (6.4.1), asiddhavat (6.4.22), nalopaḥ (6.4.23), ārdhadhātuke (6.4.46), lopaḥ (6.4.48)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

When a consonant precedes the final ((ya)) in a verbal stem, this ((ya)) is elided also before an ârdhadhâtuka affix. Source: Aṣṭādhyāyī 2.0

[Lópa (0̸) 48 replaces áṅga 1 final 1.1.52 syllable] ya- [after 1.1.67] a consonant [before 1.1.66 an ārdhadhātuka 46 affix 3.1.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.46, 6.4.48

Mahābhāṣya: With kind permission: Dr. George Cardona

1/43:kim idam yalope varṇagrahaṇam āhosvit saṅghātagrahaṇam |
2/43:kaḥ ca atra viśeṣaḥ |
3/43:yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ |*
4/43:yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ vaktavyaḥ |
5/43:śucyitā śucyitum |
See More


Kielhorn/Abhyankar (III,201.8-202.2) Rohatak (IV,726-728)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: hala uttarasya yaśabdasya ārdhadhātuke lopo bhavati. bebhiditā. bebhiditum. bebh   See More

Kāśikāvṛttī2: yasya halaḥ 6.4.49 hala uttarasya yaśabdasya ārdhadhātuke lopo bhavati. bebhidi   See More

Nyāsa2: yasya halaḥ. , 6.4.49 "bebhiditā" iti. yaṅntādārdhadhātukaṃ tṛc(), tas   See More

Laghusiddhāntakaumudī1: yasyeti saṃghātagrahaṇam. halaḥ parasya yaśabdasya lopa ārdhadhātuke. ādepara Sū #718   See More

Laghusiddhāntakaumudī2: yasya halaḥ 718, 6.4.49 yasyeti saṃghātagrahaṇam. halaḥ parasya yaśabdasya lopa    See More

Tattvabodhinī1: yasya halaḥ. saṅghātagrahaṇamiti. tena īrṣyitā aharyīdityādau yalopo na. saṅg Sū #398   See More

Tattvabodhinī2: yasya halaḥ 398, 6.4.49 yasya halaḥ. saṅghātagrahaṇamiti. tena īrṣyitā aharyīdit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions