Kāśikāvṛttī1: hala uttarasya yaśabdasya ārdhadhātuke lopo bhavati. bebhiditā. bebhiditum. bebh See More
hala uttarasya yaśabdasya ārdhadhātuke lopo bhavati. bebhiditā. bebhiditum. bebhiditavyam.
yasya iti saṅghātagrahaṇam etat. tatra alo 'ntyasya 1-1-52 ityetan na bhavati, ato
lopaḥ 6-4-48 iti yakāro 'nena lupyate. saṅghātagrahaṇam kim? īrṣyitā. mavyitā.
halaḥ iti kim? lolūyitā. popūyitā.
Kāśikāvṛttī2: yasya halaḥ 6.4.49 hala uttarasya yaśabdasya ārdhadhātuke lopo bhavati. bebhidi See More
yasya halaḥ 6.4.49 hala uttarasya yaśabdasya ārdhadhātuke lopo bhavati. bebhiditā. bebhiditum. bebhiditavyam. yasya iti saṅghātagrahaṇam etat. tatra alo 'ntyasya 1.1.51 ityetan na bhavati, ato lopaḥ 6.4.48 iti yakāro 'nena lupyate. saṅghātagrahaṇam kim? īrṣyitā. mavyitā. halaḥ iti kim? lolūyitā. popūyitā.
Nyāsa2: yasya halaḥ. , 6.4.49 "bebhiditā" iti. yaṅntādārdhadhātukaṃ tṛc(), tas See More
yasya halaḥ. , 6.4.49 "bebhiditā" iti. yaṅntādārdhadhātukaṃ tṛc(), tasmin? parato yaśabdasya lopaḥ. "yasya" itīdaṃ varṇanirdeśo vā syāt? yakārākāragrahaṇaṃ vā? tatra yadyādyaḥ pakṣa āśrīyeta tadorṣyitā, mavyitetyatrāpi syāditi dvitīyaṃ pakṣamāśrītyāha--"yasyeti saṅghātagrahaṇam()" iti. kuta etat()? nirdeśāt(). yadi varṇagrahaṇaṃ syāt(), tadā "yo halaḥ" ityevaṃ brāūyāt(). yadi tarhi saṅghātagrahaṇam()? evaṃ tarhi "alo'ntyasya" 1.1.51 ityantyasya syādityata āha--"tatrālo'ntyasya" ityādi. kasmānna pravartate? ityāha--"ato lopaḥ" ityādi. pūrveṇāpyalo'ntyasya lopaḥ siddhaḥ, tatrārambhasāmathryāt? sarvasya bhavati.
"hala iti vā" ityādinā parīhārāntaramāha. "halaḥ" iti pañcamīnirdeśaḥ, tatra "hala uttaro yo yaśabdastasya lopaḥ" ityucyamāne "ādeḥ parasya" (1.1.54) iti vacanād? yakārasyaivanena lopo bhavati. akārasya tu "ato lopaḥ" 6.4.48 ityanena.
"īrṣyitā, mavyita"["bhavyitā" iti nyāsamadritapāṭhaḥ] iti. "sūkṣryaṃ ikṣyaṃ īṣrya īṣryārthāḥ" (dhā.pā.509,510,511), "mavya bandhane" (dhā.pā.508). atra saṅghātātmako yaśabdo na bhavatīti na pravartate lopaḥ. "loluyitā" iti. yaṅaḥ, "guṇo yaṅalukoḥ" 7.4.82 iti gaṇaḥ॥
Laghusiddhāntakaumudī1: yasyeti saṃghātagrahaṇam. halaḥ parasya yaśabdasya lopa ārdhadhātuke. ādeḥ para Sū #718 See More
yasyeti saṃghātagrahaṇam. halaḥ parasya yaśabdasya lopa ārdhadhātuke. ādeḥ parasya. ato
lopaḥ. vāvrajāñcakre. vāvrajitā..
Laghusiddhāntakaumudī2: yasya halaḥ 718, 6.4.49 yasyeti saṃghātagrahaṇam. halaḥ parasya yaśabdasya lopa See More
yasya halaḥ 718, 6.4.49 yasyeti saṃghātagrahaṇam. halaḥ parasya yaśabdasya lopa ārdhadhātuke. ādeḥ parasya. ato lopaḥ. vāvrajāñcakre. vāvrajitā॥
Tattvabodhinī1: yasya halaḥ. saṅghātagrahaṇamiti. tena īrṣyitā aharyīdityādau yalopo na.
saṅghā Sū #398 See More
yasya halaḥ. saṅghātagrahaṇamiti. tena īrṣyitā aharyīdityādau yalopo na.
saṅghātagrahaṇena cā'rthavadgrahamaparibhāṣopasthityā putrakāmyetyādau nātiprasaṅgaḥ.
varṇagrahaṇe tu uktaparibhāṣāyā anupasthityā syādevā'tra yalopa iti bhāvaḥ. halaḥ kim
?. lolūyitā. popūyitā.
Tattvabodhinī2: yasya halaḥ 398, 6.4.49 yasya halaḥ. saṅghātagrahaṇamiti. tena īrṣyitā aharyīdit See More
yasya halaḥ 398, 6.4.49 yasya halaḥ. saṅghātagrahaṇamiti. tena īrṣyitā aharyīdityādau yalopo na. saṅghātagrahaṇena cā'rthavadgrahamaparibhāṣopasthityā putrakāmyetyādau nātiprasaṅgaḥ. varṇagrahaṇe tu uktaparibhāṣāyā anupasthityā syādevā'tra yalopa iti bhāvaḥ. halaḥ kim?. lolūyitā. popūyitā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents