Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ bhrasjo ropadhayoḥ ramanyatarasyām‌
Individual Word Components: bhrasjaḥ ropadhayoḥ ram anyatarasyām
Sūtra with anuvṛtti words: bhrasjaḥ ropadhayoḥ ram anyatarasyām aṅgasya (6.4.1), asiddhavat (6.4.22), nalopaḥ (6.4.23), ārdhadhātuke (6.4.46)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.46 (1ārdhadhātuke)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In the room of the ((r)) and the penultimate letter ((s)) of the root ((bhrasj)), there is optionally the substitute ((ram)), when an ârdhadhâtuka affix follows. Source: Aṣṭādhyāyī 2.0

The infixed (1.1.47) substitute phoneme r(a̱M) optionally (anya-tará-syām) replaces both the phoneme /r/ and the penultimate (°-upa-dháy-oḥ) [of the áṅga 1 of the verbal stem] bhrasj- `roast' (VI 4) [before 1.1.66 an ārdha-dhātu-ka 46 affix 3.1.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.46

Mahābhāṣya: With kind permission: Dr. George Cardona

1/39:ayam ram rephasya sthāne kasmāt na bhavati |
2/39:mit acaḥ antyāt paraḥ iti anena acām antyāt paraḥ kriyate |
3/39:rephasya tarhi śravaṇam kasmāt na bhavati |
4/39:ṣaṣṭhyuccāraṇasāmarthyāt |
5/39:bhāradvājīyāḥ paṭhanti bhrasjaḥ ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti |
See More


Kielhorn/Abhyankar (III,199.17-200.11) Rohatak (IV,721-723)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: bhrasjo rephasya upadhāyāśca ram anyatarasyāṃ bhavati. ropadhayoḥ iti stnaṣaṣṭ   See More

Kāśikāvṛttī2: bhrasjo raupadhayo ram anyatarasyām 6.4.47 bhrasjo rephasya upadhāyāśca ram any   See More

Nyāsa2: bhrasjo ropadhayo ramanyatarasyām?. , 6.4.47 ramayaṃ yadi rephopadhayostne s   See More

Laghusiddhāntakaumudī1: bhrasjo rephasyopadhāyāśca sthāne ramāgamo vā syādārdhadhātuke. mitvādantdaca Sū #655   See More

Laghusiddhāntakaumudī2: bhrasjo ropadhayo ramanyatarasyām 655, 6.4.47 bhrasjo rephasyopadhāyāśca sthāne    See More

Bālamanoramā1: bhrasjo ropadhayoḥ. `bhrasja' ityavayavaṣaṣṭhī. `ropadhayo'riti sthān Sū #365   See More

Bālamanoramā2: bhrasjo ropadhayo ramanyatarasyām 365, 6.4.47 bhrasjo ropadhayoḥ. "bhrasja&   See More

Tattvabodhinī1: bhrasjo ropadhayoḥ. ramyakāra uccāraṇārthaḥ. `ra'mityasyā'ntyādacaparatv Sū #319   See More

Tattvabodhinī2: bhrasjo ropadhayo ramanyatarasyām 319, 6.4.47 bhrasjo ropadhayoḥ. ramyakāra uc   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions