Grammatical Sūtra: आर्धधातुके ārdhadhātuke
Individual Word Components: ārdhadhātuke Sūtra with anuvṛtti words: ārdhadhātuke aṅgasya (6.4.1), asiddhavat (6.4.22), nalopaḥ (6.4.23), janasanakhanām (6.4.42) Type of Rule: adhikāra Preceding adhikāra rule:6.4.22 (1asiddhavad atrā bhāt)
Description:
From this upto VI.4.68 inclusive, is always to be supplied "before an affix called ârdhadhâtuka (III.4.1.4 &c)." Source: Aṣṭādhyāyī 2.0 (In the section beginning here and extending up to 69 below the phrase) `before an ārdha-dhātu-ka (3.4.114-117)' [affix 3.1.1] will recur in each operation. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press. |
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini |
Anuvṛtti: 6.4.22 |
Mahābhāṣya: With kind permission: Dr. George Cardona
1/54:kāni punaḥ ārdhadhātukādhikārasya prayojanāni | 2/54:ataḥ lopaḥ yalopaḥ ca ṇilopaḥ ca prayojanam āllopaḥ īttvam etvam ca ciṇvadbhāvaḥ ca sīyuṭi |* 3/54:ataḥ lopaḥ | 4/54:cikīrṣitā cikīrṣitum | 5/54:āradhadhātuke iti kimartham | See More 1/54:kāni punaḥ ārdhadhātukādhikārasya prayojanāni | 2/54:ataḥ lopaḥ yalopaḥ ca ṇilopaḥ ca prayojanam āllopaḥ īttvam etvam ca ciṇvadbhāvaḥ ca sīyuṭi |* 3/54:ataḥ lopaḥ | 4/54:cikīrṣitā cikīrṣitum | 5/54:āradhadhātuke iti kimartham | 6/54:cikīrṣati | 7/54:na etat asti prayojanam | 8/54:astu atra sanaḥ akāralopaḥ | 9/54:śapaḥ akārasya śravaṇam bhaviṣyati | 10/54:śapaḥ eva tarhi mā bhūt | 11/54:etat api na asti prayojanam | 12/54:ācāryapravṛttiḥ jñāpayati na anena śabakārasya lopaḥ bhavati iti yat ayam adiprabhṛtibhyaḥ śapaḥ lukam śāsti | 13/54:na etat asti jñāpakam | 14/54:kāryāṛtham etat syāt | 15/54:vittaḥ , mṛṣṭaḥ iti | 16/54:yat tarhi ākārāntebhyaḥ lukam śāsti | 17/54:idam tarhi prayojanam | 18/54:vṛkṣasya plakṣasya | 19/54:ataḥ lopaḥ | 20/54:prāpnoti | 21/54:yalopaḥ api prayojanam | 22/54:bebhiditā cecchiditā | 23/54:āradhadhātuke iti kimartham | 24/54:bebhidyate cecchidyate | 25/54:ṇilopaḥ | 26/54:pācyate yājyate | 27/54:āradhadhātuke iti kimartham | 28/54:pācayati yājayati | 29/54:āllopaḥ | 30/54:yayatuḥ yayuḥ | 31/54:āradhadhātuke iti kimartham | 32/54:yānti vānti | 33/54:īttvam | 34/54:dīyate , dhīyate | 35/54:āradhadhātuke iti kimartham | 36/54:adātām adhātām | 37/54:etvam | 38/54:sneyāt , mleyāt | 39/54:āradhadhātuke iti kimartham | 40/54:snāyāt | 41/54:ciṇvadbhāvaḥ ca sīyuṭi | 42/54:ciṇvadbhāve sīyuṭi kim udāharaṇam | 43/54:kāriṣīṣṭa hāriṣīṣṭa | 44/54:āradhadhātuke iti kimartham | 45/54:kriyeta hriyeta | 46/54:na etat udāharaṇam | 47/54:yakā vyavahitatvāt na bhaviṣyati | 48/54:idam tarhi udāharaṇam : prasnuvīta | 49/54:idam ca api udāharaṇam : kriyeta hriyeta | 50/54:nanu ca uktam yakā vyavahitatvāt na bhaviṣyati iti | 51/54:yakaḥ eva tarhi mā bhūt iti | 52/54:kim ca syāt | 53/54:vṛddhiḥ | 54/54:vṛddhau ca kṛtāyām yuk prasajyeta |
Kielhorn/Abhyankar (III,198.20-199.15) Rohatak (IV,717-721)*Kātyāyana's Vārttikas |
Commentaries:
Kāśikāvṛttī1: ārdhadhātuke ityadhikāraḥ. na lyapi 6-4-69 iti prāgetasmād yadita ūrdhvam
anukra See More ārdhadhātuke ityadhikāraḥ. na lyapi 6-4-69 iti prāgetasmād yadita ūrdhvam
anukramiṣyāmaḥ ārdhahdātuke ityevaṃ tad veditavyam. vakṣyati ato lopaḥ
6-4-48. cikirṣatā. jihīrṣitā. ārdhadhātuke iti kim? bhavati. bhavataḥ.
adiprabhṛtibhyaḥ śapo lugvacanaṃ 2-4-72 pratyayalopalakṣaṇapratiṣedhārthaṃ
syātityetan na jñāpakaṃ śapo lopābhāvasya. yasya halaḥ 6-4-49. bebhiditā.
bebhiditum. bebhiditavyam. ārdhadhātuke iti kim? bebhidyate. ṇeraniṭi 6-4-51.
kāraṇā. hāraṇā. ārdhadhātuke iti kim? kārayati. hārayati. āto lopa iṭi ca 6-4-64.
yayatuḥ. yayuḥ. vavatuḥ. vavuḥ. ārdhadhātuke iti kim? yānti. vānti.
ghumāsthāgāpājahātisāṃ hali 6-4-66. dīyate. dhīyate. ārdhadhātuke iti kim? adātām.
adhātām. vā 'nyasya saṃyogādeḥ 6-4-68. sneyāt, snāyāt. ārdhadhātuke iti
kim? snāyāt. āśīrliṅo 'nyatra na bhavati. syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe
'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca 6-4-62. kāriṣīṣṭa. hāriṣīṣṭa. ārdhadhātuke iti
kim? kriyeta. hriyeta yagantasya ajantatvāc ciṇvadbhāve sati vṛddhiḥ syāt,
tataśca yuk prasajyeta. ato lopo yalopaśca ṇilopaśca prayojanam. āllopa ītvam etvam
ca ciṇvadbhavaśca sīyuṭi. Kāśikāvṛttī2: ārdhadhātuke 6.4.46 ārdhadhātuke ityadhikāraḥ. na lyapi 6.4.69 iti prāgetasmād See More ārdhadhātuke 6.4.46 ārdhadhātuke ityadhikāraḥ. na lyapi 6.4.69 iti prāgetasmād yadita ūrdhvam anukramiṣyāmaḥ ārdhahdātuke ityevaṃ tad veditavyam. vakṣyati ato lopaḥ 6.4.48. cikirṣatā. jihīrṣitā. ārdhadhātuke iti kim? bhavati. bhavataḥ. adiprabhṛtibhyaḥ śapo lugvacanaṃ 2.4.72 pratyayalopalakṣaṇapratiṣedhārthaṃ syātityetan na jñāpakaṃ śapo lopābhāvasya. yasya halaḥ 6.4.49. bebhiditā. bebhiditum. bebhiditavyam. ārdhadhātuke iti kim? bebhidyate. ṇeraniṭi 6.4.51. kāraṇā. hāraṇā. ārdhadhātuke iti kim? kārayati. hārayati. āto lopa iṭi ca 6.4.64. yayatuḥ. yayuḥ. vavatuḥ. vavuḥ. ārdhadhātuke iti kim? yānti. vānti. ghumāsthāgāpājahātisāṃ hali 6.4.66. dīyate. dhīyate. ārdhadhātuke iti kim? adātām. adhātām. vā 'nyasya saṃyogādeḥ 6.4.68. sneyāt, snāyāt. ārdhadhātuke iti kim? snāyāt. āśīrliṅo 'nyatra na bhavati. syasicsīyuṭtāsiṣu bhāvakarmaṇorupadeśe 'jjhanagrahadṛśāṃ vā ciṇvadiṭ ca 6.4.62. kāriṣīṣṭa. hāriṣīṣṭa. ārdhadhātuke iti kim? kriyeta. hriyeta yagantasya ajantatvāc ciṇvadbhāve sati vṛddhiḥ syāt, tataśca yuk prasajyeta. ato lopo yalopaśca ṇilopaśca prayojanam. āllopa ītvam etvam ca ciṇvadbhavaśca sīyuṭi. Nyāsa2: ārdhadhātuke. , 6.4.46 "cikīrṣitā" iti. sannantāt? tuc(). "bhavat See More ārdhadhātuke. , 6.4.46 "cikīrṣitā" iti. sannantāt? tuc(). "bhavati, bhavataḥ" iti. "ārdhadhātuke" ityadhikārāt? sārvadhātuke'tra śapo lopo na bhavati. yadyatra śapo lopo mā bhūdityevamartha ārdhadhātukādhikāraḥ kriyate, tarhi na kartavyaḥ, jñāpakādeva śapo lopo na bhaviṣyati, ācāryapravṛttijrñāpayati--"nānena śapo lopo bhavati" iti yadayam? "adiprabhṛtibhyaḥ śapaḥ" (2.4.72) iti śapo lukaṃ śasti? ityata āha--"adiprabhṛtibhyaḥ" ityādi. itikaraṇo hetau. asati hi prayojane jñāpakaṃ bhavati. asti cādiprabhṛtibhyaḥ śapo lugvacanasya prayojanam(). kiṃ tat()? "vittaḥ" ityatra guṇo mā bhūt(). yadi "vittaḥ" ityatra lopaḥ syāt(), pratyayalakṣaṇena "pugantalaghūpadhasya" 7.3.86 iti guṇaḥ syāt(). "mṛṣṭaḥ" ityatra "mṛjervṛddhiḥ" 7.2.114 luki tu sati na bhavati, "na lumatāṅgasya" 1.1.62 iti pratyayalakṣaṇapratiṣedhāt(). tasmādadiprabhṛtibhyaḥ śapo lugvacanaṃ pratyayalakṣamapratiṣedhārthaṃ syāditi na jñāpakaṃ śapo lopābhāvasya.
"bebhiditā" iti. yaṅo lopaḥ. "bebhidyate" ityatra śapi sārvadhātuke na bhavati.
"kāraṇā" iti. "ṇyāsaśrantho yuc()" 3.3.107. "kārayati" iti śapi sārvadhātuke na bhavati.
"papatuḥ, papuḥ". "vavatuḥ" vavuḥ" iti. atususau. pātervāteśca "āto lopa iṭi ca" 6.4.64 ityakāralopaḥ.
"dīyate dhīyate" iti. ārdhadhātuke yakīttvam(). "adātām? adhātām()" iti. luṅa, "tasthastha" 3.4.101 iti tasastām(); "gātisthā" 2.4.77 ityādinā sico luk(). "snāyāt(), sneyāt()" iti. snāterāśiṣi liṅa, tasya "liṅāśiṣi" 3.4.116 ityārdhadhātukasaṃjñā, yāsuṭ(), "skoḥ saṃyogādyoḥ" 8.2.29 ityādinā sakāralopaḥ. "āśīrliṅo'kyatra na bhavati" iti. āśīrliṅo'nyad? viṣyādiliṅaḥ, tatra na bhavati; tasya sārvadhātukasaṃjñakatvāt(). tena tatra nityaṃ "snāyāt()" ityevaṃ bhavati. atra "liṅaḥ salopo'nantyasya" 7.2.79 iti sakāralopaḥ.
"kāriṣīṣṭa" iti. āśiṣi liṅaḥ, sīyuṭ(), "bhāvakarmaṇoḥ" 1.3.13 ityātmanepadam(), "suṭ? tithoḥ" (3.4.107) iti suṭ? ciṇvadbhāvādvṛddhiḥ. "kriyeta" iti. viṣyādiliṅaḥ. pūrvavadātmanepadam(), sārvadhātuke yak(), sīyuḍīkareṇa saha "ādguṇaḥ" 6.1.84 "lopo vyorvali" 6.1.64 iti yakāralopaḥ, "riṅaśayagliṅakṣu" 7.4.28 iti riṅādeśaḥ. atra ciṇvadbhādena yo doṣaḥ syāt? taṃ "yagantasya" ityādinā darśayati. yadyatra ciṇvadbhāvāt? vṛddhiḥ syāt(), tataśca "āto yuk? ciṇkṛtoḥ" (7.3.33) iti yuk? prasajyeta.
"ato lopo yalopaśca" ityādi. ārdhadhātukādhikāraprayojanasaṃgrahaślokaḥ. gatārthaḥ.
nanvatra "bhrasjo ropadhayo ramanyatarasyām()" 6.4.47 iti ram(), "dīṅo yuḍaci kṅiti" 6.4.63 iti yuḍārdhadhātukādhikāra eva vidhāsyate, tat? kasmāt? tau tatra prayojanatvena nopāttau? evaṃ manyate--bhrasjo rambhāva ārdhadhātukādhikāraṃ na prayojayati, sa, tu tudādau paṭha()te, tataḥ sārvadhātuke parataḥ śena bhavitavyam(). śe ca sati pūrvavipratiṣedhād? grahijayādi 6.1.16 sūtreṇa samprasāraṇena bhavitavyam(). yuḍapi naiva prayojayati, dīṅo hi divāditvāt? sārvadhātuke śyanā bhavitavyam(). tato'jāditvābhāvādeva yuḍāgamasyābhāva eva. "ārdhadhātuke" iti yadārdhadhātukasāmānyaṃ vivakṣyate, tadā sāmānye paurvāparyāsambhavāt? viṣayasaptamīyam(). yadārdhadhātukavyaktistadā parasaptamī. pratipāditañcāsmabhiḥ "na dhātulopaḥ" 1.1.4 ityatra jñāpakadvāreṇa parasaptamītvaṃ viṣayasaptamītvañcāsyeti॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents |
Research Papers and Publications
|
| | |