Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आर्धधातुके ārdhadhātuke
Individual Word Components: ārdhadhātuke
Sūtra with anuvṛtti words: ārdhadhātuke aṅgasya (6.4.1), asiddhavat (6.4.22), nalopaḥ (6.4.23), janasanakhanām (6.4.42)
Type of Rule: adhikāra
Preceding adhikāra rule:6.4.22 (1asiddhavad atrā bhāt)

Description:

From this upto VI.4.68 inclusive, is always to be supplied "before an affix called ârdhadhâtuka (III.4.1.4 &c)." Source: Aṣṭādhyāyī 2.0

(In the section beginning here and extending up to 69 below the phrase) `before an ārdha-dhātu-ka (3.4.114-117)' [affix 3.1.1] will recur in each operation. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22

Mahābhāṣya: With kind permission: Dr. George Cardona

1/54:kāni punaḥ ārdhadhātukādhikārasya prayojanāni |
2/54:ataḥ lopaḥ yalopaḥ ca ṇilopaḥ ca prayojanam āllopaḥ īttvam etvam ca ciṇvadbhāvaḥ ca sīyuṭi |*
3/54:ataḥ lopaḥ |
4/54:cikīrṣitā cikīrṣitum |
5/54:āradhadhātuke iti kimartham |
See More


Kielhorn/Abhyankar (III,198.20-199.15) Rohatak (IV,717-721)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ārdhadhātuke ityadhikāraḥ. na lyapi 6-4-69 iti prāgetasmād yadita ūrdhvam anukra   See More

Kāśikāvṛttī2: ārdhadhātuke 6.4.46 ārdhadhātuke ityadhikāraḥ. na lyapi 6.4.69 iti prāgetasd    See More

Nyāsa2: ārdhadhātuke. , 6.4.46 "cikīrṣitā" iti. sannantāt? tuc(). "bhavat   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions