Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: जनसनखनां सञ्झलोः janasanakhanāṃ sañjhaloḥ
Individual Word Components: janasanakhanām sañjhaloḥ
Sūtra with anuvṛtti words: janasanakhanām sañjhaloḥ aṅgasya (6.4.1), asiddhavat (6.4.22), nalopaḥ (6.4.23), āt (6.4.41)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.22 (1asiddhavad atrā bhāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The long ((ā)) is substituted for the final of ((jan)), ((san)) and ((khan)) before the consonant beginning Desiderative affix ((san)), and before any other affix beginning with a jhal consonant, which has an indicatory ((k)) or ((ṅ))|| Source: Aṣṭādhyāyī 2.0

[The substitute long vowel ā(T) 41 replaces the áṅga 1 final phoneme 1.1.52 of the verbal stems] ján- `be born' (III 24, IV 41), sán- `gain, donate' (I 492, VIII 2) and khán- `dig' (I 927) [before 1.1.66 the affixes 3.1.1] saN and those beginning with a non-nasal consonant (°jha̱L) [with marker K or Ṅ as IT 37]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.41

Mahābhāṣya: With kind permission: Dr. George Cardona

1/21:atha kim ayam samuccayaḥ , sani ca jhalādau ca iti , āhosvit sanviśeṣaṇam jhalgrahaṇam , sani jhalādau iti |
2/21:kim ca ataḥ |
3/21:yadi samuccayaḥ sani ajhalādau api prāpnoti |
4/21:sisaniṣati jijaniṣate cikhaniṣati |
5/21:atha sanviśeṣaṇam jhalgrahaṇam jātaḥ , jātavān iti atra na prāpnoti |
See More


Kielhorn/Abhyankar (III,196.14-22) Rohatak (IV,712-713)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: jhali kṅiti iti ca anuvartate. jana sana khana ityeteṣām aṅgānāṃ sani jhalādau k   See More

Kāśikāvṛttī2: janasanakhanāṃ sañjhaloḥ 6.4.42 jhali kṅiti iti ca anuvartate. jana sana khana    See More

Nyāsa2: janasanakhanāṃ sañjhaloḥ. , 6.4.42 "jhali kṅiti cānuvartate" iti. yath   See More

Laghusiddhāntakaumudī1: eṣāmākāre'ntādeśaḥ syāt sani jhalādau kṅiti. asāta, asaniṣṭa.. kṣaṇu hiṃsāyām.. Sū #679   See More

Laghusiddhāntakaumudī2: janasanakhanāṃ sañjhaloḥ 679, 6.4.42 eṣāmākāre'ntādeśaḥ syāt sani jhalādau kṅiti   See More

Bālamanoramā1: janasana.`viḍavano'ritayta ādityanuvratate. tadāha–eṣāmākāro'ntādeśa iti. Sū #502   See More

Bālamanoramā2: janasanakhanāṃ sanjhaloḥ 502, 6.4.42 janasana."viḍavano"ritayta āditya   See More

Tattvabodhinī1: janasanakhanām?. jana janane, janī prādurbhāve ityubhayorapi grahaṇam. jhalādau Sū #430   See More

Tattvabodhinī2: janasanakhanāṃ sanjhaloḥ 430, 6.4.42 janasanakhanām(). jana janane, ja pdurb   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions