Kāśikāvṛttī1:
jhali kṅiti iti ca anuvartate. jana sana khana ityeteṣām aṅgānāṃ sani jhalādau k
See More
jhali kṅiti iti ca anuvartate. jana sana khana ityeteṣām aṅgānāṃ sani jhalādau kṅiti
jhalādau pratyaye parataḥ ākāra ādeśo bhavati. jan jātaḥ. jātavān. jātiḥ. san sani siṣāsati.
sātaḥ. sātavān. sātiḥ. khan khātaḥ. khātavān. khātiḥ. jhalgrahaṇaṃ sanviśeṣaṇārthaṃ
kimartham anuvartyate? iha mā bhūt, jijaniṣati. sisaniṣati. cikhaniṣati. sanoteḥ
sanīvantardha iti pakṣe iḍāgamaḥ. tadiha sanotyartham eva saṅgrahaṇam. atra jhalādau kṅiti
sanoter vipratiṣedhādātvam anunāsikalopaṃ bādhate. ghumasthāgāpājahātisāṃ hali
6-4-66 iti halgrahaṇam jñāpakam asminnasiddhaprakaraṇe vipratiṣedho bhavati iti.
Kāśikāvṛttī2:
janasanakhanāṃ sañjhaloḥ 6.4.42 jhali kṅiti iti ca anuvartate. jana sana khana
See More
janasanakhanāṃ sañjhaloḥ 6.4.42 jhali kṅiti iti ca anuvartate. jana sana khana ityeteṣām aṅgānāṃ sani jhalādau kṅiti jhalādau pratyaye parataḥ ākāra ādeśo bhavati. jan jātaḥ. jātavān. jātiḥ. san sani siṣāsati. sātaḥ. sātavān. sātiḥ. khan khātaḥ. khātavān. khātiḥ. jhalgrahaṇaṃ sanviśeṣaṇārthaṃ kimartham anuvartyate? iha mā bhūt, jijaniṣati. sisaniṣati. cikhaniṣati. sanoteḥ sanīvantardha iti pakṣe iḍāgamaḥ. tadiha sanotyartham eva saṅgrahaṇam. atra jhalādau kṅiti sanoter vipratiṣedhādātvam anunāsikalopaṃ bādhate. ghumasthāgāpājahātisāṃ hali 6.4.66 iti halgrahaṇam jñāpakam asminnasiddhaprakaraṇe vipratiṣedho bhavati iti.
Nyāsa2:
janasanakhanāṃ sañjhaloḥ. , 6.4.42 "jhali kṅiti cānuvartate" iti. yath
See More
janasanakhanāṃ sañjhaloḥ. , 6.4.42 "jhali kṅiti cānuvartate" iti. yathākramaṃ sano jhalaśca viśeṣaṇam? sūtropāttena tu jhalgrahaṇena na śakyate san? viśeṣayitum(), viśeṣaṇaṃ hraprādhānaṃ bhavati, viśeṣyantu pradhānam(). "sañjhaloḥ" iti cārya dvandvaḥ. tatra sarveṣāṃ dvandvapadānāṃ prādhānyādanyo'nyaṃ pradhānaguṇabhāvo nopapadyate. sangrahaṇañcākṅidartham().
"tadiha" ityādi. yasmāt? sanoteḥ pakṣa iḍāgamastasmāt? tata eva paro jhalādiḥ san? sambhavatīti tadarthameva sangrahaṇam(), na tu janakhanārtham(). na hi tābhyāṃ paro jhalādiḥ san? sambhavati, tayornityaṃ seṭtvāt(). yadyevaṃ, sanoteḥ sani kṛtārthatvādāttvaṃ na syāt(), anyatra niṣṭhādau jhalādau kṅitipratyaye "anudāttopadeśaḥ" (6.4.37) ityādinā nalopaḥ syāt()? ityata āha--"anyatra" ityādi. sanotestanotyādiṣu pāṭhasyāvakāśo'nyat? tanādikaṃ kāryam()--"tanādibhyastathāsoḥ" 2.4.79 ityādi, āttvavidhau ca sangrahaṇasyāvakāśaḥ--san(), siṣāsatīti; ihobhayaṃ prāpnoti--sātaḥ, sātavāniti. atrānunāsikalopaṃ bādhitvā''ttvaṃ bhavati vipratiṣedhena. nanu cobhayaḥ siddhayorvipratiṣedho bhavati, iha ca "asiddhavadatrā bhāt()" 6.4.22 ityubhayamapyasiddham(), tat? kuto vipratiṣedhaḥ? ityata āha--"ghumāsthāgā" ityādi. kathaṃ kṛtvā jñāpakam()? halgrahaṇasyaitadeva prayojanam()--halādāvīttvaṃ yathā syāt(), iha mā bhūt()--"āto'nupasarge kaḥ" 3.2.3 godāḥ, kambalada iti yadi cātra vipratiṣedhaḥ? ityata āha--"ghumāsthāgā" ityādi. kathaṃ kṛtvā jñāpakam()? halgrahaṇasyaitadeva prayojanam()--halādāvīttvaṃ yatha#ā syāt(), iha mā bhūt()--"āto'nupasarge kaḥ" 3.2.3 godaḥ, kambalada iti. yadi cātra vipratiṣedho na syād? halgrahaṇamanarthakaṃ syāt(). astvatrettvam(), tasyāsiddhatvāllopo bhaviṣyata. paśyati tvācāryaḥ--bhavatīha prakaraṇe vipratiṣedha iti; yato halgrahaṇaṃ karoti. nanu cāsati halgrahaṇe'jādāvapīttvaṃ syāt(), tataścepaṅaḥ prasajyetetyaniṣṭaṃ rūpamāpadyeta. tasmādaniṣṭanivṛttyarthatvāddhalgrahaṇasya na yujyate jñāpakatvam()? naiṣa doṣaḥ; asiddhatvādevettvasyeyaṅādeśo na bhaviṣyati. vyavasthārthaṃ tarhi halgrahaṇaṃ syāt(), asati hi tasminnīttvasyāsiddhatvā dāllopaḥ, ākāralopasyāsiddhatvādīttvamīti cakravadvyavasthā syāt()? etadapyaprayojanam(), yadi vyavasthārthaṃ halgrahaṇaṃ syāt(), naivāyaṃ halgrahaham̐ kurvīta. aviśeṣeṇekāramuktvā tasyājādau lopamapavādaṃ vidadhyāt(). tat? kathamidamastu "āto lopa iṭi ca" (6.4.64) iti? tataḥ "dhumāsthāgāpājahātisām()" 6.4.66 ākāralopo bhavatīṭayajādau ca kṅiti. kimarthamidam()? pratyayamātre dhvādīnāṃ yadīttvaṃ vakṣyate, tasyāyamiṭa()jādau ca kṅityapadādaḥ, tataḥ "īt()" 6.4.68 itīttvaṃ bhavati ghādīnāmanaci kṅiti, tataḥ "erliṅi" 6.4.37 "dānyasya saṃyogādeḥ" 6.4.68 "na lyapi" 6.4.69, "mayateridanyatarasyām()" 6.4.70; tato yatīttvaṃ bhavati--so'yameva lagīyasā nyāsena siddhe yaddhalgrahaṇaṃ karoti, tajjñāpayatyācāryaḥ--"bhavatīha vipratiṣedhaḥ" iti॥
Laghusiddhāntakaumudī1:
eṣāmākāre'ntādeśaḥ syāt sani jhalādau kṅiti. asāta, asaniṣṭa.. kṣaṇu
hiṃsāyām.. Sū #679
See More
eṣāmākāre'ntādeśaḥ syāt sani jhalādau kṅiti. asāta, asaniṣṭa.. kṣaṇu
hiṃsāyām.. 3.. kṣaṇoti, kṣaṇute.. hmyanteti na vṛddhiḥ. akṣaṇīt, akṣata,
akṣaṇiṣṭa. akṣathāḥ, akṣaṇiṣṭhāḥ.. kṣiṇu ca.. 4.. apratyaye laghūpadhasya guṇo vā.
kṣeṇoti, kṣiṇoti. kṣeṇitā. akṣeṇīt, akṣita, akṣeṇiṣṭa.. tṛṇu adane.. 5..
tṛṇoti, tarṇoti; tṛṇute, tarṇute.. ḍukṛñ karaṇe.. 6.. karoti..
Laghusiddhāntakaumudī2:
janasanakhanāṃ sañjhaloḥ 679, 6.4.42 eṣāmākāre'ntādeśaḥ syāt sani jhalādau kṅiti
See More
janasanakhanāṃ sañjhaloḥ 679, 6.4.42 eṣāmākāre'ntādeśaḥ syāt sani jhalādau kṅiti. asāta, asaniṣṭa॥ kṣaṇu hiṃsāyām॥ 3॥ kṣaṇoti, kṣaṇute॥ hmyanteti na vṛddhiḥ. akṣaṇīt, akṣata, akṣaṇiṣṭa. akṣathāḥ, akṣaṇiṣṭhāḥ॥ kṣiṇu ca॥ 4॥ apratyaye laghūpadhasya guṇo vā. kṣeṇoti, kṣiṇoti. kṣeṇitā. akṣeṇīt, akṣita, akṣeṇiṣṭa॥ tṛṇu adane॥ 5॥ tṛṇoti, tarṇoti; tṛṇute, tarṇute॥ ḍukṛñ karaṇe॥ 6॥ karoti॥
Bālamanoramā1:
janasana.`viḍavano'ritayta ādityanuvratate. tadāha–eṣāmākāro'ntādeśa iti. Sū #502
See More
janasana.`viḍavano'ritayta ādityanuvratate. tadāha–eṣāmākāro'ntādeśa iti. san jhal
ityanayodrvandvātsaptamīdvivacanam. sani jhali ceti labhyate. `anudāttopadeśe'tyato
jhalikṅitītyanuvartate. tatra jhalītyanuvṛttena san viśeṣyate. tadādividhiḥ. jhalādau
sanīti labhyate. kṅitītyanuvṛttaṃ tvetsūtrasthena jhalā viśeṣyate. tadādividhiḥ.
jhalādau kṅitīti labhyate. tathāca jhalādau sanīti, jhalādau kṅitīti ca paranimittadvayaṃ
labdham. tadāha–jhalādau sani jhalādau kṅiti ceti. sanviśeṣaṇaṃ jhalādāviti kim ?.
jijaniṣati. sisaniṣati. cikhaniṣati. atha kṅitorjhalviśeṣamasya prayojanamāha– jajñatīti.
janan atīti sthite aterṅittve'pi jhalāditvā'bhāvādāttvā'bhāve
`gamahane'tyupadhālope nakārasya ścutvena ñakāra iti bhāvaḥ `janasanakhanāṃ sa'nityāśritya
yogavibhāgena uktārthasidiṃ?dha cāśritya jhlagrahaṇaṃ tvatra sūtre pratyākhyātaṃ
bhāṣye. jajaṃsīti. `naśce'tyanusvāraḥ. jajāthaḥ jajātha. jajanmi jajanvaḥ jajanmaḥ. jajāneti.
jajñatuḥ. seḍayam. jajanitha jajñathuḥ.jajñiva. janitā. janiṣyati. jajantu–jajātāt. jajāhi.
jajanāni. ajajam ajajātām. ajajñuḥ. ajajanam ajajanva. vidhiliṅi `ye vibhāṣe'ti matvāha–
jajāyāt jaṃjanyāditi. ajanīt–ajānīt.ajaniṣyat. gā stutau. devān jigātīti.
`bhṛñāmi'dityatra `bahulaṃ chandasī'ti vacanādabhyāsasyettvamiti bhāvaḥ. jigīta iti. `ī
halyagho'riti īttvam. jigatīti. abhyastatvādadādeśe `śnābhyastayo'rityāllopaḥ.
jigāsi jigīthaḥ jigītha. jigāmi jigīvaḥ. jagau jagatuḥ. jagiva. gātā. gāsyati. jigātu-
- jigītāt jigītām jigatu. jigīhi. jigāni. ajigāt ajigītām ajiguḥ. ajigāḥ.
ajigām ajigīva jigīyāt. āśiṣi–geyāt. agāsīt. agāsyat. iti
juhotyādayaḥ.
tiṅante kaṇḍvādayaḥ.
Bālamanoramā2:
janasanakhanāṃ sanjhaloḥ 502, 6.4.42 janasana."viḍavano"ritayta āditya
See More
janasanakhanāṃ sanjhaloḥ 502, 6.4.42 janasana."viḍavano"ritayta ādityanuvratate. tadāha--eṣāmākāro'ntādeśa iti. san jhal ityanayodrvandvātsaptamīdvivacanam. sani jhali ceti labhyate. "anudāttopadeśe"tyato jhalikṅitītyanuvartate. tatra jhalītyanuvṛttena san viśeṣyate. tadādividhiḥ. jhalādau sanīti labhyate. kṅitītyanuvṛttaṃ tvetsūtrasthena jhalā viśeṣyate. tadādividhiḥ. jhalādau kṅitīti labhyate. tathāca jhalādau sanīti, jhalādau kṅitīti ca paranimittadvayaṃ labdham. tadāha--jhalādau sani jhalādau kṅiti ceti. sanviśeṣaṇaṃ jhalādāviti kim?. jijaniṣati. sisaniṣati. cikhaniṣati. atha kṅitorjhalviśeṣamasya prayojanamāha-- jajñatīti. janan atīti sthite aterṅittve'pi jhalāditvā'bhāvādāttvā'bhāve "gamahane"tyupadhālope nakārasya ścutvena ñakāra iti bhāvaḥ "janasanakhanāṃ sa"nityāśritya yogavibhāgena uktārthasidiṃ()dha cāśritya jhlagrahaṇaṃ tvatra sūtre pratyākhyātaṃ bhāṣye. jajaṃsīti. "naśce"tyanusvāraḥ. jajāthaḥ jajātha. jajanmi jajanvaḥ jajanmaḥ. jajāneti. jajñatuḥ. seḍayam. jajanitha jajñathuḥ.jajñiva. janitā. janiṣyati. jajantu--jajātāt. jajāhi. jajanāni. ajajam ajajātām. ajajñuḥ. ajajanam ajajanva. vidhiliṅi "ye vibhāṣe"ti matvāha--jajāyāt jaṃjanyāditi. ajanīt--ajānīt.ajaniṣyat. gā stutau. devān jigātīti. "bhṛñāmi"dityatra "bahulaṃ chandasī"ti vacanādabhyāsasyettvamiti bhāvaḥ. jigīta iti. "ī halyagho"riti īttvam. jigatīti. abhyastatvādadādeśe "śnābhyastayo"rityāllopaḥ. jigāsi jigīthaḥ jigītha. jigāmi jigīvaḥ. jagau jagatuḥ. jagiva. gātā. gāsyati. jigātu-- jigītāt jigītām jigatu. jigīhi. jigāni. ajigāt ajigītām ajiguḥ. ajigāḥ. ajigām ajigīva jigīyāt. āśiṣi--geyāt. agāsīt. agāsyat. iti juhotyādayaḥ.॥ iti bālamanoramāyām juhotyādayaḥ॥atha tiṅante kaṇḍvādayaḥ.
Tattvabodhinī1:
janasanakhanām?. jana janane, janī prādurbhāve ityubhayorapi grahaṇam. jhalādau Sū #430
See More
janasanakhanām?. jana janane, janī prādurbhāve ityubhayorapi grahaṇam. jhalādau sani
siṣāsati. jajñatīti. `gamahane'tyupadhālopaḥ. jajāyāditi. `ye vibhāṣe'ti vā ātvam. evaṃ
jāyādityatrāpi. jigātīti. `rabahulaṃ chandasī'ti itvam. \r\niti tattvabodhinyām
juhotyādayaḥ.
Tattvabodhinī2:
janasanakhanāṃ sanjhaloḥ 430, 6.4.42 janasanakhanām(). jana janane, janī prādurb
See More
janasanakhanāṃ sanjhaloḥ 430, 6.4.42 janasanakhanām(). jana janane, janī prādurbhāve ityubhayorapi grahaṇam. jhalādau sani siṣāsati. jajñatīti. "gamahane"tyupadhālopaḥ. jajāyāditi. "ye vibhāṣe"ti vā ātvam. evaṃ jāyādityatrāpi. jigātīti. "rabahulaṃ chandasī"ti itvam. iti tattvabodhinyām juhotyādayaḥ.atha kaṇḍvādayaḥ
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents