Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हन्तेर्जः hanterjaḥ
Individual Word Components: hanteḥ jaḥ
Sūtra with anuvṛtti words: hanteḥ jaḥ aṅgasya (6.4.1), asiddhavat (6.4.22), nalopaḥ (6.4.23), hau (6.4.35)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.22 (1asiddhavad atrā bhāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ja)) is substituted for ((han)) before ((hi))|| Source: Aṣṭādhyāyī 2.0

The substitute morpheme ja- replaces [the whole of 1.1.55 the verbal áṅga 1] han- `kill, strike' (II 2) [before 1.1.66 the affix 3.1.1 hí 35]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.35


Commentaries:

Kāśikāvṛttī1: hanterdhātoḥ jaḥ ityayam ādeśo bhavati hau parata. jahi śatrūn.

Kāśikāvṛttī2: hanterjaḥ 6.4.36 hanterdhātoḥ jaḥ ityayam ādeśo bhavati hau parata. jahi śatrūn

Laghusiddhāntakaumudī1: hau pare.. Sū #563

Laghusiddhāntakaumudī2: hanterjaḥ 563, 6.4.36 hau pare

Bālamanoramā1: hanterjaḥ. `śā hau ityato hau ityanuvṛttimabhipretya śeṣapūraṇena sūtravyācaṣ Sū #262   See More

Bālamanoramā2: hanterjaḥ 262, 6.4.36 hanterjaḥ. "śā hau ityato hau ityanuvṛttimabhipretya    See More

Tattvabodhinī1: ābhīyatayeti. sannipātaparibhāṣayā'pi herluṅ neti vaktuṃ śakyamiti kecit. tanma Sū #230   See More

Tattvabodhinī2: hanterjaḥ 230, 6.4.36 ābhīyatayeti. sannipātaparibhāṣayā'pi herluṅ neti vaktuṃ ś   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions