Kāśikāvṛttī1:
śāso hau parataḥ śā ityayam ādeśo bhavati. anuśādhi. praśādhi. upadhāyāḥ iti niv
See More
śāso hau parataḥ śā ityayam ādeśo bhavati. anuśādhi. praśādhi. upadhāyāḥ iti nivṛttam,
tataḥ śāsaḥ iti sthāneyogā ṣaṣṭhī bhavati. kṅati etadapi nivṛttam. tena yadā vā chandasi
3-4-88 iti pittvaṃ hiśabdasya tadā apyādeśo bhavatyeva. śādhi ityādyudāttam
api chandasi dṛśyate.
Kāśikāvṛttī2:
śā hau 6.4.35 śāso hau parataḥ śā ityayam ādeśo bhavati. anuśādhi. praśādhi. up
See More
śā hau 6.4.35 śāso hau parataḥ śā ityayam ādeśo bhavati. anuśādhi. praśādhi. upadhāyāḥ iti nivṛttam, tataḥ śāsaḥ iti sthāneyogā ṣaṣṭhī bhavati. kṅati etadapi nivṛttam. tena yadā vā chandasi 3.4.88 iti pittvaṃ hiśabdasya tadā apyādeśo bhavatyeva. śādhi ityādyudāttam api chandasi dṛśyate.
Nyāsa2:
śā hau. , 6.4.35 yadyatra "upadhāyāḥ" 6.4.24 iti vatrtate, tato yathā
See More
śā hau. , 6.4.35 yadyatra "upadhāyāḥ" 6.4.24 iti vatrtate, tato yathā pūrvasūtre "śāsaḥ" 6.4.34 ityavayavabhūtā ṣaṣṭhī, tathehāpi syāt? evañcopadhāyā evāyamādeśaḥ, prasajyeta, sarvādeśaśceṣyata iti manasi kṛtvāha--"upadhāyā iti nivṛttam()" iti. taddhi upadhāgarahaṇaṃ kṅidgrahaṇena sambaddham(), iha ca kṅidgrahaṇaṃ nivṛttam(). tasmāt? "upadhāyāḥ" 6.4.24 ityasyāpi nivṛttirbhavati. "kṅiti" ityetadapi nivṛttam()" iti. "anudāttopadeśa" 6.4.37 ityādau sūtre punaḥ kṅidgrahaṇāt(). "tena" ityādinā kṅidgrahaṇe nivṛtte yadiṣṭaṃ sampadyate taddarśayati--yadyatra "kṅiti" 6.4.24 ityetadanuvatrtetatato "vā cchandasi" (3.4.88) iti yasaminpakṣe herapittvaṃ na bhavati tasmin? pakṣe "sārvadhātukamapit()" (1.2.4) iti vacanāt? ṅittvaṃ nāstīti śābhāvo na syāt(). kṅidgrahaṇe tu nivṛtte'pittvapakṣe'pi bhavatyeva. syādetat()--vyavasthitavibhāṣāvijñānācchāsa uttarasya heḥ pittvaṃ na bhaviṣyati, tato nārthaḥ kṅidgrahaṇena nivarttitena? ityata āha--"śādhītyetat()" ityādi. yadi śāsa uttarasya heḥ pakṣe pittvaṃ na syāt(), tadā śādhītyetat? satiśiṣṭatvena pratyayasvareṇāntodāttameva syāt(). ādyudāttamapi cchandasīṣyate. tacca heḥ pittve sati dhātusvareṇa sampadyate, nānyathā. tasmādavaśyaṃ cchandasi yakṣe pittvaṃ vidheyam().
atha "ā hau" ityevaṃ kasmānnoktam(), akore'pi hi "alo'ntyasya" (1.1.52) iti sakārasya vihite savarṇadīrghatvena śādhītyetat? siddhaṃ bhavati? na siddhyati; pūrvasūtreṇopadhāyā ittvaṃ syāt(). na cāyaṃ tasya bādhako yujyate; asati ca sambhave bādhanaṃ bhavati, asti ca sambhavo yadubhayaṃ syāt(), atrāsti sambhavaḥ. tasmādakāre'ntyasaya vihita upadhāyā ittvaṃ syādeva॥
"hanteḥ" iti. spipā nirdeśo yaṅalugnivṛttyarthaḥ--"jaṅghahi"॥
Bālamanoramā1:
śā hau. `śā' iti luptaprathamākam. `śāsa idaṅityataḥ śāsa ityanuvartate. t Sū #317
See More
śā hau. `śā' iti luptaprathamākam. `śāsa idaṅityataḥ śāsa ityanuvartate. tadāha-
- śāsteriti. ittvāpavāradaḥ. nanu śāseḥ śābhāve sati jhalparatvā'bhāvātkataṃ
herdhirityata āha– tasyābhīyatveneti. yadyapi `dhi ce'ti salope śādhīti siddham,
tathāpi salopasyā'siddhatvāt `śāsa i'diti ittvaṃ syāt. tannivṛttaye
śāvidhānamityāhuḥ. laṅyāha–aśāditi. `tipyanaste' riti datve catrvavikalpa iti
bhāvaḥ. aśāsuriti. abhyastatvājjusiti bhāvaḥ. aśāḥ aśāditi. `sipi dhāto'riti
rutvadatvavikalpa iti bhāvaḥ. aśiṣṭam aśiṣṭa. aśāsam aśiṣva aśiṣma. śiṣyāditi.
`śāsa it iti ittve `śāsivasī'ti ṣa iti bhāvaḥ. aśiṣaditi. aṅi ittvamiti bhāvaḥ.
dīdhīṅdhāturīkārāntaḥ. ṅittvādātmanepadī. etadādayaḥ pañceti. idaṃ ca mādhavānurodhena.
tattvaṃ tvagre vakṣyate. jakṣityāditvādabhyastatvājjhasya adādeśaḥ. dīdhyate.
dīdhīṣe dīdhyāthe dīdhīdhve. laṭa iḍādeśe āha–
Bālamanoramā2:
śā hau 317, 6.4.35 śā hau. "śā" iti luptaprathamākam. "śāsa idaṅi
See More
śā hau 317, 6.4.35 śā hau. "śā" iti luptaprathamākam. "śāsa idaṅityataḥ śāsa ityanuvartate. tadāha-- śāsteriti. ittvāpavāradaḥ. nanu śāseḥ śābhāve sati jhalparatvā'bhāvātkataṃ herdhirityata āha-- tasyābhīyatveneti. yadyapi "dhi ce"ti salope śādhīti siddham, tathāpi salopasyā'siddhatvāt "śāsa i"diti ittvaṃ syāt. tannivṛttaye śāvidhānamityāhuḥ. laṅyāha--aśāditi. "tipyanaste" riti datve catrvavikalpa iti bhāvaḥ. aśāsuriti. abhyastatvājjusiti bhāvaḥ. aśāḥ aśāditi. "sipi dhāto"riti rutvadatvavikalpa iti bhāvaḥ. aśiṣṭam aśiṣṭa. aśāsam aśiṣva aśiṣma. śiṣyāditi. "śāsa it iti ittve "śāsivasī"ti ṣa iti bhāvaḥ. aśiṣaditi. aṅi ittvamiti bhāvaḥ. dīdhīṅdhāturīkārāntaḥ. ṅittvādātmanepadī. etadādayaḥ pañceti. idaṃ ca mādhavānurodhena. tattvaṃ tvagre vakṣyate. jakṣityāditvādabhyastatvājjhasya adādeśaḥ. dīdhyate. dīdhīṣe dīdhyāthe dīdhīdhve. laṭa iḍādeśe āha--
Tattvabodhinī1:
śā hau. śādeśa iti. `dhi ce'ti salopena śādhīti rūpe siddhe'pi
salopasyā's Sū #275
See More
śā hau. śādeśa iti. `dhi ce'ti salopena śādhīti rūpe siddhe'pi
salopasyā'siddhatvāt `śāsai'diti itvaṃ syāt; tadvāraṇāya śāvidhānamityāhuḥ.
Tattvabodhinī2:
śā hau 275, 6.4.35 śā hau. śādeśa iti. "dhi ce"ti salopena śādhīti rūp
See More
śā hau 275, 6.4.35 śā hau. śādeśa iti. "dhi ce"ti salopena śādhīti rūpe siddhe'pi salopasyā'siddhatvāt "śāsai"diti itvaṃ syāt; tadvāraṇāya śāvidhānamityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents