Kāśikāvṛttī1: bhañjeśca ciṇi parato vibhāṣā nakāralopo bhavati. abhāji, abhañji. aprāpto 'yaṃ See More
bhañjeśca ciṇi parato vibhāṣā nakāralopo bhavati. abhāji, abhañji. aprāpto 'yaṃ nalopaḥ
pakṣe vidhīyate, tato na iti na anuvartate.
Kāśikāvṛttī2: bhañjeś ca ciṇi 6.4.33 bhañjeśca ciṇi parato vibhāṣā nakāralopo bhavati. abhāji See More
bhañjeś ca ciṇi 6.4.33 bhañjeśca ciṇi parato vibhāṣā nakāralopo bhavati. abhāji, abhañji. aprāpto 'yaṃ nalopaḥ pakṣe vidhīyate, tato na iti na anuvartate.
Nyāsa2: bhañjeśca ciṇi. , 6.4.33 cakāraḥ "vibhāṣā" 6.4.32 ityanukarṣaṇārthaḥ. See More
bhañjeśca ciṇi. , 6.4.33 cakāraḥ "vibhāṣā" 6.4.32 ityanukarṣaṇārthaḥ. "abhāji" iti. pūrvameva vyutpāditam().
"aprāpto'yaṃ nakāralopaḥ" iti. kṅiti nalopavidhānāt(), ciṇaścākṅitvāt(). ataḥ pratiṣedhyābhābānnati nānuvartate. tena vidhirevāyamityabhiprāyaḥ॥
Laghusiddhāntakaumudī1: nalopo vā syāt. abhāji, abhañji.. labhyate.. Sū #761
Laghusiddhāntakaumudī2: bhañjeśca ciṇi 761, 6.4.33 nalopo vā syāt. abhāji, abhañji॥ labhyate॥
Bālamanoramā1: bhañjeśca ciṇi. `śnānnalopaḥ' ityato neti abhājīti. nalopapakṣe upadhāvṛdd Sū #589
Bālamanoramā2: bhañjeśca ciṇi 589, 6.4.33 bhañjeśca ciṇi. "śnānnalopaḥ" ityato neti a See More
bhañjeśca ciṇi 589, 6.4.33 bhañjeśca ciṇi. "śnānnalopaḥ" ityato neti abhājīti. nalopapakṣe upadhāvṛddhiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents