Kāśikāvṛttī1: avoda edha odma praśratha himaśratha ityete nipātyante. avoda iti underavapūrvas See More
avoda edha odma praśratha himaśratha ityete nipātyante. avoda iti underavapūrvasya ghañi
nalopo nipātyate. edha iti indher ghañi nalopo guṇaśca nipātyate. na dhātulopa
ārdhadhātuke 1-1-4 iti hi pratiṣedhaḥ syāt. odma iti underauṇādike manpratyaye
nalopo guṇaśca nipātyate. praśratha iti prapūrvasya śrantherghañi nalopo vṛddhyabhavaśca
nipātyate. himaśratha iti himapūrvasya śrantheḥ ghañyeva nipātanam.
Kāśikāvṛttī2: avodaedodmapraśrathahimaśrathāḥ 6.4.29 avoda edha odma praśratha himaśratha ity See More
avodaedodmapraśrathahimaśrathāḥ 6.4.29 avoda edha odma praśratha himaśratha ityete nipātyante. avoda iti underavapūrvasya ghañi nalopo nipātyate. edha iti indher ghañi nalopo guṇaśca nipātyate. na dhātulopa ārdhadhātuke 1.1.4 iti hi pratiṣedhaḥ syāt. odma iti underauṇādike manpratyaye nalopo guṇaśca nipātyate. praśratha iti prapūrvasya śrantherghañi nalopo vṛddhyabhavaśca nipātyate. himaśratha iti himapūrvasya śrantheḥ ghañyeva nipātanam.
Nyāsa2: avodaidhodmaparaśrathahimaśrathāḥ. , 6.4.29 "avodaḥ" iti. upasargeṇa s See More
avodaidhodmaparaśrathahimaśrathāḥ. , 6.4.29 "avodaḥ" iti. upasargeṇa saha "ādguṇaḥ" 6.1.84. "na dhātulopaḥ" 1.1.4 ityādinā pratiṣedho na bhavati; aniglakṣaṇatvādguṇasya.
"guṇaśca nipātyate" iti. nanu ca "pugantaladhūpadhasya" 7.3.86 ityevaṃ guṇaḥ siddhaḥ. tat? kimarthaṃ nipātyate? ityāha--"na dhātulopaḥ" ityādi.
"auṇādike manpratyayaḥ" iti. "arttisatusuhusṛdhṛkṣikṣubhāyāvāpadayakṣinaubyo man()" (da.u.7.26) [arttistusuhusṛdhṛkṣikṣubhāyāpadiyakṣinībhyo man()--da.u.] ityarttyādibhyo vidhīyamāno bahulavacanādunderapi bhavati. "śranteḥ" iti. "śrantha mocanapratiharṣaṇayoḥ" (dhā.pa.1510) ityasya॥
Tattvabodhinī1: avodai. avoda iti. undī kledane'vapūrvaḥ. ghañi nalopo nipātyate. edha iti.
ind Sū #1517 See More
avodai. avoda iti. undī kledane'vapūrvaḥ. ghañi nalopo nipātyate. edha iti.
indherghañi nalopo guṇaśca nipātyate. `na dhātulope' iti niṣedhādaprāpte guṇasya
nipātanamiti jñeyam. odma iti. underauṇādike manpratyayo nalopo guṇaścā'trāpi
nipātyate. śrantheriti. prapūrvasya himapūrvasya ca ghañi nipātyate iti bodhyam.
Tattvabodhinī2: avodaidhaudmapraśrathahimaśrathāḥ 1517, 6.4.29 avodai. avoda iti. undī kledane'v See More
avodaidhaudmapraśrathahimaśrathāḥ 1517, 6.4.29 avodai. avoda iti. undī kledane'vapūrvaḥ. ghañi nalopo nipātyate. edha iti. indherghañi nalopo guṇaśca nipātyate. "na dhātulope" iti niṣedhādaprāpte guṇasya nipātanamiti jñeyam. odma iti. underauṇādike manpratyayo nalopo guṇaścā'trāpi nipātyate. śrantheriti. prapūrvasya himapūrvasya ca ghañi nipātyate iti bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents