Kāśikāvṛttī1: rephāduttarayoḥ chvorlopo bhavati kvau parato jhalādau kṅiti ca parataḥ. murcchā See More
rephāduttarayoḥ chvorlopo bhavati kvau parato jhalādau kṅiti ca parataḥ. murcchā mūḥ,
murau, muraḥ. mūrtaḥ. mūrtavān. mūrtiḥ. na dhyākhyāpṛ\u0304mūrchimadām 8-2-57
iti niṣṭhānatvābhāvaḥ. hurcchā hūḥ, hurau, huraḥ. hūrṇaḥ. hūrṇavān. hūrtiḥ.
rāllope sutukkasya chasya abhāvāt kevalo gṛhyate. vakārasya turvī tūḥ, turau, turaḥ.
tūrṇaḥ. tūrṇavān. tūrtiḥ. dhurvī dhūḥ, dhurau, dhuraḥ. dhūrṇaḥ. dhūrṇavān. dhūrtiḥ.
Kāśikāvṛttī2: rāl lopaḥ 6.4.21 rephāduttarayoḥ chvorlopo bhavati kvau parato jhalādau kṅiti c See More
rāl lopaḥ 6.4.21 rephāduttarayoḥ chvorlopo bhavati kvau parato jhalādau kṅiti ca parataḥ. murcchā mūḥ, murau, muraḥ. mūrtaḥ. mūrtavān. mūrtiḥ. na dhyākhyāpṝmūrchimadām 8.2.57 iti niṣṭhānatvābhāvaḥ. hurcchā hūḥ, hurau, huraḥ. hūrṇaḥ. hūrṇavān. hūrtiḥ. rāllope sutukkasya chasya abhāvāt kevalo gṛhyate. vakārasya turvī tūḥ, turau, turaḥ. tūrṇaḥ. tūrṇavān. tūrtiḥ. dhurvī dhūḥ, dhurau, dhuraḥ. dhūrṇaḥ. dhūrṇavān. dhūrtiḥ.
Nyāsa2: rāllopaḥ. , 6.4.21 "mūrchā" iti. "murchā mohasamucchrāyayoḥ" See More
rāllopaḥ. , 6.4.21 "mūrchā" iti. "murchā mohasamucchrāyayoḥ" (dhā.pā.212). "hūrchā" iti. "hurchā kauṭilye" (dhā.pā.211) kathaṃ punaratra cchakāralopo bhavati, yāvatā nātra sūtre chakāra upāttaḥ; yo'pi prakṛtaḥ so'pi satukkaḥ, nātra tugasti, na hi rephasya cche kvacit? tugvihitaḥ? ityāha--"rāllope satukkasya" ityādi. uttaratrānuvṛttiryathā syāditi pūrvasūtre cchakārasya svaritatvaṃ pratijñātam(), na ca raḥ paraḥ satukkaḥ sambhavati. tatra samāthryāt? tugrahita evānuvatrtate. atha vā--pūrvasūtre dvicchakānirdeśaḥ; tatraikaḥ satukkaḥ, parastugrahitaḥ. sambhavati cāgamaśāsanasyānityatvāddhā tugrahitaśchakāraḥ. evañca kṛtvā yaduktam()--naṅo ṅittvaṃ guṇapratiṣedhārthamiti, tadupapannaṃ bhavati. tadevaṃ yadyapi pūrvasūtre chakārau prakṛtau, tathāpi repāt? paraḥ satukko na sambhavati. kevalo yastugrahitaḥ sa evānuvatrtate. "tūḥ, dhūḥ" iti. "turvī thurvī durvī dhurvī hiṃsārthāḥ" (dhā.pā.570-573)॥
Laghusiddhāntakaumudī1: rephācchvorlopaḥ kvau jhalādau kṅiti. dhūḥ. vidyut. ūrka. pūḥ.
dṛśigrahaṇasyāpa Sū #845 See More
rephācchvorlopaḥ kvau jhalādau kṅiti. dhūḥ. vidyut. ūrka. pūḥ.
dṛśigrahaṇasyāpakarṣājjavaterdīrghaḥ. jūḥ. grāvastut.
(kvibvacipracchyāyatastukaṭaprujuśrīṇāṃ dīrgho'samprasāraṇaṃ ca). vaktīti vāk..
Laghusiddhāntakaumudī2: rāllopaḥ 845, 6.4.21 rephācchvorlopaḥ kvau jhalādau kṅiti. dhūḥ. vidyut. ūrka. p See More
rāllopaḥ 845, 6.4.21 rephācchvorlopaḥ kvau jhalādau kṅiti. dhūḥ. vidyut. ūrka. pūḥ. dṛśigrahaṇasyāpakarṣājjavaterdīrghaḥ. jūḥ. grāvastut. (kvibvacipracchyāyatastukaṭaprujuśrīṇāṃ dīrgho'samprasāraṇaṃ ca). vaktīti vāk॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents