Kāśikāvṛttī1: jvara tvara srivi ava mava ityeteṣām aṅgānāṃ vakārasya upadhāyāśca sthāne ūṭḥ
it See More
jvara tvara srivi ava mava ityeteṣām aṅgānāṃ vakārasya upadhāyāśca sthāne ūṭḥ
ityayam ādeśo bhavati kvau parato 'nunāsike jhalādau ca kṅiti. jūḥ, jūrau, jūraḥ.
jūrtiḥ. tvara tūḥ, tūrau, tūraḥ. tūrtiḥ. srivisrūḥ, sruvau, sruvaḥ. srūtaḥ.
srūtavān. srūtiḥ. ava ūḥ, uvau, uvaḥ. ūtiḥ. mava mūḥ, muvau, muvaḥ. mūtaḥ. mūtavān.
mūtiḥ. jvaratvaropadhā vakārāt parā, srivyavamavāṃ pūrvā.
Kāśikāvṛttī2: jvaratvarasrivyavimavām upadhāyāś ca 6.4.20 jvara tvara srivi ava mava ityeteṣā See More
jvaratvarasrivyavimavām upadhāyāś ca 6.4.20 jvara tvara srivi ava mava ityeteṣām aṅgānāṃ vakārasya upadhāyāśca sthāne ūth ityayam ādeśo bhavati kvau parato 'nunāsike jhalādau ca kṅiti. jūḥ, jūrau, jūraḥ. jūrtiḥ. tvara tūḥ, tūrau, tūraḥ. tūrtiḥ. srivisrūḥ, sruvau, sruvaḥ. srūtaḥ. srūtavān. srūtiḥ. ava ūḥ, uvau, uvaḥ. ūtiḥ. mava mūḥ, muvau, muvaḥ. mūtaḥ. mūtavān. mūtiḥ. jvaratvaropadhā vakārāt parā, srivyavamavāṃ pūrvā.
Nyāsa2: jvaratvarariuāvyavimavāmupadhāyāśca. , 6.4.20 riuāvyavimavāṃ vakārasaya pūrṇeṇai See More
jvaratvarariuāvyavimavāmupadhāyāśca. , 6.4.20 riuāvyavimavāṃ vakārasaya pūrṇeṇaiva siddham(). upadhāyāstu na sidhyatīti tadarthameṣāṃ grahaṇam(). jvaratvarayostu vakārasyāpi pūrveṇa na sidhyati; anayorakārarephābhyāṃ jhalādeḥ kvipaśca vyavadhānāt(). tasmāt? tayorvakārārthamupadhārthañca grahaṇam(). "jūḥ, jurau, juraḥ" iti. "jvara roge" (dhā.pā.776) vakārasyopadhāyāścoṭhi kṛte "samprasāraṇācca" 6.1.104 iti pūrvarūpatvam(). "jarttiḥ" iti. ktin(). "tūḥ" iti. "ñi tvarā sambhrame" (dhā.pā.775) "tūrṇaḥ"["tūrttiḥ--kāśikā-"tūrṇaḥ" iti nāsti] iti. "radābyāṃ niṣṭhāto naḥ" 8.2.42 iti natvam(). "srūḥ iti. "riuāvugatiśoṣaṇayoḥ" (dhā.pā.1109). savaraṇadīrghaḥ. "ruāuvau, ruāuvaḥ" iti. "aci śnudhātu" 6.4.77 ityādinovaṅa. "ūḥ" iti. "ava rakṣaṇe" [rakṣaṇa kāntiprītitṛpatyavagamapraveśaśravaṇasvaṇasvamyarthayācanakriyecchādīptyavāpatyāliṅganahiṃsādānabhāgavṛddhiṣu--dhā.pā] (dhā.pā.600). "mūḥ" iti. "mava bandhane" (dhā.pā.599).
iha jvarādisambandhinyā upadāyā ūṅ()vidhīyate, upadhā cālo'ntyātpūrvo varṇaḥ, antyatvañcāpekṣitam(); tatra yathā--śreyān, śreyāṃsāvityatra sakārāt? pūrve ye varṇāsteṣāmantyo yo nakārastasmāt? pūrvo varṇa upadā, tathā jvarādīnāmapi yo pūrvau varṇau tayoryo'ntyo varṇastasmāt? pūrva upadhā, sā ca jvarādīnāṃ sambandhinī; tadavayavatvāt(), tataśca tasyā apyupadāyā ūṭhā bhavitavyamiti kasyācit? bhrāntiḥ syāt(). atastāṃ nirākartuṃ yasyā upadāyā ūṭhā bhavitavyaṃ tāṃ darśayitumāha--"jvaratvarayorupadhā vakārātparā" ityādi. yasyā upadhāyā ūṭhā bhavitavyam(), sohopadhāśabdena vivakṣitā. kiṃ punaḥ kāraṇasyā vṛttikāropadarśitāyā upadhāyā ūṅbhavati, nānyasyāḥ? kvajhalbhyāṃ kṅitā copadhāviseṣaṇāt(). atra kvippratyayena jhalādinā kṅitā copadhā viśiṣyate--jvarādīnāṃ yopadhā kvau jhalādau ca paratastasyā upadhāyā ūṅbhavatīti. atra "yena nāvyavadhānaṃ tena vyavahite'pi" (vyā.pa.46) ityādinā yatraikena varṇena vyavadhānaṃ vṛttikāreṇoktāyā upadāyāḥ sambhavati, tasyā evoṅbhavati,
Laghusiddhāntakaumudī1: eṣāmupadhāvakārayorūṭh anunāsike kvau jhalādau kṅiti.. ataḥ kvip. jūḥ. tūḥ.
srū Sū #868 See More
eṣāmupadhāvakārayorūṭh anunāsike kvau jhalādau kṅiti.. ataḥ kvip. jūḥ. tūḥ.
srūḥ. ūḥ. mūḥ..
Laghusiddhāntakaumudī2: jvaratvarasrivyavimavāmupadhāyāśca 868, 6.4.20 eṣāmupadhāvakārayorūṭh anunāsike See More
jvaratvarasrivyavimavāmupadhāyāśca 868, 6.4.20 eṣāmupadhāvakārayorūṭh anunāsike kvau jhalādau kṅiti॥ ataḥ kvip. jūḥ. tūḥ. srūḥ. ūḥ. mūḥ॥
Tattvabodhinī1: jvara roge. ñitvarā saṃbhrame. atra vṛttau `jhalādau kṅitī'tyuktaṃ tatra
k Sū #413 See More
jvara roge. ñitvarā saṃbhrame. atra vṛttau `jhalādau kṅitī'tyuktaṃ tatra
kṅitītyetadrabhayasakṛtamevetyāha– kṅitīti nānuvartata iti. avatestunīti.
`jvaratvare'tyupadhāvakārayorūṭhi guṇe ca kṛte manpratyayasya ṭilope comiti
sidhyatītyarthaḥ. jvarāderudāharaṇaṃ kvipi jūḥ. jurau. juraḥ. jhalādau tu– jūrtiḥ.
jūrṇaḥ. jūrṇavān. tvara– tūḥ. turau. turaḥ. tūrtiḥ. tūrṇaḥ. tūrṇavān. riuāvi-
srūḥ. ruāuvau. ruāuvaḥ. ruāūtiḥ. avi– ūḥ. uvau. uvaḥ.ūtiḥ. mava– mūḥ. muvau. mūtaḥ.
mūtiḥ. māmoṣītyādi. īṭpakṣe māmavīṣi. māmavīmi. māmavītu. amāmavīt. amāmavīriti
bodhyam. rāllopaḥ. `cchvoḥ śū'ḍittaścchvorityanuvartate. kvāvudāharaṇaṃ–tūḥ.
turau turaḥ. dhurvī– dhūḥ. dhurau. dhuraḥ. mucrchā–mūḥ. murau. muraḥ.
Tattvabodhinī2: jvaratvarariuāvyavimavāmupadhāyāśca 413, 6.4.20 jvara roge. ñitvarā saṃbhrame. a See More
jvaratvarariuāvyavimavāmupadhāyāśca 413, 6.4.20 jvara roge. ñitvarā saṃbhrame. atra vṛttau "jhalādau kṅitī"tyuktaṃ tatra kṅitītyetadrabhayasakṛtamevetyāha-- kṅitīti nānuvartata iti. avatestunīti. "jvaratvare"tyupadhāvakārayorūṭhi guṇe ca kṛte manpratyayasya ṭilope comiti sidhyatītyarthaḥ. jvarāderudāharaṇaṃ kvipi jūḥ. jurau. juraḥ. jhalādau tu-- jūrtiḥ. jūrṇaḥ. jūrṇavān. tvara-- tūḥ. turau. turaḥ. tūrtiḥ. tūrṇaḥ. tūrṇavān. riuāvi- srūḥ. ruāuvau. ruāuvaḥ. ruāūtiḥ. avi-- ūḥ. uvau. uvaḥ.ūtiḥ. mava-- mūḥ. muvau. mūtaḥ. mūtiḥ. māmoṣītyādi. īṭpakṣe māmavīṣi. māmavīmi. māmavītu. amāmavīt. amāmavīriti bodhyam. rāllopaḥ. "cchvoḥ śū"ḍittaścchvorityanuvartate. kvāvudāharaṇaṃ--tūḥ. turau turaḥ. dhurvī-- dhūḥ. dhurau. dhuraḥ. mucrchā--mūḥ. murau. muraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents