Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ज्वरत्वरश्रिव्यविमवामुपधायाश्च jvaratvaraśrivyavimavāmupadhāyāśca
Individual Word Components: jvaratvarasrivyavimavām upadhāyāḥ ca
Sūtra with anuvṛtti words: jvaratvarasrivyavimavām upadhāyāḥ ca aṅgasya (6.4.1), kvijhaloḥ (6.4.15), kṅiti (6.4.15), chvoḥ (6.4.19), ūṭ (6.4.19), anunāsike (6.4.19)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.1 (1aṅgasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In ((jvar)), ((tvar)) ((śriv)), ((av)), and ((mav)), before the abovementioned affixes (((kvi)), a Nasal or a jhalâdi '((kit))' or ((ṅit))) there is the single substitution of ((ūṭ)) for the ((v)) and the vowel preceding the final consonant. Source: Aṣṭādhyāyī 2.0

[The substitute element ūṬH replaces phoneme /v/ 19 of the pre-affixal 1 verbal stems] jvár- `be feverish' (I 813), tvár- `hasten' (I 812). srív- `become dry' (IV 3), áv- `protect, aid' (I 631) and máv- `move, go' (I 630) as well as (ca) of the penultimate phoneme (upa-dhā-y-āḥ) [before 1.1.66 affixes 3.1.1 Kvī and those beginning with non-nasal consonants with marker K or Ṅ as IT or with nasal consonants 19]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.15, 6.4.19


Commentaries:

Kāśikāvṛttī1: jvara tvara srivi ava mava ityeteṣām aṅgānāṃ vakārasya upadhāyāśca sthāne ūṭit   See More

Kāśikāvṛttī2: jvaratvarasrivyavimavām upadhāyāś ca 6.4.20 jvara tvara srivi ava mava ityeteṣā   See More

Nyāsa2: jvaratvarariuāvyavimavāmupadhāyāśca. , 6.4.20 riuāvyavimavāṃ vakārasaya rṇeṇai   See More

Laghusiddhāntakaumudī1: eṣāmupadhāvakārayorūṭh anunāsike kvau jhalādau kṅiti.. ataḥ kvip. jūḥ. ḥ. s Sū #868   See More

Laghusiddhāntakaumudī2: jvaratvarasrivyavimavāmupadhāyāśca 868, 6.4.20 eṣāmupadhāvakārayorūṭh anunāsike    See More

Tattvabodhinī1: jvara roge. ñitvarā saṃbhrame. atra vṛttau `jhalādau kṅitī'tyuktaṃ tatra k Sū #413   See More

Tattvabodhinī2: jvaratvarariuāvyavimavāmupadhāyāśca 413, 6.4.20 jvara roge. ñitvarā saṃbhrame. a   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions