Kāśikāvṛttī1: krama upadhāyā vibhāṣā dirgho bhavati ktvā pratyaye jhalādau parataḥ. krantvā,
k See More
krama upadhāyā vibhāṣā dirgho bhavati ktvā pratyaye jhalādau parataḥ. krantvā,
krāntvā. jhali ityeva, kramitvā. prakramya, upakramya iti bahiraṅgo 'pi
lyabādeśo 'ntaraṅgānapi vidhīn bādhate iti pūrvam eva dīrghatvaṃ na pravartate.
Kāśikāvṛttī2: kramaś ca ktvi 6.4.18 krama upadhāyā vibhāṣā dirgho bhavati ktvā pratyaye jhalā See More
kramaś ca ktvi 6.4.18 krama upadhāyā vibhāṣā dirgho bhavati ktvā pratyaye jhalādau parataḥ. krantvā, krāntvā. jhali ityeva, kramitvā. prakramya, upakramya iti bahiraṅgo 'pi lyabādeśo 'ntaraṅgānapi vidhīn bādhate iti pūrvam eva dīrghatvaṃ na pravartate.
Nyāsa2: kramaśca ktvi. , 6.4.18 "anunāsikasya kvijhaloḥ" 6.4.15 ityādinā nitye See More
kramaśca ktvi. , 6.4.18 "anunāsikasya kvijhaloḥ" 6.4.15 ityādinā nitye prāpte vikalpārtha vacanam(). "upadhāyāḥ" iti. kuta etat()? "acaśca" 1.2.28 ityasyopasthānādupadhāyā eva kramo'ctvāt().
"kramitvā" iti. "udito vā" 7.2.56 iti pakṣa iḍāgamaḥ. "prakramya" iti. "samāse'nañpūrvektvo lyap()" 7.1.37. nanu dīrghatvaṃ katvāpratyayamapekṣata ityantaraṅgam(). lyabādeśastvanekapadāśrayatvāt? samāsamapekṣamāṇo bahiraṅgo bhavati. tatrāntaraṅgatvāllayabadeśāt? prāgeva jhalādau dīrghatvaṃ kasmānna bhavati? ityāha--"bahiraṅgo'pi" ityādi. "ado jagdhirlyapti kiti" (2.4.36) ityatra jñāpitametat()--"bahiraṅgo lyabādeśo'ntaraṅgān? vidhīn? bādhate" iti॥
Tattvabodhinī1: jhalādāvitīti. `jāntanaśā'miti sūtre vaktavyamityarthaḥ. Sū #1597
Tattvabodhinī2: kramaśca ktvi 1597, 6.4.18 jhalādāvitīti. "jāntanaśā"miti sūtre vaktav See More
kramaśca ktvi 1597, 6.4.18 jhalādāvitīti. "jāntanaśā"miti sūtre vaktavyamityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents