Kāśikāvṛttī1: aukṣam iti anapatye 'ṇi ṭilopo nipātyate aukṣaṃ padam. anaptye iti kim? ukṣṇo
'p See More
aukṣam iti anapatye 'ṇi ṭilopo nipātyate aukṣaṃ padam. anaptye iti kim? ukṣṇo
'patyam aukṣṇaḥ. ṣapūrvahandhṛtarājñām aṇi 6-4-165 ityalopaḥ.
Kāśikāvṛttī2: aukṣam anapatye 6.4.173 aukṣam iti anapatye 'ṇi ṭilopo nipātyate aukṣaṃ padam. See More
aukṣam anapatye 6.4.173 aukṣam iti anapatye 'ṇi ṭilopo nipātyate aukṣaṃ padam. anaptye iti kim? ukṣṇo 'patyam aukṣṇaḥ. ṣapūrvahandhṛtarājñām aṇi 6.4.165 ityalopaḥ.
Nyāsa2: aukṣamanapatye. , 6.4.173 "aukṣaṃ padam()" iti. "tasyedam()" See More
aukṣamanapatye. , 6.4.173 "aukṣaṃ padam()" iti. "tasyedam()" 4.3.120 ityaṇ()॥
Bālamanoramā1: aukṣam. śeṣapūraṇena sūtraṃ vyācaṣṭe-aṇi ṭilopo nipātya iti. `an'; iti
prak Sū #1143 See More
aukṣam. śeṣapūraṇena sūtraṃ vyācaṣṭe-aṇi ṭilopo nipātya iti. `an' iti
prakṛtibhāvāpavāda iti bhāvaḥ. aukṣamiti. ṭilope rūpam. aukṣṇa iti. apatye'ṇi
ṭilopā'bhāve'llopa iti bhāvaḥ.
Bālamanoramā2: aukṣamanapatye 1143, 6.4.173 aukṣam. śeṣapūraṇena sūtraṃ vyācaṣṭe-aṇi ṭilopo nip See More
aukṣamanapatye 1143, 6.4.173 aukṣam. śeṣapūraṇena sūtraṃ vyācaṣṭe-aṇi ṭilopo nipātya iti. "an" iti prakṛtibhāvāpavāda iti bhāvaḥ. aukṣamiti. ṭilope rūpam. aukṣṇa iti. apatye'ṇi ṭilopā'bhāve'llopa iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents