Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ब्राह्मोअजातौ brāhmoajātau
Individual Word Components: brāhmaḥ ajātau
Sūtra with anuvṛtti words: brāhmaḥ ajātau aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), aṇi (6.4.164)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

((brāhma)) is irregularly formed from ((brahman)), when not meaning 'a kind or jâti.' Source: Aṣṭādhyāyī 2.0

The expression brāh-m-á `proper to a brahmin' is introduced [with 0̸ replacement of BHA 179 final 1.1.72 °-an- 167 of the nominal stem 4.1.1] bráh-man- [before 1.1.66 the affix 3.1.1 áṆ 164] except when denoting genus (á-jā-t-au). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.164, 6.4.170

Mahābhāṣya: With kind permission: Dr. George Cardona

1/24:atha kim idam brāhmasya ajātau anaḥ lopārtham vacanam āhosvit niyamārtham |
2/24:katha ca lopātham syāt katham va niyamārtham |
3/24:yadi tāvat apatye iti vartate tataḥ niyamārtham |
4/24:atha nivṛttam tataḥ lopārtham |
5/24:ataḥ uttaram paṭhati brāhmasya ajātau lopārtham vacanam |*
See More


Kielhorn/Abhyankar (III,233.14-234.3) Rohatak (IV,805)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: yogavibhāgo 'tra kriyate. brāhmaḥ ityetadapatyādhikāre 'pi sāmarthyādapatyādanya   See More

Kāśikāvṛttī2: brāhmo 'jātau 6.4.171 yogavibhāgo 'tra kriyate. brāhmaḥ ityetadapatyādhikāre 'p   See More

Nyāsa2: brāāhṛo'jātau. , 6.4.171 yadyetadekameva sūtraṃ syāt tato nimamārtha vā smāt()?    See More

Bālamanoramā1: brāāhṛo jātau. brāhṛnśabdādapatye aṇi `na mapūrvo'patye' iti prakṛtibhāvan Sū #1142   See More

Bālamanoramā2: brāāhṛo[']jātau 1142, 6.4.171 brāāhṛo jātau. brāhṛnśabdādapatye aṇi "na map   See More

Tattvabodhinī1: brāāhṛo jātau. yogavibhāgo'treti. ekayogatve tvārambhasāmathryādanapatye tau Sū #950   See More

Tattvabodhinī2: brāāhṛo[']jātau 950, 6.4.171 brāāhṛo jātau. yogavibhāgo'treti. ekayogatve tvāram   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions