Kāśikāvṛttī1: yogavibhāgo 'tra kriyate. brāhmaḥ ityetadapatyādhikāre 'pi
sāmarthyādapatyādanya See More
yogavibhāgo 'tra kriyate. brāhmaḥ ityetadapatyādhikāre 'pi
sāmarthyādapatyādanyatrāṇi ṭilopārthaṃ nipātyate. brāhmo garbhaḥ.
brāhmamastram. brāhmaṃ haviḥ. tataḥ ajātau. apatye ityeva. apatye ātāvaṇi
brahmaṇaṣ ṭilopo na bhavati. brahmaṇo 'patyaṃ brāhmaṇaḥ. apatye ityeva, brāhmī
oṣadhiḥ.
Kāśikāvṛttī2: brāhmo 'jātau 6.4.171 yogavibhāgo 'tra kriyate. brāhmaḥ ityetadapatyādhikāre 'p See More
brāhmo 'jātau 6.4.171 yogavibhāgo 'tra kriyate. brāhmaḥ ityetadapatyādhikāre 'pi sāmarthyādapatyādanyatrāṇi ṭilopārthaṃ nipātyate. brāhmo garbhaḥ. brāhmamastram. brāhmaṃ haviḥ. tataḥ ajātau. apatye ityeva. apatye ātāvaṇi brahmaṇaṣ ṭilopo na bhavati. brahmaṇo 'patyaṃ brāhmaṇaḥ. apatye ityeva, brāhmī oṣadhiḥ.
Nyāsa2: brāāhṛo'jātau. , 6.4.171 yadyetadekameva sūtraṃ syāt tato nimamārtha vā smāt()? See More
brāāhṛo'jātau. , 6.4.171 yadyetadekameva sūtraṃ syāt tato nimamārtha vā smāt()? vidhyarthaṃ vā? yadyapatya iti vatrtate, tato'nantara sūtreṇaiva prakṛtibhāve pratiṣiddhe "nastaddhite" 6.4.144 iti ṭilopaḥ siddhyatyeva, siddhe satyetanniyamārtha bhaviṣyati--"ajātāvevāpatyārthe yathā syāt()" iti. tathā ca "tasyedam()" 4.3.120 ityaṇi vihite brāāhṛo garbhaḥ, brāāhṛmastram(), brāāhṛṃ haviḥ, brāāhṛī oṣadhiriti na siddhyati; apatyāṇo'bhāvāt(). athāpatya iti nivṛttam(), tato vidhyarthameva bhaviṣyati. apatye hi pūrvasūtreṇa prakṛtibāvaḥ pratiṣiddhaḥ, tataśca "an()" 6.4.167 iti iti prakṛtibhāve prāpte'jāto brāāhṛ ityetaṭṭilopārthaṃ nipātyate. evañca vidhyarthe'smin? siddham---brāāhṛo garbhaḥ, brāāhṛṇastram(), brāāhṛṃ haviriti; brāhṛṇa iyaṃ brāāhṛī oṣadirityetattu na siddhyet; "ajātau" iti pratiṣedhāt(). apatye jātau ca "na mapūrvo'patye'varmaṇaḥ" 6.4.17) iti prakṛtibhāve pratiṣiddhe sati "nastaddhite"6.4.144 iti bhavati ṭilopaḥ--brāāhṛo nārada iti, tathehāpi syāt()--brāhṛṇo'patyamiti brāāhṛṇa iti. evamekayoge doṣaprasaṅgamabhivīkṣya tat? parijihīrṣurāha--"ya#ogavibhāgho'tra kriyate" iti. yogavibhāge sati yadi "apatye" ityanuvṛtterapatya eva ṭilopo nipātyate, pūrvavat? siddhe sati niyamārthameva nipātanaṃ syāt(), tataśca sa doṣastadavastha eva syāt(), yaḥ prāṅaniyamapakṣe uktaḥ. tathā ca yogavibhāgakaraṇamanarthakaṃ syāt(). tasmādapatyādhikāro'pi yogavibhāgakaraṇasāmathryādapatyādanyatara "brāāhmaḥ" ityetannipātyate. evamanapatye'pi "brāāhmaḥ" iti nipātanāt? "brāāhṛo garbhaḥ, brāāhṛstram(), brāāhṛ havirityetat? siddhyati. tataḥ "ajātau" ityayaṃ dvitīyo yogaḥ. "na mapūrvo'patye'varmaṇaḥ" 6.4.170 iti prakṛtibhāve pratiṣiddhe yaḥ "nastaddhite" 6.4.144 iti ṭilopaḥ, sa mā bhūdityevamartho'patya ityeveti. etenāsmindvitīye yoge "apatye" ityanuvartata ityācaṣṭe. "ajātau" iti ca prasajyapratiṣedho'yam(). tatra jāterapatyārthena sambandhaḥ, nañsatu bhavatinā. tamevārthaṃ vṛttau darśayannāha--"apatye jātāvaṇi brāāhṛṇa iti lopo na bhavati" iti. jātiviśiṣṭe.patye vivakṣite'ṇi parato brāāhṛṇa ityatra ṭilopo na bhavatītyarthaḥ.
apatya ityeva--"brāhṛo oṣadhiḥ" iti. pratyudāhaṇavyājena yogavibhāge jātimātravivakṣyāṃ brāāhṛī oṣadhirityetadapi siddhaṃ bhavatīti darśayati॥
Bālamanoramā1: brāāhṛo jātau. brāhṛnśabdādapatye aṇi `na mapūrvo'patye' iti
prakṛtibhāvan Sū #1142 See More
brāāhṛo jātau. brāhṛnśabdādapatye aṇi `na mapūrvo'patye' iti
prakṛtibhāvaniṣedho jātāvevetyarthaḥ phalati. tathā sati brāhṛṇo.ñapatyaṃ brāāhṛṇaiti
jātiviśeṣe na sidhyet,`na mapūrvaḥ' iti prakṛtibhāvaniṣedhe sati `nastaddhite' iti
ṭilopasya durvāratvāt. kiṃca brāhṛā devatā asya brāāhṛṃ haviriti na sidhyet, `na
mapūrvaṃ' iti prakṛtibhāvaniṣedhasya jātāveveti niyamitatvena aniti
prakṛtibhāvāṭṭilopā'saṃbhavāt. ata āha–yogavibhāga iti. `brāāhṛ' ityekaṃ sūtram.
tatra `inaṇyanapatye' ityato'napatye'ṇītyanuvartate. tadāha–brāāhṛ iti nipātyate
anapatye.ñaṇīti. tathāca brāhṛnśabdādanapatye'ṇi aniti prakṛtibāvanivṛtteṣṭilopaḥ
phalita iti matvodāharati–brāāhṛṃ haviriti. brāhṛā devatā asyeti vigrahaḥ. `sāsya
devate'tyaṇ. tato jātāviti. tato=`brāāhṛ' iti sūtrātpṛthageva, jātāviti sūtraṃ
kartavyamityarthaḥ. iha `na mapūrvo'patye'varmaṇaḥ' iti sūtrādapatye iti,
`prakṛtyaikā'jityataḥ prakṛtyeti cānuvartate. tadāha–apatye jātāviti. brāāhṛṇa
iti. brāhṛṇaḥ sakāśātsajātīyāyāṃ bhāryāyāmutpanna ityarthaḥ. yogavibhāgastvayaṃ
bhāṣye spaṣṭaḥ.
Bālamanoramā2: brāāhṛo[']jātau 1142, 6.4.171 brāāhṛo jātau. brāhṛnśabdādapatye aṇi "na map See More
brāāhṛo[']jātau 1142, 6.4.171 brāāhṛo jātau. brāhṛnśabdādapatye aṇi "na mapūrvo'patye" iti prakṛtibhāvaniṣedho jātāvevetyarthaḥ phalati. tathā sati brāhṛṇo.ñapatyaṃ brāāhṛṇaiti jātiviśeṣe na sidhyet,"na mapūrvaḥ" iti prakṛtibhāvaniṣedhe sati "nastaddhite" iti ṭilopasya durvāratvāt. kiṃca brāhṛā devatā asya brāāhṛṃ haviriti na sidhyet, "na mapūrvaṃ" iti prakṛtibhāvaniṣedhasya jātāveveti niyamitatvena aniti prakṛtibhāvāṭṭilopā'saṃbhavāt. ata āha--yogavibhāga iti. "brāāhṛ" ityekaṃ sūtram. tatra "inaṇyanapatye" ityato'napatye'ṇītyanuvartate. tadāha--brāāhṛ iti nipātyate anapatye.ñaṇīti. tathāca brāhṛnśabdādanapatye'ṇi aniti prakṛtibāvanivṛtteṣṭilopaḥ phalita iti matvodāharati--brāāhṛṃ haviriti. brāhṛā devatā asyeti vigrahaḥ. "sāsya devate"tyaṇ. tato jātāviti. tato="brāāhṛ" iti sūtrātpṛthageva, jātāviti sūtraṃ kartavyamityarthaḥ. iha "na mapūrvo'patye'varmaṇaḥ" iti sūtrādapatye iti, "prakṛtyaikā"jityataḥ prakṛtyeti cānuvartate. tadāha--apatye jātāviti. brāāhṛṇa iti. brāhṛṇaḥ sakāśātsajātīyāyāṃ bhāryāyāmutpanna ityarthaḥ. yogavibhāgastvayaṃ bhāṣye spaṣṭaḥ.
Tattvabodhinī1: brāāhṛo jātau. yogavibhāgo'treti. ekayogatve tvārambhasāmathryādanapatye jātau
Sū #950 See More
brāāhṛo jātau. yogavibhāgo'treti. ekayogatve tvārambhasāmathryādanapatye jātau
`brāāhṛī'tyātrā'prāptaṭilopasiddhāvapi `brāāhṛṇa'iti na siddh?yet. `an'iti
prakṛtibhāvasya `na mapūrvo'patye'iti niṣedhāṭṭilopasya durvāratvāt. kiṃca ajātau
brāāhṛmityādi na siddhyet, `an' iti prakṛtibhāvasya durvāratvāditi bhāvaḥ#ḥ.
brāāhṛ iti. iha `apatye'iti na saṃbadhyate, anyathā nipātanamidaṃ vyarthaṃ syāt, `na
mapūrve'ti prakṛtibhāvaniṣedhāṭṭilopasiddherityāśayenāha—anapatye'ṇīti.
brāāhṛmiti. `brāāhṛo muhūrtaḥ', `brāāhṛṛ sthālīpākaḥ'ityādyapyudāharaṇam.
nanvevamapi brāāhṛṇo na sidhyati, `na mapūrvaḥ'iti prakṛtibāvaniṣedhādapatye'ṇi
`nastaddhite'iti ṭilopapravṛttarata āha—jātāviti. iha maṇḍūkaplutyā
`apatye'ityanuvartate, `na' iti ca. tadetadāha—apatye jātāvityādinā. ayamatrārthaḥ–
`apatye jātau brāāhṛṇaśabde ṭilopo na bhavatī'ti. kecidiha `ajātau'iti chittvā `jātau
na bhavatī'ti vyācakṣate. tasmistu vyākhyāne `ne'ti nānuvartanīyam. jātau kim?.
brāāhṛo nāradaḥ.
Tattvabodhinī2: brāāhṛo[']jātau 950, 6.4.171 brāāhṛo jātau. yogavibhāgo'treti. ekayogatve tvāram See More
brāāhṛo[']jātau 950, 6.4.171 brāāhṛo jātau. yogavibhāgo'treti. ekayogatve tvārambhasāmathryādanapatye jātau "brāāhṛī"tyātrā'prāptaṭilopasiddhāvapi "brāāhṛṇa"iti na siddh()yet. "aniti prakṛtibhāvasya "na mapūrvo'patye"iti niṣedhāṭṭilopasya durvāratvāt. kiṃca ajātau brāāhṛmityādi na siddhyet, "an" iti prakṛtibhāvasya durvāratvāditi bhāvaḥ#ḥ. brāāhṛ iti. iha "apatye"iti na saṃbadhyate, anyathā nipātanamidaṃ vyarthaṃ syāt, "na mapūrve"ti prakṛtibhāvaniṣedhāṭṭilopasiddherityāśayenāha---anapatye'ṇīti. brāāhṛmiti. "brāāhṛo muhūrtaḥ", "brāāhṛṛ sthālīpākaḥ"ityādyapyudāharaṇam. nanvevamapi brāāhṛṇo na sidhyati, "na mapūrvaḥ"iti prakṛtibāvaniṣedhādapatye'ṇi "nastaddhite"iti ṭilopapravṛttarata āha---jātāviti. iha maṇḍūkaplutyā "apatye"ityanuvartate, "na" iti ca. tadetadāha---apatye jātāvityādinā. ayamatrārthaḥ--"apatye jātau brāāhṛṇaśabde ṭilopo na bhavatī"ti. kecidiha "ajātau"iti chittvā "jātau na bhavatī"ti vyācakṣate. tasmistu vyākhyāne "ne"ti nānuvartanīyam. jātau kim(). brāāhṛo nāradaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents