Kāśikāvṛttī1:
ātmanadhvanityetau khe parataḥ prakṛtyā bhavataḥ. ātmane hitaḥ ātmanīnaḥ. adhvān
See More
ātmanadhvanityetau khe parataḥ prakṛtyā bhavataḥ. ātmane hitaḥ ātmanīnaḥ. adhvānamalaṅgāmī
adhvanīnaḥ. khe iti kim? pratyātmam. prādhvam. pratyātmam iti avyayībhāve
anaśca 5-4-108 iti samāsāntaḥ ṭacpratyayaḥ. prādhvam iti upasargādadhvanaḥ
5-4-85 iti acpratyayaḥ.
Kāśikāvṛttī2:
ātmādhvānau khe 6.4.169 ātmanadhvanityetau khe parataḥ prakṛtyā bhavataḥ. ātman
See More
ātmādhvānau khe 6.4.169 ātmanadhvanityetau khe parataḥ prakṛtyā bhavataḥ. ātmane hitaḥ ātmanīnaḥ. adhvānamalaṅgāmī adhvanīnaḥ. khe iti kim? pratyātmam. prādhvam. pratyātmam iti avyayībhāve anaśca 5.4.108 iti samāsāntaḥ ṭacpratyayaḥ. prādhvam iti upasargādadhvanaḥ 5.4.85 iti acpratyayaḥ.
Nyāsa2:
ātmādhvānau khe. , 6.4.169
"ātmanīnam()" iti. "ātmanvi()ājanabho
See More
ātmādhvānau khe. , 6.4.169
"ātmanīnam()" iti. "ātmanvi()ājanabhogottarapadāt? khaḥ" 5.1.9. "adhvanīnam()" iti. atrāpi "advane yatkhau" 5.2.16 iti khapratyayaḥ.
"pratyātmam()" iti. ātmānaṃ pratīti "avyayaṃ vibhakti" 2.1.6 ityādinā yathārthe'vyayībhāvaḥ. tataḥ "anaśca" 5.4.108 iti ṭac(). "prādhvam()" iti. pragatamadhvānamiti prādisamāsaḥ, "upasargādadhvanaḥ" 5.4.85 ityac()॥
Laghusiddhāntakaumudī1:
Sū #1145
Laghusiddhāntakaumudī2:
ātmādhvānau khe 1145, 6.4.169 etau khe prakṛtyā staḥ. ātmane hitam ātmanīnam. vi
See More
ātmādhvānau khe 1145, 6.4.169 etau khe prakṛtyā staḥ. ātmane hitam ātmanīnam. viśvajanīnam. mātṛbhogīṇaḥ॥
Bālamanoramā1:
tatra ṭilope prāpte–ātmādhvānau khe. prakṛtyā sta iti.
`prakṛtyaika039;jityas Sū #1649
See More
tatra ṭilope prāpte–ātmādhvānau khe. prakṛtyā sta iti.
`prakṛtyaika'jityastadanuvṛtteriti bāvaḥ. karmadhārayādeveti. `vi\ufffdājanaśabdā'diti
śeṣaḥ. ?tra vyākhyānameva śaraṇam. vi\ufffdājanīyamiti. vi\ufffdāsya jano
vi\ufffdājanaḥ=sādhāramo vaidyādiḥ. vi\ufffdāo jano yasyeti bahuvrīhirvā. tasmai
hitamiti vigrahaḥ.
rathakārajātiścetyete pañcajanāṃ. tebhyo hitamiti vigrahaḥ.
Bālamanoramā2:
ātmā'dhvānau khe 1649, 6.4.169 tatra ṭilope prāpte--ātmādhvānau khe. prakṛtyā st
See More
ātmā'dhvānau khe 1649, 6.4.169 tatra ṭilope prāpte--ātmādhvānau khe. prakṛtyā sta iti. "prakṛtyaika"jityastadanuvṛtteriti bāvaḥ. karmadhārayādeveti. "vi()ājanaśabdā"diti śeṣaḥ.?tra vyākhyānameva śaraṇam. vi()ājanīyamiti. vi()āsya jano vi()ājanaḥ=sādhāramo vaidyādiḥ. vi()āo jano yasyeti bahuvrīhirvā. tasmai hitamiti vigrahaḥ. pañcajanīnamiti. brāāhṛṇakṣatriyavaiśyaśūdrāścatvāro varṇā rathakārajātiścetyete pañcajanāṃ. tebhyo hitamiti vigrahaḥ. sarvajanāṭṭhañkhaśceti. "vaktavya" iti śeṣaḥ. "samānādhikaraṇāditi vaktavya"miti vārtikaṃ bhāṣye sthitam. mahājanāṭṭhañiti. "vaktavya" iti śeṣaḥ. vi()ājanaprasaṅgādidaṃ vārtikadvayamupanyastam. atha bhogottarapadasyodāharati--mātṛbhogīṇa iti. mātṛbhogāya hita ityarthaḥ. ācāryāditi. ācāryaśabdātparasya bhogīnaśabdasya nasya ṇatvā'bhāvo vācya ityarthaḥ. naca asamānapadasthatvādevātra matvāsyā'prasaktestanniṣedho vyartha iti vācyaṃ, mātṛbhogīṇādau ṇatvajñāpanārthatvāt.
Tattvabodhinī1:
karmadhārayādeveti. vyākhyānāditi bhāvaḥ. vi\ufffdājanīyamiti. vi\ufffdāsya jan Sū #1273
See More
karmadhārayādeveti. vyākhyānāditi bhāvaḥ. vi\ufffdājanīyamiti. vi\ufffdāsya janaḥ=
sarvasādhāraṇo veśyādiḥ. vi\ufffdāo jano'syeti bahuvrīhāvapi sa evānyapadārthaḥ.
tasmai hitamiti vigraṅaḥ.
rathakārapañcamāścatvāro varṇāḥ pañcajanāstebhyo hitam. `diksaṅkhye saṃjñāyā'miti
samāsaḥ. `pañcajanā'dityetatprabhṛti vārtikatrayamapi karmadhārayaviṣayameva. tena
ṣaṣṭhīsamāsādbahuvrīheścha eva. pañcajanīyaḥ. sarvajanīna iti. sarvo janaḥ sarvajanaḥ.
`pūrvakālaike'ti tatpuruṣaḥ. tasmai hitamiti vigraṅaḥ. sādhvarthe tu `pratijanādibhyaḥ
kha'ñiti khañi sārvajanīnavai\ufffdājanīnaśabdauvyutpāditau.
iti. ihā'khaṇḍapadatvā'bhāve'pi `aṭkupvā'ṅityanena yathā ṇatvaṃ bhavati tathā
prāgevopapāditam. māturbhogaḥ=śarīraṃ, tasmai hita iti vigrahaḥ. yadyapi `bhogaḥ sukhe
stryādibhṛtāvaheśca phaṇakāyayo'rityamareṇa aherityuktaṃ, tathāpi
prayogabāhulyābhiprāyaṃ tat. śaktistu śarīramātre ityākaraḥ.
mātṛpitṛśabdābhyāmautsargikaścha eva. mātrīyaḥ. pitrīyaḥ. rājācāryādibhyāṃ
tvautsargikaścho'pi na bhavati, anabhidhānāt. kiṃ tu rājñe hitamācāryāya hitamiti
vākyamevetyākaraḥ.
Tattvabodhinī2:
ātmā'dhvānau khe 1273, 6.4.169 karmadhārayādeveti. vyākhyānāditi bhāvaḥ. vi()āja
See More
ātmā'dhvānau khe 1273, 6.4.169 karmadhārayādeveti. vyākhyānāditi bhāvaḥ. vi()ājanīyamiti. vi()āsya janaḥ= sarvasādhāraṇo veśyādiḥ. vi()āo jano'syeti bahuvrīhāvapi sa evānyapadārthaḥ. tasmai hitamiti vigraṅaḥ.pañcajanādupasaṅkhyānam. pañcajanīnamiti. rathakārapañcamāścatvāro varṇāḥ pañcajanāstebhyo hitam. "diksaṅkhye saṃjñāyā"miti samāsaḥ. "pañcajanā"dityetatprabhṛti vārtikatrayamapi karmadhārayaviṣayameva. tena ṣaṣṭhīsamāsādbahuvrīheścha eva. pañcajanīyaḥ. sarvajanīna iti. sarvo janaḥ sarvajanaḥ. "pūrvakālaike"ti tatpuruṣaḥ. tasmai hitamiti vigraṅaḥ. sādhvarthe tu "pratijanādibhyaḥ kha"ñiti khañi sārvajanīnavai()ājanīnaśabdauvyutpāditau.mahājanāṭṭhañ. mātṛbhogīṇa iti. ihā'khaṇḍapadatvā'bhāve'pi "aṭkupvā"ṅityanena yathā ṇatvaṃ bhavati tathā prāgevopapāditam. māturbhogaḥ=śarīraṃ, tasmai hita iti vigrahaḥ. yadyapi "bhogaḥ sukhe stryādibhṛtāvaheśca phaṇakāyayo"rityamareṇa aherityuktaṃ, tathāpi prayogabāhulyābhiprāyaṃ tat. śaktistu śarīramātre ityākaraḥ. mātṛpitṛśabdābhyāmautsargikaścha eva. mātrīyaḥ. pitrīyaḥ. rājācāryādibhyāṃ tvautsargikaścho'pi na bhavati, anabhidhānāt. kiṃ tu rājñe hitamācāryāya hitamiti vākyamevetyākaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents