Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आत्माध्वानौ खे ātmādhvānau khe
Individual Word Components: ātmādhvānau khe
Sūtra with anuvṛtti words: ātmādhvānau khe aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), prakṛtyā (6.4.163), aṇi (6.4.164), an (6.4.167)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The finals of the stems ((ātman)) and ((adhvan)) remain unchanged before the affix ((kha))|| Source: Aṣṭādhyāyī 2.0

[The BHA 129 nominal stems 4.1.1] āt-mán- `self' and ádh-van- `road' [retain their original form 163 before 1.1.66 the affix 3.1.1] kha. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.163, 6.4.164, 6.4.167


Commentaries:

Kāśikāvṛttī1: ātmanadhvanityetau khe parataḥ prakṛtyā bhavataḥ. ātmane hitaḥ ātmanīnaḥ. adhvān   See More

Kāśikāvṛttī2: ātmādhvānau khe 6.4.169 ātmanadhvanityetau khe parataḥ prakṛtyā bhavataḥ. ātman   See More

Nyāsa2: ātmādhvānau khe. , 6.4.169 "ātmanīnam()" iti. "ātmanvi()ājanabho   See More

Laghusiddhāntakaumudī1: Sū #1145

Laghusiddhāntakaumudī2: ātmādhvānau khe 1145, 6.4.169 etau khe prakṛtyā staḥ. ātmane hitam ātmanīnam. vi   See More

Bālamanoramā1: tatra ṭilope prāpte–ātmādhvānau khe. prakṛtyā sta iti. `prakṛtyaika'jityas Sū #1649   See More

Bālamanoramā2: ātmā'dhvānau khe 1649, 6.4.169 tatra ṭilope prāpte--ātmādhvānau khe. prakṛtyā st   See More

Tattvabodhinī1: karmadhārayādeveti. vyākhyānāditi bhāvaḥ. vi\ufffdājanīyamiti. vi\ufffdāsya jan Sū #1273   See More

Tattvabodhinī2: ātmā'dhvānau khe 1273, 6.4.169 karmadhārayādeveti. vyākhyānāditi bhāvaḥ. vi(ja   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions