Kāśikāvṛttī1: raśabda ādeśo bhavati ṛkārasya halāder laghoḥ iṣṭhemeyassu parataḥ. prathiṣṭhaḥ. See More
raśabda ādeśo bhavati ṛkārasya halāder laghoḥ iṣṭhemeyassu parataḥ. prathiṣṭhaḥ. prathimā.
prathīyān. mradiṣṭhaḥ. mradimā. mradīyān. ṛtaḥ iti kim? paṭiṣṭhaḥ s. paṭimā.
paṭīyān. halādeḥ iti kim? ṛjiṣṭhaḥ. ṛjimā. ṛjīyān. laghoḥ iti kim? kṛṣṇā
kṛṣṇiṣṭhaḥ. kṛṣṇimā. kṛṣṇīyān. parigaṇanam atra kartavyam. pṛthuṃ mṛduṃ bhṛśaṃ ca
eva kṛśaṃ ca dṛḍham eva ca. paripūrvaṃ vṛḍhaṃ ca eva ṣaḍetān ravidhau smaret. tataḥ iha na bhavati,
kṛtamācaṣṭe kṛtayati. mātaramācaṣṭe mātayati. bhrātayati.
Kāśikāvṛttī2: ra ṛto halāder laghoḥ 6.4.161 raśabda ādeśo bhavati ṛkārasya halāder laghoḥ iṣṭ See More
ra ṛto halāder laghoḥ 6.4.161 raśabda ādeśo bhavati ṛkārasya halāder laghoḥ iṣṭhemeyassu parataḥ. prathiṣṭhaḥ. prathimā. prathīyān. mradiṣṭhaḥ. mradimā. mradīyān. ṛtaḥ iti kim? paṭiṣṭhaḥ s. paṭimā. paṭīyān. halādeḥ iti kim? ṛjiṣṭhaḥ. ṛjimā. ṛjīyān. laghoḥ iti kim? kṛṣṇā kṛṣṇiṣṭhaḥ. kṛṣṇimā. kṛṣṇīyān. parigaṇanam atra kartavyam. pṛthuṃ mṛduṃ bhṛśaṃ ca eva kṛśaṃ ca dṛḍham eva ca. paripūrvaṃ vṛḍhaṃ ca eva ṣaḍetān ravidhau smaret. tataḥ iha na bhavati, kṛtamācaṣṭe kṛtayati. mātaramācaṣṭe mātayati. bhrātayati.
Nyāsa2: ra ṛto halāderlaghoḥ. , 6.4.161 "katrtavyam()" iti. vyākhyeyamityartha See More
ra ṛto halāderlaghoḥ. , 6.4.161 "katrtavyam()" iti. vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--uttarasūtre yadvibhāṣāgrahaṇaṃ tadihāpi sambadhyate, sā ca vyavasthitavibhāṣā, tena pṛthvādīnāmeva bhaviṣyati. yadyevam(), "halāderlaghoḥ" ityetanna katrtavyam(), vyavasthitavibhāṣayā halāderlaghośca bhaviṣyati? satyametat(); tadvispaṭārthaṃ kriyate.
"tata iha na bhavati" ityādi. akriyamāṇe tu parigaṇane kṛtayatītyādāvapīṣṭhavadbāvena syādeveti bhāvaḥ॥
Laghusiddhāntakaumudī1: halāderlaghorṛkārasya raḥ syādiṣṭheyassu parataḥ. pṛthumṛdubhṛśakṛśadṛḍhaparivṛ Sū #1159 See More
halāderlaghorṛkārasya raḥ syādiṣṭheyassu parataḥ. pṛthumṛdubhṛśakṛśadṛḍhaparivṛḍhā nāmeva
ratvam..
Laghusiddhāntakaumudī2: ra ṛto halāderlaghoḥ 1159, 6.4.161 halāderlaghorṛkārasya raḥ syādiṣṭheyassu para See More
ra ṛto halāderlaghoḥ 1159, 6.4.161 halāderlaghorṛkārasya raḥ syādiṣṭheyassu parataḥ. pṛthumṛdubhṛśakṛśadṛḍhaparivṛḍhā nāmeva ratvam॥
Bālamanoramā1: ra ṛto. ra iti prathamāntam. iṣṭhemeyassviti. śeṣapūraṇam. `turiṣṭhemeyassu03 Sū #1762 See More
ra ṛto. ra iti prathamāntam. iṣṭhemeyassviti. śeṣapūraṇam. `turiṣṭhemeyassu'
ityastadanuvṛtteriti. bhāvaḥ. aṅgasyetyadhikṛtaṃ halāderaṅgasya laghorṛkārasya ra iti.
repākārasaṅgāta ādeśaḥ syādiṣṭhani imanici īyasi ca pare ityarthaḥ.
Bālamanoramā2: ra ṛto halāderlaghoḥ 1762, 6.4.161 ra ṛto. ra iti prathamāntam. iṣṭhemeyassviti. See More
ra ṛto halāderlaghoḥ 1762, 6.4.161 ra ṛto. ra iti prathamāntam. iṣṭhemeyassviti. śeṣapūraṇam. "turiṣṭhemeyassu" ityastadanuvṛtteriti. bhāvaḥ. aṅgasyetyadhikṛtaṃ halāderaṅgasya laghorṛkārasya ra iti. repākārasaṅgāta ādeśaḥ syādiṣṭhani imanici īyasi ca pare ityarthaḥ.
Tattvabodhinī1: ra ṛto. halādeḥ kim?. ṛjiṣṭhaḥ. ṛjīyān. laghoḥ kim?. kṛṣṇimā. `pṛthumṛdubhṛśe
& Sū #1359 See More
ra ṛto. halādeḥ kim?. ṛjiṣṭhaḥ. ṛjīyān. laghoḥ kim?. kṛṣṇimā. `pṛthumṛdubhṛśe
'ti parigaṇane tu `halāderlagho'riti tyaktuṃ śakyam.
Tattvabodhinī2: ra ṛto halāderlaghoḥ 1359, 6.4.161 ra ṛto. halādeḥ kim(). ṛjiṣṭhaḥ. ṛjīyān. lagh See More
ra ṛto halāderlaghoḥ 1359, 6.4.161 ra ṛto. halādeḥ kim(). ṛjiṣṭhaḥ. ṛjīyān. laghoḥ kim(). kṛṣṇimā. "pṛthumṛdubhṛśe "ti parigaṇane tu "halāderlagho"riti tyaktuṃ śakyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents