Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: र ऋतो हलादेर्लघोः ra ṛto halāderlaghoḥ
Individual Word Components: raḥ ṛtaḥ halādeḥ laghoḥ
Sūtra with anuvṛtti words: raḥ ṛtaḥ halādeḥ laghoḥ aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), iṣṭhemeyassu (6.4.154)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Before the affixes ((iṣṭha)), ((iman)) and ((īyas)), ((ra)) is substituted for the ((ṛ)) in a stem, when this ((ṛ)) is preceded by a consonant, and is not prosodially long (on account of being followed by a double consonant). Source: Aṣṭādhyāyī 2.0

The substitute element ra replaces the phoneme short r̥(T) preceded by a consonant (há̱L-āde-ḥ), constituting a light syllable (laghó-ḥ) [of a BHA stem 129 before 1.1.66 the affixes 3.1.1 iṣṭhaN, imáni̱C and īyasUN 154]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.154

Mahābhāṣya: With kind permission: Dr. George Cardona

1/53:katham idam vijñāyate : halādeḥ aṅgasya iti āhosvit halādeḥ ṛkārasya iti |
2/53:yuktam punaḥ idam vicārayitum |
3/53:nanu anena asandigdhena aṅgaviśeṣaṇena bhavitavyam |
4/53:katham hi ṛkārasya nāma hal ādiḥ syāt anyasya anyaḥ |
5/53:ayam ādiśabdaḥ asti eva avayavavācī |
See More


Kielhorn/Abhyankar (III,231.2-23) Rohatak (IV,796-799)


Commentaries:

Kāśikāvṛttī1: raśabda ādeśo bhavati ṛkārasya halāder laghoḥ iṣṭhemeyassu parataḥ. prathiṣṭhaḥ.   See More

Kāśikāvṛttī2: ra ṛto halāder laghoḥ 6.4.161 raśabda ādeśo bhavati ṛkārasya halāder laghoḥ iṣṭ   See More

Nyāsa2: ra ṛto halāderlaghoḥ. , 6.4.161 "katrtavyam()" iti. vyākhyeyamityartha   See More

Laghusiddhāntakaumudī1: halāderlaghorṛkārasya raḥ syādiṣṭheyassu parataḥ. pṛthumṛdubhṛśakṛśadṛḍhaparivṛ Sū #1159   See More

Laghusiddhāntakaumudī2: ra ṛto halāderlaghoḥ 1159, 6.4.161 halāderlaghorṛkārasya raḥ syādiṣṭheyassu para   See More

Bālamanoramā1: ra ṛto. ra iti prathamāntam. iṣṭhemeyassviti. śeṣapūraṇam. `turiṣṭhemeyassu&#03 Sū #1762   See More

Bālamanoramā2: ra ṛto halāderlaghoḥ 1762, 6.4.161 ra ṛto. ra iti prathamāntam. iṣṭhemeyassviti.   See More

Tattvabodhinī1: ra ṛto. halādeḥ kim?. ṛjiṣṭhaḥ. ṛjīyān. laghoḥ kim?. kṛṣṇimā. `pṛthumṛdubhṛśe & Sū #1359   See More

Tattvabodhinī2: ra ṛto halāderlaghoḥ 1359, 6.4.161 ra ṛto. halādeḥ kim(). ṛjiṣṭhaḥ. ṛjīyān. lagh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions