Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तुरिष्ठेमेयस्सु turiṣṭhemeyassu
Individual Word Components: tuḥ iṣṭhemeyassu
Sūtra with anuvṛtti words: tuḥ iṣṭhemeyassu aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), lopaḥ (6.4.147)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The affix ((tṛ)) is elided before the affixes ((iṣṭhan)). ((imanin)) and ((īyasun))|| Source: Aṣṭādhyāyī 2.0

[Lópa (0̸) 147 replaces the áṅga 1 final 1.1.52 affix 3.1.1] °-tr̥- (= tr̥N, tŕC) [occurring at the end of 1.1.72 a BHA stem 129 before 1.1.66 the affixes 3.1.1] °-iṣṭhaN-, °-imáni̱C- and °-īyasUN. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.147

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:tuḥ sarvasya lopaḥ vaktavyaḥ antyasya lopaḥ mā bhūt iti |
2/15:saḥ tarhi vaktavyaḥ |
3/15:na vaktavyaḥ | tuḥ sarvalopavijñānam antyasya vacanānarthakyāt |*
4/15:tuḥ sarvalopaḥ vijñāyate |
5/15:kutaḥ |
See More


Kielhorn/Abhyankar (III,229.16-23) Rohatak (IV,793)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: iṣṭhanimanicīyasunityeteṣu parataḥ tṛśabdasya lopo bhavati. āsutiṃ kariṣṭhaḥ. vi   See More

Kāśikāvṛttī2: turiṣṭhaimaiiyassu 6.4.154 iṣṭhanimanicīyasunityeteṣu parataḥ tṛśabdasya lopo b   See More

Nyāsa2: turiṣṭhemayassu. , 6.4.154 "tuḥ" iti. viseṣakarānanubandhānutsṛjya tṛṃ   See More

Tattvabodhinī1: turiṣ. `ṭe'rityanenāntyalope siddhe'pyārambhasāmathryātsarvasya tṛśabdasya Sū #1504   See More

Tattvabodhinī2: turiṣṭhemeyaḥ su 1504, 6.4.154 turiṣ. "ṭe"rityanenāntyalope siddhe'p   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions