Kāśikāvṛttī1: iṣṭhanimanicīyasunityeteṣu parataḥ tṛśabdasya lopo bhavati. āsutiṃ kariṣṭhaḥ. vi See More
iṣṭhanimanicīyasunityeteṣu parataḥ tṛśabdasya lopo bhavati. āsutiṃ kariṣṭhaḥ. vijayiṣṭhaḥ.
vahiṣṭhaḥ. dohīyasī dhenuḥ. sarvasya tṛśabdasya lopārthaṃ vacanam. antyasya hi ṭeḥ
6-4-155 ityeva siddhaḥ. lugityetadatra na anuvartate, tathā hi sati na lumatāṅgasya
1-1-63 iti pratiṣedhād guṇo na syāt. imanijgrahaṇam uttarārtham. itarau tu
tuśchandasi 5-3-59 iti bhavataḥ.
Kāśikāvṛttī2: turiṣṭhaimaiiyassu 6.4.154 iṣṭhanimanicīyasunityeteṣu parataḥ tṛśabdasya lopo b See More
turiṣṭhaimaiiyassu 6.4.154 iṣṭhanimanicīyasunityeteṣu parataḥ tṛśabdasya lopo bhavati. āsutiṃ kariṣṭhaḥ. vijayiṣṭhaḥ. vahiṣṭhaḥ. dohīyasī dhenuḥ. sarvasya tṛśabdasya lopārthaṃ vacanam. antyasya hi ṭeḥ 6.4.155 ityeva siddhaḥ. lugityetadatra na anuvartate, tathā hi sati na lumatāṅgasya 1.1.62 iti pratiṣedhād guṇo na syāt. imanijgrahaṇam uttarārtham. itarau tu tuśchandasi 5.3.59 iti bhavataḥ.
Nyāsa2: turiṣṭhemayassu. , 6.4.154 "tuḥ" iti. viseṣakarānanubandhānutsṛjya tṛṃ See More
turiṣṭhemayassu. , 6.4.154 "tuḥ" iti. viseṣakarānanubandhānutsṛjya tṛṃstṛcoḥ sāmānyena grahaṇam(). "kariṣṭhaḥ" iti. karotestṛn(). tadantādatiśāyana iṣṭhan(), tṛśabdasya lopaḥ. "vijayiṣṭhaḥ" iti. vipūrvājjayatestṛn(). "vahiṣṭhaḥ" iti. atrāpi vahestṛn(). tadantādiṣṭhan(), "ho ḍhaḥ" 8.2.31 iti ḍhatvam(). tṛśabdasya lope katrtavye "pūrvatrāsiddham()" 8.2.1 ityasiddham(), tena pūrvalopa eva kriyate, tasmin? kṛte jhali yadānte ca vidhīyamānaṃ ḍhatvaṃ nimittābhāvānna pravatrtete. "dohīyasī" iti. duhestṛjantādīyasun(), "ugitaśca" 4.1.6 iti ṅīp(). atrāpi lope katrtavye "dāderdhātordhaḥ" 8.2.32 ityetadapyasiddhamiti pūrvaṃ lopaḥ, tasmin? sati pūrvavaddhatvaṃ na pravatrtate.
atha "alo'ntyasya" (1.1.52) ityantyasyāyaṃ lopaḥ kasmānna bhavati? ityāha--"sarvasya" ityādi. tatraiva kāraṇamāha--"antyasya" ityādi. yadyantyasya syādvacanavaiyathryamāpadyeta; "antyasya ṭeḥ" ityevaṃ siddhatvāt(). tasmādantyalopavacane prayojanaṃ nāstīti sarvasya tṛśabdasya lopo yatā syādityevamarthamidaṃ vacanaṃ vijñāyate.
yadi tarhi tṛśabdasya lopārthaṃ vacanamanantaro lugeva kasmānna vidhīyate, evaṃ tarhi sarvasya sukhameva lopo'vasīyate, pratyayādarśanasya lugvidhānāt()? ityata āha--"lugityetattu" ityādi. kaḥ punastatra sati doṣaḥ syāt()? ityata āba--"tathā hi" ityādi. yadi lugityetadihānuvatrtata, tataḥ "antaraṅgānapi vidhīn? bahiraṅgo lug? bādhate" (vyā.pa.128) iti kṛtvā pūrvaṃ lukā bhavitavyam(), tataśca "na lumatāṅgasya" 1.1.62 iti pratyayalakṣaṇaniṣedhaḥ syāt(); kariṣṭhaḥ, vijayiṣṭha ityatrārdhadātukalakṣaṇo guṇo na syāt(). tasmānmā bhūdeṣa doṣa iti lugityetadihānuvatrtate. athemanijgrahaṇaṃ kimartham(), yāvatā tṛśabdāt? para imānijna sambhavati. tathāpi "pṛdhvādibhya imānijvā" 5.1.121 "varmadṛḍhādibhyaḥ vyañca" 5.1.122 ityanena yogadvayena sa vihitaḥ, na tṛśabdāntaṃ kiñcit? pṛthvādiṣu dṛḍhādiṣu vā madhye paṭha()te, nāpi varṇavācyastītyata āha--"itarau tu" ityādī॥
Tattvabodhinī1: turiṣ. `ṭe'rityanenāntyalope siddhe'pyārambhasāmathryātsarvasya tṛśabdasya Sū #1504 See More
turiṣ. `ṭe'rityanenāntyalope siddhe'pyārambhasāmathryātsarvasya tṛśabdasya
lopastadāha—kariṣṭha iti. dohīyasīti iyamanayoratiśayena dogdhrī. `bhasyā'ḍhe taddhite
siddhaśca pratyayavidhau'iti vacanāttaddhite kartavye prāgeva puṃvadbhāva iti ṅīpi
nivṛtte dogdhṛśabdātpratyayaḥ, tatastṛci nivṛtte
nimittā'bhāvāddhatvajaśtvayorapi nivṛttiḥ. alaulike vigrahavākye prāgeva
tayorapravṛttiḥ `akṛtavyūha'paribhāṣayeti tu tattvam. guṇastu pravartate. lupte'pi
tṛci pratyayalakṣaṇadhrauvyāt, chāndasamapi `tu'riti sūtram, `turiṣṭhemeyaḥ,su'iti ca
`ṇāviṣṭhava'dityati deśena loke'pi kartāramācaṣṭe
kārayatītyādāvupayokṣyamāṇatvādihopanyastam.
Tattvabodhinī2: turiṣṭhemeyaḥ su 1504, 6.4.154 turiṣ. "ṭe"rityanenāntyalope siddhe'pyā See More
turiṣṭhemeyaḥ su 1504, 6.4.154 turiṣ. "ṭe"rityanenāntyalope siddhe'pyārambhasāmathryātsarvasya tṛśabdasya lopastadāha---kariṣṭha iti. dohīyasīti iyamanayoratiśayena dogdhrī. "bhasyā'ḍhe taddhite siddhaśca pratyayavidhau"iti vacanāttaddhite kartavye prāgeva puṃvadbhāva iti ṅīpi nivṛtte dogdhṛśabdātpratyayaḥ, tatastṛci nivṛtte nimittā'bhāvāddhatvajaśtvayorapi nivṛttiḥ. alaulike vigrahavākye prāgeva tayorapravṛttiḥ "akṛtavyūha"paribhāṣayeti tu tattvam. guṇastu pravartate. lupte'pi tṛci pratyayalakṣaṇadhrauvyāt, chāndasamapi "tu"riti sūtram, "turiṣṭhemeyaḥ,su"iti ca "ṇāviṣṭhava"dityati deśena loke'pi kartāramācaṣṭe kārayatītyādāvupayokṣyamāṇatvādihopanyastam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents