Kāśikāvṛttī1:
naḍādiṣu balvādayaḥ paṭhyante. naḍādīnāṃ kuk ca 4-2-91 iti kṛtakugāgamā bilvakād
See More
naḍādiṣu balvādayaḥ paṭhyante. naḍādīnāṃ kuk ca 4-2-91 iti kṛtakugāgamā bilvakādayo
bhavanti. tebhyaḥ uttarasya chasya bhasya taddhite parato lug bhavati. bilvā yasyāṃ santi
bilvakīyā, tasyāṃ bhavāḥ bailvakāḥ. veṇukīyā vaiṇukāḥ. vetrakīyā vaitrakāḥ. vetasakīyā
vaitasakā. tṛṇakīyā tārṇakāḥ. ikṣukīyā aikṣukāḥ. kāṣṭhakīyā kāṣṭhakāḥ. kapotakīyā
kāpotakāḥ. kruñcāyāṃ hrasvatvaṃ ca. kruñcakīyā krauñcakāḥ. chagrahaṇam kim?
chamātrasya lug yathā syāt, kuko nivṛttir mā bhūtiti. anyathā hi
saṃniyogaśiṣṭānām anyatarāpāye ubhayorapi abhāvaḥ iti kugapi nivarteta. luggrahaṇaṃ
sarvalopo yathā syād, yakāramātrasya mā bhūt.
Kāśikāvṛttī2:
bilvakā'dibhyaś chasya luk 6.4.153 naḍādiṣu balvādayaḥ paṭhyante. naḍādīnāṃ kuk
See More
bilvakā'dibhyaś chasya luk 6.4.153 naḍādiṣu balvādayaḥ paṭhyante. naḍādīnāṃ kuk ca 4.2.90 iti kṛtakugāgamā bilvakādayo bhavanti. tebhyaḥ uttarasya chasya bhasya taddhite parato lug bhavati. bilvā yasyāṃ santi bilvakīyā, tasyāṃ bhavāḥ bailvakāḥ. veṇukīyā vaiṇukāḥ. vetrakīyā vaitrakāḥ. vetasakīyā vaitasakā. tṛṇakīyā tārṇakāḥ. ikṣukīyā aikṣukāḥ. kāṣṭhakīyā kāṣṭhakāḥ. kapotakīyā kāpotakāḥ. kruñcāyāṃ hrasvatvaṃ ca. kruñcakīyā krauñcakāḥ. chagrahaṇam kim? chamātrasya lug yathā syāt, kuko nivṛttir mā bhūtiti. anyathā hi saṃniyogaśiṣṭānām anyatarāpāye ubhayorapi abhāvaḥ iti kugapi nivarteta. luggrahaṇaṃ sarvalopo yathā syād, yakāramātrasya mā bhūt.
Nyāsa2:
bilvakādibhyaśchasya luk?. , 6.4.153 "bilvakadibhyaḥ" iti. āgantukenāk
See More
bilvakādibhyaśchasya luk?. , 6.4.153 "bilvakadibhyaḥ" iti. āgantukenākāreṇa nirdeśaḥ. "bilvakīyā" iti. "utkarādibhyaśchaḥ" 4.2.89 "naḍādīnāṃ kukca" 4.2.90 iti cāturarthikaśchaḥ, kugāgamaḥ. "bailvakāḥ" iti. "prāgdīṣyate'ṇ()" 4.1.83.
atha chagrahaṇaṃ kimartham(), yāvatā kṛtakugāgamā bilvakīdayo gṛhītāḥ, ebhyaśchapratyayaḥ sambhavatītyantareṇāpi chagrahaṇaṃ chasyaiva lopo bhavitavyatīti? ata āha--"chagrahaṇam()" ityādi. yadi chagrahaṇaṃ na kriyeta, tadā sanniyogaśiṣṭaparibhāṣayā (ha.bhā.14) chakāre nivartamāne kuko nivṛttiḥ syāt(). tasyāśca paribhāṣayā etedeva chagrahaṇaṃ jñāpakam(). atha luggrahaṇaṃ kimartham(), prakṛta eva lopo vidhīyate? ityata āha--"luggrahaṇam()" ityādi. yakāragrahaṇamekadeśopalakṣaṇārthaṃ draṣṭavyam(). sa hi lopa upadhāyā ityanena sambaddha iti tasminnanuvartamāne "ya upadhāyāḥ" 6.4.149 ityetadapyunuvatrteta, chasyeyādeśe kṛte yakāramātrasya syāt(). athāpi "upadhāyāḥ" ityetannānuvatrteta? evamapi "ādeḥ parasya" 1.1.53 itīkāramātrasya syāt(). "luggrahaṇam()" iti. lugiti pratyayādarśanasyaiṣā saṃjñā, na tu pratyasyaikadeśasyādarśanasyeti. luggrahaṇe sati sarvasyaiva luk? siddhyati. tadrathaṃ hi luggrahaṇam()॥
Bālamanoramā1:
bilvarādibhyaḥ. ṣāṣṭhamidaṃ sūtram. bilvakādīti-naḍādyantargabilvādīnāṃ
kṛtakug Sū #389
See More
bilvarādibhyaḥ. ṣāṣṭhamidaṃ sūtram. bilvakādīti-naḍādyantargabilvādīnāṃ
kṛtakugāgamānāṃ nirdeśaḥ. kakārādakāra uccāraṇārthaḥ. taddhite iti. `āpatyasya ca
taddhite' ityatastadanuvṛtteriti bhāvaḥ. bilvakīyeti. `naḍādīnāṃ kukce'ti chaḥ.
prakṛte kukca. bailvakā iti. bilvakīyaśabdādbhavārthe aṇ. tasminpare chasya lugiti
bhāvaḥ. vetrakīyā iti. vaitrāṇi asyāṃ santītyarthe naḍāditvācchaḥ, prakṛte
kukceti bhāvaḥ. vaitrakā iti. vetrakīyāyāṃ bhavā ityarthaḥ. vetrakīyā śabdādaṇi chasya
lugiti bhāvaḥ. chasya kimiti. ebhyaḥ parasya chasyaiva saṃbhava iti praśnaḥ. saṃniyogeti.
`saṃniyogaśiṣṭānāṃ saha vā pravṛttiḥ saha vā nivṛtti'riti nyāyenetyarthaḥ. `ḍhe
lopo'kadrvāḥ' ityato lopa ityanuvṛttyaiva siddhe luggrahaṇaṃ kimarthamityata āha–
luggrahaṇaṃ sarvalopārthamiti. pratyayā'darśanasyaiva lukśabdārthatvātkṛtsnasya
īyasya lopo labhyate iti bhāvaḥ. lopavidhau tu naivaṃ labhyate ityāha–lopo hīti. lopavidhau
`sūryatiṣye'tyato `ya upadhāyāḥ' ityanuvṛttau bilvādibhyaḥ parasya chādeśabhūtasya
īyasya upadhābhūto yo yakārastasya lopa ityarthalābhādyakāramātrasya lopaḥ syāt. `yaḥ
upadhāyāḥ' ityananuvṛttau tu `ādeḥ parasye'ti īkārasyaiva lopaḥ syāditi bhāvaḥ.
dyakāramātrasya lopaḥ syāt. `ya upadhāyāḥ' ityanananuvṛttau tu `ādeḥ parasye'ti
īkārasyaiva lopaḥ syāditi bhāvaḥ.
cāturarthikāḥ.*
svārthikaṇijantāścurādidhātavo nirūpyante. cura steye iti. rephādakāra
uccāraṇārthaḥ, na tvitsaṃjñakaḥ, prayojanā'bhāvāt, `ṇicaśca' ti padavyavasthāyā
vakṣyamāmatvācca. evamagre'pi.
Bālamanoramā2:
vilvakādibhyaśchasya luk 389, 6.4.153 bilvarādibhyaḥ. ṣāṣṭhamidaṃ sūtram. bilvak
See More
vilvakādibhyaśchasya luk 389, 6.4.153 bilvarādibhyaḥ. ṣāṣṭhamidaṃ sūtram. bilvakādīti-naḍādyantargabilvādīnāṃ kṛtakugāgamānāṃ nirdeśaḥ. kakārādakāra uccāraṇārthaḥ. taddhite iti. "āpatyasya ca taddhite" ityatastadanuvṛtteriti bhāvaḥ. bilvakīyeti. "naḍādīnāṃ kukce"ti chaḥ. prakṛte kukca. bailvakā iti. bilvakīyaśabdādbhavārthe aṇ. tasminpare chasya lugiti bhāvaḥ. vetrakīyā iti. vaitrāṇi asyāṃ santītyarthe naḍāditvācchaḥ, prakṛte kukceti bhāvaḥ. vaitrakā iti. vetrakīyāyāṃ bhavā ityarthaḥ. vetrakīyā śabdādaṇi chasya lugiti bhāvaḥ. chasya kimiti. ebhyaḥ parasya chasyaiva saṃbhava iti praśnaḥ. saṃniyogeti. "saṃniyogaśiṣṭānāṃ saha vā pravṛttiḥ saha vā nivṛtti"riti nyāyenetyarthaḥ. "ḍhe lopo'kadrvāḥ" ityato lopa ityanuvṛttyaiva siddhe luggrahaṇaṃ kimarthamityata āha--luggrahaṇaṃ sarvalopārthamiti. pratyayā'darśanasyaiva lukśabdārthatvātkṛtsnasya īyasya lopo labhyate iti bhāvaḥ. lopavidhau tu naivaṃ labhyate ityāha--lopo hīti. lopavidhau "sūryatiṣye"tyato "ya upadhāyāḥ" ityanuvṛttau bilvādibhyaḥ parasya chādeśabhūtasya īyasya upadhābhūto yo yakārastasya lopa ityarthalābhādyakāramātrasya lopaḥ syāt. "yaḥ upadhāyāḥ" ityananuvṛttau tu "ādeḥ parasye"ti īkārasyaiva lopaḥ syāditi bhāvaḥ. dyakāramātrasya lopaḥ syāt. "ya upadhāyāḥ" ityanananuvṛttau tu "ādeḥ parasye"ti īkārasyaiva lopaḥ syāditi bhāvaḥ. *****iti bālamanoramāyām cāturarthikāḥ.*****tiṅante curādayaḥatha svārthikaṇijantāścurādidhātavo nirūpyante. cura steye iti. rephādakāra uccāraṇārthaḥ, na tvitsaṃjñakaḥ, prayojanā'bhāvāt, "ṇicaśca" ti padavyavasthāyā vakṣyamāmatvācca. evamagre'pi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents