Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: बिल्वकादिभ्यश्छस्य लुक् bilvakādibhyaśchasya luk
Individual Word Components: bilvakādibhyaḥ chasya luk
Sūtra with anuvṛtti words: bilvakādibhyaḥ chasya luk aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), lopaḥ (6.4.147), taddhite (6.4.151)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The affix ((cha)) of the bha stems ((bilvaka)) &c is elided before a Taddhita affix. Source: Aṣṭādhyāyī 2.0

luK (0̸¹) replaces [the affix 3.1.1] cha (4.2.90) [introduced after 3.1.2 the class of nominal stems 4.1.1] beginning with bilvà-ka- [occurring at the end of 1.1.72 a BHA stem 129 before 1.1.66 taddhitá 151 affixes 3.1.1 beginning with a vowel or semivowel y-° 1.4.18]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.147, 6.4.151

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:chagrahaṇam śakyam akartum |
2/13:iha kasmāt na bhavati bilvakebhyaḥ |
3/13:bhasya iti vartate |
4/13:evam api bilvakāya , atra prāpnoti |
5/13:taddhitasya iti vartate |
See More


Kielhorn/Abhyankar (III,229.7-14) Rohatak (IV,791-793)


Commentaries:

Kāśikāvṛttī1: naḍādiṣu balvādayaḥ paṭhyante. naḍādīnāṃ kuk ca 4-2-91 iti kṛtakugāgamā bilvakād   See More

Kāśikāvṛttī2: bilvakā'dibhyaś chasya luk 6.4.153 naḍādiṣu balvādayaḥ paṭhyante. naḍādīnāṃ kuk   See More

Nyāsa2: bilvakādibhyaśchasya luk?. , 6.4.153 "bilvakadibhyaḥ" iti. āgantukenāk   See More

Bālamanoramā1: bilvarādibhyaḥ. ṣāṣṭhamidaṃ sūtram. bilvakādīti-naḍādyantargabilvādīnāṃ kṛtakug Sū #389   See More

Bālamanoramā2: vilvakādibhyaśchasya luk 389, 6.4.153 bilvarādibhyaḥ. ṣāṣṭhamidaṃ sūtram. bilvak   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions