Kāśikāvṛttī1:
kya cvi ityetayośca parataḥ āpatyayakārasya hala uttarasya lopo bhavati. vātsīya
See More
kya cvi ityetayośca parataḥ āpatyayakārasya hala uttarasya lopo bhavati. vātsīyati.
gārgīyati. vātsīyate. gārgīyate. cvau gārgībhūtaḥ. vātsībhūtaḥ. āpatyasya ityeva,
sāṅkāśyāyate. sāṅkāśyabhūtaḥ. halaḥ ityeva, kārikeyīyati. kārikeyībhūtaḥ.
Kāśikāvṛttī2:
kyacvyoś ca 6.4.152 kya cvi ityetayośca parataḥ āpatyayakārasya hala uttarasya
See More
kyacvyoś ca 6.4.152 kya cvi ityetayośca parataḥ āpatyayakārasya hala uttarasya lopo bhavati. vātsīyati. gārgīyati. vātsīyate. gārgīyate. cvau gārgībhūtaḥ. vātsībhūtaḥ. āpatyasya ityeva, sāṅkāśyāyate. sāṅkāśyabhūtaḥ. halaḥ ityeva, kārikeyīyati. kārikeyībhūtaḥ.
Nyāsa2:
kyacvyośca. , 6.4.152 ataddhitārtho'yamārambhaḥ. "kya" iti kyackyaṅoḥ
See More
kyacvyośca. , 6.4.152 ataddhitārtho'yamārambhaḥ. "kya" iti kyackyaṅoḥ sāmānyena grahaṇam(). "gārgīyati iti. "supa ātmanaḥ kyac()" 3.1.8, "kyaci ca" 7.4.33 itīttvam(). "gārgīyaḥ" iti. "karttuḥ kyaṅa salopaśca" 3.1.11 iti kyaṅa, "akṛtsārvadhātukayoḥ" 7.4.25 iti dīrghaḥ. "gārgībhūtaḥ" iti. "abhūtatadbhāve" 5.4.50 iti cviḥ, "asya cvau" 7.4.32 itīttvam()॥
Bālamanoramā1:
gārgībhavatīti vakṣyannāha–kyacvyośca. `allopo'naḥ' ityasmāllopa iti,
`hala
See More
gārgībhavatīti vakṣyannāha–kyacvyośca. `allopo'naḥ' ityasmāllopa iti,
`halastaddhitasye'tyasmāddhala iti , `sūryatiṣye' tyato ya iti, `āpatyasya
ce'tyasmādāpatyasyeti cānuvartate. tadāha–halaḥ parasyeti. gārgībhavatīti. āgāgryo
gārgyaḥ saṃpadyamāno bhavatītyarthaḥ. yañantāccvau yakārasya lopaḥ. verlopaḥ. yakārasya
tu `āpatyasya ce'ti lopo na sambhavati, īkāreṇa vyavadhānāt. `halastaddhitasye'tyapi na
sambhavati, tasya īti arthavatyeva vidhānāt. ato vacanamiti bhāvaḥ.
Bālamanoramā2:
kyacvyośca , 6.4.152 gārgībhavatīti vakṣyannāha--kyacvyośca. "allopo'naḥ&qu
See More
kyacvyośca , 6.4.152 gārgībhavatīti vakṣyannāha--kyacvyośca. "allopo'naḥ" ityasmāllopa iti, "halastaddhitasye"tyasmāddhala iti , "sūryatiṣye" tyato ya iti, "āpatyasya ce"tyasmādāpatyasyeti cānuvartate. tadāha--halaḥ parasyeti. gārgībhavatīti. āgāgryo gārgyaḥ saṃpadyamāno bhavatītyarthaḥ. yañantāccvau yakārasya lopaḥ. verlopaḥ. yakārasya tu "āpatyasya ce"ti lopo na sambhavati, īkāreṇa vyavadhānāt. "halastaddhitasye"tyapi na sambhavati, tasya īti arthavatyeva vidhānāt. ato vacanamiti bhāvaḥ.
Tattvabodhinī1:
gārgībhavatīti. iha yañantātsupi tataḥ cvipratyaye kṛte `āpatyasya ca
taddhite' Sū #1577
See More
gārgībhavatīti. iha yañantātsupi tataḥ cvipratyaye kṛte `āpatyasya ca
taddhite'nātī'ti yalopo na bhavati, īkāreṇa vyavadhānāditi bodhyam.
Tattvabodhinī2:
kyacvyośca 1577, 6.4.152 gārgībhavatīti. iha yañantātsupi tataḥ cvipratyaye kṛte
See More
kyacvyośca 1577, 6.4.152 gārgībhavatīti. iha yañantātsupi tataḥ cvipratyaye kṛte "āpatyasya ca taddhite'nātī"ti yalopo na bhavati, īkāreṇa vyavadhānāditi bodhyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents