Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: क्यच्व्योश्च kyacvyośca
Individual Word Components: kyacvyoḥ ca
Sūtra with anuvṛtti words: kyacvyoḥ ca aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), lopaḥ (6.4.147), yaḥ (6.4.149), halaḥ (6.4.150), āpatyasya (6.4.151), taddhite (6.4.151)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

The ((y)) belonging to a Patronymic affix, preceded by a consonant, is elided before the Denominative affix ((kya)), and the adverbial affix ((cvi))|| Source: Aṣṭādhyāyī 2.0

[Lópa (0̸) 147 replaces the penultimate phoneme y 149 of a patronymic affix 152 occurring after 1.1.67 a consonant 150 of a BHA stem 129] also (ca) [before 1.1.66 the affixes 3.1.1] Kyá (= KyáC 3.1.8. KyáṄ 3.1.11) and Cvi̱. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.147, 6.4.149, 6.4.150, 6.4.15


Commentaries:

Kāśikāvṛttī1: kya cvi ityetayośca parataḥ āpatyayakārasya hala uttarasya lopo bhavati. vātya   See More

Kāśikāvṛttī2: kyacvyoś ca 6.4.152 kya cvi ityetayośca parataḥ āpatyayakārasya hala uttarasya    See More

Nyāsa2: kyacvyośca. , 6.4.152 ataddhitārtho'yamārambhaḥ. "kya" iti kyackyaṅo   See More

Bālamanoramā1: gārgībhavatīti vakṣyannāha–kyacvyośca. `allopo'naḥ' ityasmāllopa iti, `hala   See More

Bālamanoramā2: kyacvyośca , 6.4.152 gārgībhavatīti vakṣyannāha--kyacvyośca. "allopo'naḥ&qu   See More

Tattvabodhinī1: gārgībhavatīti. iha yañantātsupi tataḥ cvipratyaye kṛte `āpatyasya ca taddhite' Sū #1577   See More

Tattvabodhinī2: kyacvyośca 1577, 6.4.152 gārgībhavatīti. iha yañantātsupi tataḥ cvipratyaye kṛte   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions