Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ
Individual Word Components: sūryatiṣyāgastyamatsyānām yaḥ upadhāyāḥ
Sūtra with anuvṛtti words: sūryatiṣyāgastyamatsyānām yaḥ upadhāyāḥ aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), taddhite (6.4.144), lopaḥ (6.4.147), īti (6.4.148)
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Of the bha stems ((sūrya)), ((tiṣya)), ((agastya)) and ((matsya)), (and their derivatives when they are Bha) the penultimate ((y)) is also elided before the long ((ī)) and a Taddhita affix. Source: Aṣṭādhyāyī 2.0

[Lópa (0̸) 147 replaces the áṅga l] penultimate (upa-dhāy-āḥ) phoneme /y/ [of the BHA stems 129] sūrya- `sun', tiṣyà- `n.pr. of an asterism or lunar mansion', agástya- `n.pr. of a seer', and mátsya- `fish' [before 1.1.66 the phoneme long ī(T) 148 as well as taddhitá 144 affixes 3.1.1 beginning with a vowel or semivowel y-° 1.4.18]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.144, 6.4.147, 6.4.148

Mahābhāṣya: With kind permission: Dr. George Cardona

1/32:sūryādīnām aṇante aprasiddhiḥ aṅgānyatvāt |*
2/32:sūryādīnām aṇante aprasiddhiḥ |
3/32:saurī balākā |
4/32:kim kāraṇam |
5/32:aṅgānyatvāt |
See More


Kielhorn/Abhyankar (III,227.21-228.12) Rohatak (IV,788-789)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sūrya tisya agastya matsya ityeteṣāṃ yakārasya upadhāyāḥ bhasya lopo bhavati īti   See More

Kāśikāvṛttī2: sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ 6.4.149 sūrya tisya agastya matsya ityet   See More

Nyāsa2: sūryatiṣyāgastyamatasyānāṃ ya upadhāyāḥ. , 6.4.149 yadyatra bhasaṃjñayā ryāday   See More

Bālamanoramā1: matsyaśabdādgaurāditvānṅīṣi viśeṣa darśayitumāha–sūryatiṣṭāgastya. `ḍhe lopo'ka Sū #492   See More

Bālamanoramā2: sūryatiṣṭāgastyamatsthānāṃ ya upadhāyāḥ 492, 6.4.149 matsyaśabdādgaurāditvānṅīṣi   See More

Tattvabodhinī1: sūryatiṣya. atra `bhasye'tyanuvartamānamapi na sambadhyate, viṣayaparigaṇa Sū #443   See More

Tattvabodhinī2: sūryatiṣyagastyamatsyānā ya upadhāyāḥ 443, 6.4.149 sūryatiṣya. atra "bhasye   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions