Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यस्येति च yasyeti ca
Individual Word Components: yasya īti ca
Sūtra with anuvṛtti words: yasya īti ca aṅgasya (6.4.1), asiddhavat (6.4.22), bhasya (6.4.129), taddhite (6.4.144), lopaḥ (6.4.147)
Compounds2: iśca aśca yam, (yaṇādeśe kṛte) tasya ॰ samāhāradvandvaḥ
Type of Rule: vidhi
Preceding adhikāra rule:6.4.129 (1bhasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The final ((i)) and ((a)) (both long and short), of a bha stem, are elided before a Taddhita affix and before the feminiue affix ((ī))|| Source: Aṣṭādhyāyī 2.0

[The substitute lópa (0̸) 147 replaces the áṅga 1 final 1.1.66 phonemes /i/ or /a/ of BHA stems 129 before 1.1.66] the phoneme long ī(T) as well as (ca) [taddhitá 144 affixes 3.1.1 beginning with a vowel or semivowel y-° 1.4.18]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

The final sound segment of an aṅga termed bha which ends in i and a, goes through deletion by means of LOPA when ī or a taddhita affix follows Source: Courtesy of Dr. Rama Nath Sharma ©

I-varṇāntasya a-varṇāntasya ca aṅgasya bhasya īkāre taddhite ca paraḥ lopaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.4.22, 6.4.129, 6.4.144, 6.4.147

Mahābhāṣya: With kind permission: Dr. George Cardona

1/14:ivarṇāntasya iti kim udāharaṇam |
2/14:he dākṣi dākṣyā dākṝyaḥ |
3/14:he dākṣi iti |
4/14:yadi lopaḥ na syāt parasya hrasvatve kṛte savarṇadīrghatvam prasjyeta |
5/14:dākṣyā iti |
See More


Kielhorn/Abhyankar (III,226.20-25) Rohatak (IV,785-786)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ivarṇāntasya avarṇātasya ca bhasya īkāre pare taddhite ca lopo bhavati. ivarṇānt   See More

Kāśikāvṛttī2: yasya iti ca 6.4.148 ivarṇāntasya avarṇātasya ca bhasya ikāre pare taddhite ca    See More

Nyāsa2: yasyeti ca. , 6.4.148 atra yasyeti yakārasyedaṃ grahaṇaṃ vā syāt(), ivarṇāvarṇay   See More

Laghusiddhāntakaumudī1: kaḍāre taddhite ca pare bhasyevarṇāvarṇayorlopaḥ. ityallope prāpte (auṅaḥ ś Sū #237   See More

Laghusiddhāntakaumudī2: yasyeti ca 237, 6.4.148 kaḍāre taddhite ca pare bhasyevarṇāvarṇayorlopaḥ. ityall   See More

Bālamanoramā1: yasyeti ca. yasya-ītīti chedaḥ. iśca aścatayoḥ samāhāro yaṃ, tasya [yasya]=ivar Sū #309   See More

Bālamanoramā2: yasyeti ca 309, 6.4.148 yasyeti ca. yasya-ītīti chedaḥ. iśca aścatayoḥ samāhāro    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

i-varṇāntasya ī-kāre - dākṣī, plākṣī, sakhī i-varṇāntasya taddhite - duli=dauleyaḥ bali=bāleyaḥ, atri=ātreyaḥ a-varṇāntasya īkāre - kumārī, gaurī, śārṅgaravī avarṇāntasya taddhite - dākṣiḥ, plākṣiḥ, cauḍiḥ, bālākiḥ, saumitriḥ


Research Papers and Publications


Discussion and Questions