Grammatical Sūtra: यस्येति च yasyeti ca
Individual Word Components: yasya īti ca Sūtra with anuvṛtti words: yasya īti ca aṅgasya (6.4.1 ), asiddhavat (6.4.22 ), bhasya (6.4.129 ), taddhite (6.4.144 ), lopaḥ (6.4.147 )
Compounds2 : iśca aśca yam, (yaṇādeśe kṛte) tasya ॰ samāhāradvandvaḥType of Rule: vidhiPreceding adhikāra rule: 6.4.129 (1bhasya)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The final ((i)) and ((a)) (both long and short), of a bha stem, are elided before a Taddhita affix and before the feminiue affix ((ī))| | Source: Aṣṭādhyāyī 2.0
[The substitute lópa (0̸) 147 replaces the áṅga 1 final 1.1.66 phonemes /i/ or /a/ of BHA stems 129 before 1.1.66 ] the phoneme long ī(T) as well as (ca) [taddhitá 144 affixes 3.1.1 beginning with a vowel or semivowel y-° 1.4.18]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
The final sound segment of an aṅga termed bha which ends in i and a, goes through deletion by means of LOPA when ī or a taddhita affix follows Source: Courtesy of Dr. Rama Nath Sharma ©
I-varṇāntasya a-varṇāntasya ca aṅgasya bhasya īkāre taddhite ca paraḥ lopaḥ bhavati। Source: Sanskrit Documents
Mahābhāṣya: With kind permission: Dr. George Cardona 1/14:ivarṇāntasya iti kim udāharaṇam | 2/14:he dākṣi dākṣyā dākṝyaḥ |3/14:he dākṣi iti | 4/14:yadi lopaḥ na syāt parasya hrasvatve kṛte savarṇadīrghatvam prasjyeta | 5/14:dākṣyā iti | See More
1/14:ivarṇāntasya iti kim udāharaṇam | 2/14:he dākṣi dākṣyā dākṝyaḥ | 3/14:he dākṣi iti | 4/14:yadi lopaḥ na syāt parasya hrasvatve kṛte savarṇadīrghatvam prasjyeta | 5/14:dākṣyā iti | 6/14:yadi lopaḥ na syāt parasya yaṇādeśe kṛte pūrvasya śravaṇam prasajyeta | 7/14:dākṣeyaḥ iti | 8/14:yadi lopaḥ na syāt parasya lope kṛte pūrvasya śravaṇam prasajyeta | 9/14:na etāni santi prayojanāni | 10/14:savarṇadīrghatvena api etāni siddhāni | 11/14:idam tarhi | 12/14:atisakheḥ āgacchati | 13/14:atisakheḥ svam | 14/14:yadi lopaḥ na syāt upasarjanahrasvatve kṛte asakhi iti pratiṣedhaḥ prasajyeta |
1/31:yasya ītyādau śyām pratiṣedhaḥ |* 2/31:yasya ītyādau śyām pratiṣedhaḥ vaktavyaḥ | 3/31:kāṇḍe kuḍye | 4/31:saurye nāma himavataḥ śṛṅge | 5/31:saḥ tarhi pratiṣedhaḥ vaktavyaḥ | 6/31:na vaktavyaḥ | 7/31:iha śyām iti api prakṛtam na iti api | 8/31:tatra abhisambandhamātram kartavyam : yasya ītyādau lopaḥ bhavati śyām na |9/31:iyaṅuvaṅbhyām lopaḥ vipratiṣedhena |* 10/31:iyaṅuvaṅbhyām lopaḥ bhavati vipratiṣedhena | 11/31:iyaṅuvaṅoḥ avakāśaḥ śriyau śriyaḥ , bhruvau bhruvaḥ | 12/31:lopasya avakāśaḥ kāmaṇḍaleyaḥ , mādrabāheyaḥ | 13/31:iha ubhayam prāpnoti : vatsapreyaḥ , laikhābhreyaḥ | 14/31:lopaḥ bhavati vipratiṣedhena |15/31:guṇavṛddhī ca | guṇavṛddhī ca iyaṅuvaṅbhyām bhavataḥ vipratiṣedhena |* 16/31:guṇavṛddhyoḥ avakāśaḥ : cetā gauḥ | 17/31:iyaṅuvaṅoḥ saḥ eva | 18/31:iha ubhayam prāpnoti : cayanam , cāyakaḥ , lavanam , lāvakaḥ | 19/31:guṇavṛddhī bhavataḥ vipratiṣedhena |20/31:na vā iyaṅuvaṅādeśasya anyaviṣaye vacanāt |* 21/31:na vā arthaḥ vipratiṣedhena | 22/31:kim kāraṇam | 23/31:iyaṅuvaṅādeśasya anyaviṣaye vacanāt | 24/31:iyaṅuvaṅādeśaḥ anyaviṣaye ārabhyate | 25/31:kiṃviṣaye | 26/31:yaṇādiviṣaye | 27/31:saḥ yathā yaṇādeśam bādhate evam guṇavṛddhī bādheta |28/31:tasmāt tatra guṇavṛddhiviṣaye pratiṣedhaḥ |* 29/31:tasmāt tatra guṇavṛddhiviṣaye pratiṣedhaḥ vaktavyaḥ | 30/31:na vaktavyaḥ | 31/31:madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyaṅuvaṅādeśaḥ yaṇādeśam bādhiṣyate guṇavṛddhī na bādhiṣyate |
Collapse Kielhorn/Abhyankar (III,226.20-25) Rohatak (IV,785-786) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : ivarṇāntasya avarṇātasya ca bhasya īkāre pare taddhite ca lopo bhavati. iv ar ṇā nt See More
ivarṇāntasya avarṇātasya ca bhasya īkāre pare taddhite ca lopo bhavati. ivarṇāntasya
īkāre dākṣī. plākṣī. sakhī. savarnadīrghatve hi sati atisakherāgacchati ityatra
ekādeśasya antavattvādaskhi iti ghisaṃjñāyāḥ pratiṣedhaḥ syāt. ivarṇāntasya
taddhite duli dauleyaḥ. vali vāleyaḥ. atri ātreyaḥ. avarṇāntasya īkāre kumārī.
gaurī. śārṅgaravī. avarṇāntasya taddhite dākṣiḥ. plākṣiḥ. cauḍiḥ. bālākiḥ.
saumitriḥ. yasyetyauṅaḥ śyāṃ pratiṣedho vaktavyaḥ. kāṇḍe. kuḍye. saurye himavataḥ
śṛṅge. auṅaḥ śībhāve kṛte yasya iti ca iti, sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ
6-4-149 iti ca lopaḥ prāpnoti. iyaṅuvaṅbhyāṃ lopo bhavati vipratiṣedhena. vatsān
prīṇāti vatsaprīḥ, tasya apatyam vātsapreyaḥ. catuṣpādbhyo ḍañ 4-1-135 iti
ḍhañpratyayaḥ. lokhābhrūḥ śubhrādiḥ, tasyāḥ apatyam laikhābhreyaḥ.
Kāśikāvṛttī2 : yasya iti ca 6.4.148 ivarṇāntasya avarṇātasya ca bhasya ikāre pare tadd hi te c a See More
yasya iti ca 6.4.148 ivarṇāntasya avarṇātasya ca bhasya ikāre pare taddhite ca lopo bhavati. ivarṇāntasya īkāre dākṣī. plākṣī. sakhī. savarnadīrghatve hi sati atisakherāgacchati ityatra ekādeśasya antavattvādaskhi iti ghisaṃjñāyāḥ pratiṣedhaḥ syāt. ivarṇāntasya taddhite duli dauleyaḥ. vali vāleyaḥ. atri ātreyaḥ. avarṇāntasya īkāre kumārī. gaurī. śārṅgaravī. avarṇāntasya taddhite dākṣiḥ. plākṣiḥ. cauḍiḥ. bālākiḥ. saumitriḥ. yasyetyauṅaḥ śyāṃ pratiṣedho vaktavyaḥ. kāṇḍe. kuḍye. saurye himavataḥ śṛṅge. auṅaḥ śībhāve kṛte yasya iti ca iti, sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ 6.4.149 iti ca lopaḥ prāpnoti. iyaṅuvaṅbhyāṃ lopo bhavati vipratiṣedhena. vatsān prīṇāti vatsaprīḥ, tasya apatyam vātsapreyaḥ. catuṣpādbhyo ḍañ 4.1.135 iti ḍhañpratyayaḥ. lokhābhrūḥ śubhrādiḥ, tasyāḥ apatyam laikhābhreyaḥ.
Nyāsa2 : yasyeti ca. , 6.4.148 atra yasyeti yakārasyedaṃ grahaṇaṃ vā syāt(), ivar ṇā va rṇ ay See More
yasyeti ca. , 6.4.148 atra yasyeti yakārasyedaṃ grahaṇaṃ vā syāt(), ivarṇāvarṇayorvā? atra yadi yakārasyedaṃ grahaṇaṃ syāt(), uttarasūtre punaryagrahaṇaṃ na kuryāt(), etadeva hi tatrānuvarttiṣyate. tasmādivarṇāvarṇayoridaṃ grahaṇam. tatra varṇagrahaṇaṃ sarvatra tadantavidhiṃ prayojayatīti tadantavidhirvijñāyate--ityataccetasi kṛtvā''ha--"ivarṇāvarṇāntasya" ityādi. "dākṣī, plākṣī" iti. dākṣiplākṣiśabdābhyāṃ "ito manuṣyajāteḥ" 4.1.65 iti ṅīṣ(). "sakhī" ityatrāpi "sakhyaśi()āīti bhāṣāyām()" 4.1.62 iti nipātanāt(). nanu cātra savarṇadīrghatvenāpyetat? siddham(), tat? kimarthamatra lopa vidhīyate? ityata āha--"savarṇadīrghatve hi" ityādi. "atikrāntā sakhī enam()" iti "prādibhyo dhātujasya" (vā.101) iti bahuvrīhiruttarapadalopaśca, upasarjanahyasvatvam(). tatra yadi savarṇadīrghattvaṃ kriyeta, na tu lopastadā sakhīkārekārayorekādeśaḥ sakhiśabdasyāntavadbhavatīti "śeṣo dhyasakhi" 1.4.7 itaci dhisaṃjñāyāḥ pratiṣedhaḥ syāt(). tataścātisakherāganacchatīti "gheṅiti" 7.3.111 iti guṇo na syāt(). lope satyupasarjanahyasvatve sati yadyapi praviśiṣṭaṃ rūpam(), tathāpi lākṣaṇikam(). ato lakṣaṇapratipadoktaparibhāṣayā (vyā.pa.3) tanna gṛhrata iti na bhavati pratiṣedhaḥ. tasmāllopa eva katrtavyaḥ.
"dauleyaḥ" ityudāharaṇatraye "itaśṭacāniñaḥ" 4.1.122 ityapatyārthe ḍhak().
"kumārī iti. "vayasi prathame" 4.1.20 iti ṅīp(). "gaurī" iti. "ṣidgaurādibhyaśca" 4.1.41 iti ṅīṣ(). "śāṅrgaravī" iti. "śāṅrgaravādyaño ṅīn()" 4.1.73. "bālākiḥ saumitriḥ" iti. bālakasumitrābhyāṃ bahvāditvādiñ().
"yasyetyādau" iti. ādiśabdenottaro vidhiḥ parigṛhrate. vaktavya iti vyākhyeya ityarthaḥ. tatredaṃ vyākhyānam()--"vibhāṣā ṅiśyoḥ" 6.4.136 ityetatsūtrādvibhāṣāgrahaṇaṃ maṇḍūkaplutinyāyenānuvatrtate, sā ca vyavasthitavibhāṣā. tena cānena sūtreṇa lopo vidhīyate, yaścottarasūtreṇa, tāvubhāvapi na bhavata iti. "kāṇḍe, kuḍaye" iti. "auṅa āpaḥ" 7.1.18 iti, "napuṃsakācca" 7.1.19 iti śobhāva iti, tatra yasyetyakāralopaḥ prāpnoti. "saurye" iti. "tenaikadik()" 4.3.112 iti sūryaśabdādaṇ(), tadantādauṅaḥ śībhāvaḥ, tatrānenākāralopaḥ prāpnoti, uttarasūtrema yakāralopaśca. "iyaṅvaṅabhyām()" ityādi. iyaṅuvaṅoravakāśaḥ--śriyau, śriyaḥ, bhruvau bhruvaḥ, lopasyāvakāśaḥ--kāmaṇḍaleyaḥ, mādrabāheya iti; vātsapreyaḥ, laikhābhreya ityatrobhayaṃ prāpnoti, lopo bhavati vipratiṣedhena. "vatsaprīḥ" iti. kvibantametat()॥
Laghusiddhāntakaumudī1 : kaḍāre taddhite ca pare bhasyevarṇāvarṇayorlopaḥ. ityallope prāpte (auṅ aḥ ś yā ṃ
Sū #237 See More
kaḍāre taddhite ca pare bhasyevarṇāvarṇayorlopaḥ. ityallope prāpte (auṅaḥ śyāṃ
pratiṣedho vācyaḥ). jñāne..
Laghusiddhāntakaumudī2 : yasyeti ca 237, 6.4.148 kaḍāre taddhite ca pare bhasyevarṇāvarṇayorlopaḥ . it ya ll See More
yasyeti ca 237, 6.4.148 kaḍāre taddhite ca pare bhasyevarṇāvarṇayorlopaḥ. ityallope prāpte (auṅaḥ śyāṃ pratiṣedho vācyaḥ). jñāne॥
Bālamanoramā1 : yasyeti ca. yasya-ītīti chedaḥ. iśca aścatayoḥ samāhāro yaṃ, tasya [yas ya ]= iv ar Sū #309 See More
yasyeti ca. yasya-ītīti chedaḥ. iśca aścatayoḥ samāhāro yaṃ, tasya [yasya]=ivarṇasya
avarṇasya cetyarthaḥ. `bhasye'tyadhikṛtam. `nastaddhite' ityatastaddhite
ityanuvartate. tadāha–bhasyetyādinā. ityakāralope prāpte iti. `suḍanapuṃsakasye'ti
paryudāsena śībhāvasyā'sarvanāmasthānatayā tasminparato bhatvāditi bhāvaḥ.\r\nauṅa
śyāmiti. auṅo yaḥ śyādeśastasmin parato `yasyeti ce'ti lopasya pratiṣedho vaktavya
ityarthaḥ. śyāmiti nirdeśādeva nityastrītvaṃ bodhyam. `auṅ' iti tu vyarthameva.
`sarve' ityādau `jasaḥ śī'tyasya bhādikāreṇaiva vyāvṛttisiddheḥ. jñāne iti. jñāna
ī iti sthite ādguṇa iti bhāvaḥ.
Bālamanoramā2 : yasyeti ca 309, 6.4.148 yasyeti ca. yasya-ītīti chedaḥ. iśca aścatayoḥ s am āh ār o See More
yasyeti ca 309, 6.4.148 yasyeti ca. yasya-ītīti chedaḥ. iśca aścatayoḥ samāhāro yaṃ, tasya [yasya]=ivarṇasya avarṇasya cetyarthaḥ. "bhasye"tyadhikṛtam. "nastaddhite" ityatastaddhite ityanuvartate. tadāha--bhasyetyādinā. ityakāralope prāpte iti. "suḍanapuṃsakasye"ti paryudāsena śībhāvasyā'sarvanāmasthānatayā tasminparato bhatvāditi bhāvaḥ.auṅa śyāmiti. auṅo yaḥ śyādeśastasmin parato "yasyeti ce"ti lopasya pratiṣedho vaktavya ityarthaḥ. śyāmiti nirdeśādeva nityastrītvaṃ bodhyam. "auṅ" iti tu vyarthameva. "sarve" ityādau "jasaḥ śī"tyasya bhādikāreṇaiva vyāvṛttisiddheḥ. jñāne iti. jñāna ī iti sthite ādguṇa iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
i-varṇāntasya ī-kāre - dākṣī, plākṣī, sakhī।
i-varṇāntasya taddhite - duli=dauleyaḥ। bali=bāleyaḥ, atri=ātreyaḥ।
a-varṇāntasya īkāre - kumārī, gaurī, śārṅgaravī।
avarṇāntasya taddhite - dākṣiḥ, plākṣiḥ, cauḍiḥ, bālākiḥ, saumitriḥ॥
Research Papers and Publications