Kāśikāvṛttī1: ṭisaṃjñakasya ḍiti pratyaye parataḥ lopo bhavati. kumudvān. naḍvān. vetasvān.
up See More
ṭisaṃjñakasya ḍiti pratyaye parataḥ lopo bhavati. kumudvān. naḍvān. vetasvān.
upasarajaḥ. mandurajaḥ. triṃśatā krītaḥ triṃśakaḥ. ḍiti abhasya api anubandhakaraṇasāmarthyat
ṭilopo bhavati.
Kāśikāvṛttī2: ṭeḥ 6.4.143 ṭisaṃjñakasya ḍiti pratyaye parataḥ lopo bhavati. kumudvān. naḍvān. See More
ṭeḥ 6.4.143 ṭisaṃjñakasya ḍiti pratyaye parataḥ lopo bhavati. kumudvān. naḍvān. vetasvān. upasarajaḥ. mandurajaḥ. triṃśatā krītaḥ triṃśakaḥ. ḍiti abhasya api anubandhakaraṇasāmarthyat ṭilopo bhavati.
Nyāsa2: ṭeḥ. , 6.4.143 "kumudvān()" ityādi. kamudanaḍavetasebhyaścāturarthiko See More
ṭeḥ. , 6.4.143 "kumudvān()" ityādi. kamudanaḍavetasebhyaścāturarthiko ḍmatup? 4.2.86. "upasarajaḥ" iti. "saptamyāṃ janerḍaḥ" 3.2.97 evaṃ "mandurajaḥ" ityatrāpi. atra hi "ṅyāpoḥ saṃjñācchandasorbahulam()" 6.3.62 iti pūrvapadasya hyasvatvam(). "tiṃ()raśakaḥ" iti. pūrvavat? ḍvun(). nanu ca "bhasya" 6.4.129 ityanuvatrtate, na ca ḍmatupi ḍapratyaye ca dhātorvihite pūrvasya bhasaṃjñā prāpnoti, ubhayoranajāditvāt? asvāditvācca yathāyogam(), tat? kathamatra lopo bhavati? ityāha--"ḍityabhasyāpi" ityādi. yadi ṭilopo na syāt(), tadā ḍittvamanarthakaṃ syāt(). athaivaṃ kasmānna vijñātum(). evaṃ tarhi "prāvṛṭśaratkāladivāṃ je" (6.3.15) iti kṛtaṭilopasya janernirdeśo nopapadyeta? tasmādata eva nirdeśādavasīyate--bhavati dhātupratyayaḍakārasyetsaṃjñeti. tasyāñcāsatyāṃ yadi ṭilopo na syāt(), tasyāstadā vaiyathryaṃ syāt(). ḍmatupo'pi yadi ḍakārasya lopo na syāt(), tadantena tannāmādeśo na gamyeta, tatra ca "deśe tannāmni" 4.2.66 iti vatrtate. tasmādavaśyaṃ tatrāpi ḍakārasyetsaṃjñayā bhavitavyam(), tasyāñca tatsāmathryāṭṭilopena॥
Laghusiddhāntakaumudī1: ḍiti bhasya ṭerlopaḥ. katarat, katarad. katare. katarāṇi. he katarat. śeṣaṃ puṃ Sū #243 See More
ḍiti bhasya ṭerlopaḥ. katarat, katarad. katare. katarāṇi. he katarat. śeṣaṃ puṃvat.. evaṃ
katamat. itarat. anyat. anyatarat. anyatamasya tvanyatamamityeva. (ekatarātpratiṣedho
vaktavyaḥ). ekataram..
Laghusiddhāntakaumudī2: ṭeḥ 243, 6.4.143 ḍiti bhasya ṭerlopaḥ. katarat, katarad. katare. katarāṇi. he ka See More
ṭeḥ 243, 6.4.143 ḍiti bhasya ṭerlopaḥ. katarat, katarad. katare. katarāṇi. he katarat. śeṣaṃ puṃvat॥ evaṃ katamat. itarat. anyat. anyatarat. anyatamasya tvanyatamamityeva. (ekatarātpratiṣedho vaktavyaḥ). ekataram॥
Bālamanoramā1: ḍakāra it. katara aditi sthite–ṭeḥ. `allopo'na' ityasmāllopa iti `ti
viṃśa Sū #314 See More
ḍakāra it. katara aditi sthite–ṭeḥ. `allopo'na' ityasmāllopa iti `ti
viṃśaterṅitī'tyato ḍitīti cānuvartate. bhasyetyadhikṛtaṃ. tadāha-ḍitītyādinā. katara
adityatra rephādakārasya lopaḥ. catrvavikalpaṃ smārayati-vāvasāne iti. nanu pararūpeṇa
`katara'diti siddheradḍo ḍitkaraṇasya kiṃ prayojanamityata āha–ṭerluptatvāditi.
ṭerluptatvātpūrvasavarṇadīrgho na bhavatītyanvayaḥ. ḍittvā'bhāve `ṭe'riti
lopasyā'prāptyā pararūpaṃ bādhitvā pūrvasavarṇadīrghaḥ prasajyeteti bhāvaḥ.
pūrvasavarṇadīrghā'bhāvāya dakāra evādeśaḥ kriyatāmityata āha-eṅhyasvādityādi.
sordakārādeśe sati tasya sthānivattvena saṃbuddhitvāddhrasvāntādaṅgātparatvācca
lopaḥ prasajyeta. adḍādeśe tu ṭilope sati katarityaṅgaṃ,na taddhrasvāntam. yattu
hyasvāntaṃ `katara' iti na tadaṅgaṃ, rephādakārasya pratyayāvayavatvena tadantasya
pratyayaparakatvā'bhāvena aṅgatvā'bhāvāt. ataṣṭilopapravṛttaye'dḍādeśavidhiriti bhāvaḥ.
punastadvaditi. prathamāvaddvitīyetyarthaḥ. śeṣaṃ puṃvaditi. sarvavadityarthaḥ.
anyatamaśabdasya tviti. tasyā'vyutpannaprātipatikatvena ḍatamapratyayāntatvā'bhāvena
tatrādḍādeśo netyarthaḥ.\r\nekācca prācā'miti
ḍatarajantādekataraśabdātsvamoradḍādeśe prāpte āha-ekatarāditi. ekataraśabdātparayoḥ
svamoradḍādeśapratiṣedho vaktavya ityarthaḥ. avidyamānā jarā yasya kulasyeti vigrahe
`naño'styarthanā'miti bahuvrīhau vidyamānapadalope `gostriyo'riti
hyasvatve'jaraśabdaḥ. tasya prakriyāṃ darśayati–soriti. soramādeśe
kṛte'jaramityanvayaḥ. jarasādeśamāśaṅkyāha–saṃnipāteti. adantasaṃnipātāśrayasya
amo'dantatvavighātakajarasādeśaṃ prati nimittatvā'yogāditi bhāvaḥ. ajarasī iti.
`napuṃsakācce'ti śībhāve jarasādeśe rūpam. ajare iti. jarasādeśā'bhāve rūpam. jasi rūpaṃ
darśayitumāha–paratvāditi. ajara-siti sthite `jaśśasoḥ śiḥ' iti śibhāvāt
paratvājjarasi kṛte tataḥ śibhāve jhalantatvānnumityartha iti kecit. tadetat `jarāyā
jarasi'ti sūtre ajarāṃsītyatra `numjarasoḥ prāptayorvipratiṣedhena jarasi'ti
bhāṣyaviruddhatvādupekṣyam. śibhāvātpūrvameva paratvājjarasaḥ pravṛttau hi tadā jasaḥ
sarvanāmasthānatvā'bhāvena numa evā'prasaktestadasaṅgatiḥ spaṣṭaiva.
pūrvavipratiṣedhamāśritya jarasaḥ pūrvameva śibhāve tu tadbhāṣyaṃ saṅgacchate. evañca
jarasaḥ pūrvameva śibhāve kṛte tasya sarvanāmasthānatvāttasmin pare numjarasoḥ
prāptayoḥ numapekṣayā paratvājjaras. tato jhalantalakṣaṇo numityeva vyākhyeyam. yadi
hi jarasādeśātprāgeva ajantalakṣaṇo num syāt, tadā `ajaran i' iti sthite
`nirdiśyamānasyādeśā bhavantī'ti nyāyena `jara' ityasya jarasi kṛte ajaras na iti
sthite sānyasaṃyogā'bhāvāt `sānta mahataḥ' iti vakṣyamāṇadīrgho na syādityādi
śabdenduśekhare nirjaraśabdanirūpaṇe, atra ca prapañcitam. ubhayathāpi ajaran s i iti
sthite nāntatvā'bhāvāt `sarvanāmasthāne ce'ti dīrghe aprāpte.
Bālamanoramā2: ṭeḥ 314, 6.4.143 ḍakāra it. katara aditi sthite--ṭeḥ. "allopo'na" itya See More
ṭeḥ 314, 6.4.143 ḍakāra it. katara aditi sthite--ṭeḥ. "allopo'na" ityasmāllopa iti "ti viṃśaterṅitī"tyato ḍitīti cānuvartate. bhasyetyadhikṛtaṃ. tadāha-ḍitītyādinā. katara adityatra rephādakārasya lopaḥ. catrvavikalpaṃ smārayati-vāvasāne iti. nanu pararūpeṇa "katara"diti siddheradḍo ḍitkaraṇasya kiṃ prayojanamityata āha--ṭerluptatvāditi. ṭerluptatvātpūrvasavarṇadīrgho na bhavatītyanvayaḥ. ḍittvā'bhāve "ṭe"riti lopasyā'prāptyā pararūpaṃ bādhitvā pūrvasavarṇadīrghaḥ prasajyeteti bhāvaḥ.nanu pūrvasavarṇadīrghā'bhāvāya dakāra evādeśaḥ kriyatāmityata āha-eṅhyasvādityādi. sordakārādeśe sati tasya sthānivattvena saṃbuddhitvāddhrasvāntādaṅgātparatvācca lopaḥ prasajyeta. adḍādeśe tu ṭilope sati katarityaṅgaṃ,na taddhrasvāntam. yattu hyasvāntaṃ "katara" iti na tadaṅgaṃ, rephādakārasya pratyayāvayavatvena tadantasya pratyayaparakatvā'bhāvena aṅgatvā'bhāvāt. ataṣṭilopapravṛttaye'dḍādeśavidhiriti bhāvaḥ. punastadvaditi. prathamāvaddvitīyetyarthaḥ. śeṣaṃ puṃvaditi. sarvavadityarthaḥ. anyatamaśabdasya tviti. tasyā'vyutpannaprātipatikatvena ḍatamapratyayāntatvā'bhāvena tatrādḍādeśo netyarthaḥ.ekācca prācā"miti ḍatarajantādekataraśabdātsvamoradḍādeśe prāpte āha-ekatarāditi. ekataraśabdātparayoḥ svamoradḍādeśapratiṣedho vaktavya ityarthaḥ. avidyamānā jarā yasya kulasyeti vigrahe "naño'styarthanā"miti bahuvrīhau vidyamānapadalope "gostriyo"riti hyasvatve'jaraśabdaḥ. tasya prakriyāṃ darśayati--soriti. soramādeśe kṛte'jaramityanvayaḥ. jarasādeśamāśaṅkyāha--saṃnipāteti. adantasaṃnipātāśrayasya amo'dantatvavighātakajarasādeśaṃ prati nimittatvā'yogāditi bhāvaḥ. ajarasī iti. "napuṃsakācce"ti śībhāve jarasādeśe rūpam. ajare iti. jarasādeśā'bhāve rūpam. jasi rūpaṃ darśayitumāha--paratvāditi. ajara-siti sthite "jaśśasoḥ śiḥ" iti śibhāvāt paratvājjarasi kṛte tataḥ śibhāve jhalantatvānnumityartha iti kecit. tadetat "jarāyā jarasi"ti sūtre ajarāṃsītyatra "numjarasoḥ prāptayorvipratiṣedhena jarasi"ti bhāṣyaviruddhatvādupekṣyam. śibhāvātpūrvameva paratvājjarasaḥ pravṛttau hi tadā jasaḥ sarvanāmasthānatvā'bhāvena numa evā'prasaktestadasaṅgatiḥ spaṣṭaiva. pūrvavipratiṣedhamāśritya jarasaḥ pūrvameva śibhāve tu tadbhāṣyaṃ saṅgacchate. evañca jarasaḥ pūrvameva śibhāve kṛte tasya sarvanāmasthānatvāttasmin pare numjarasoḥ prāptayoḥ numapekṣayā paratvājjaras. tato jhalantalakṣaṇo numityeva vyākhyeyam. yadi hi jarasādeśātprāgeva ajantalakṣaṇo num syāt, tadā "ajaran i" iti sthite "nirdiśyamānasyādeśā bhavantī"ti nyāyena "jara" ityasya jarasi kṛte ajaras na iti sthite sānyasaṃyogā'bhāvāt "sānta mahataḥ" iti vakṣyamāṇadīrgho na syādityādi śabdenduśekhare nirjaraśabdanirūpaṇe, atra ca prapañcitam. ubhayathāpi ajaran s i iti sthite nāntatvā'bhāvāt "sarvanāmasthāne ce"ti dīrghe aprāpte.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents